Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Aitareyabrāhmaṇa
AB, 6, 33, 7.0 sa na niṣedhed yāvatkāmaṃ śaṃsety eva brūyād āyur vā aitaśapralāpaḥ //
Mahābhārata
MBh, 12, 68, 57.2 śūram akṣudrakarmāṇaṃ niṣiddhajanam āśrayet //
Manusmṛti
ManuS, 8, 361.2 niṣiddho bhāṣamāṇas tu suvarṇaṃ daṇḍam arhati //
Rāmāyaṇa
Rām, Su, 30, 4.1 svapno mayāyaṃ vikṛto 'dya dṛṣṭaḥ śākhāmṛgaḥ śāstragaṇair niṣiddhaḥ /
Saundarānanda
SaundĀ, 14, 48.2 cittaṃ niṣeddhuṃ na sukhena śakyaṃ kṛṣṭādako gauriva sasyamadhyāt //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 29.2 kāghāsaiḥ kramukaiḥ kāśaiḥ kharguraś ca niṣiddhajaiḥ //
Amarakośa
AKośa, 1, 5.2 niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk //
Amaruśataka
AmaruŚ, 1, 11.2 adhvanyena vimuktakaṇṭhamakhilāṃ rātriṃ tathā kranditaṃ grāmīṇairvrajato janasya vasatirgrāme niṣiddhā yathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 14.1 prāṅniṣiddhastanasyāsya tatpāṇitalasaṃmitam /
Bodhicaryāvatāra
BoCA, 5, 84.2 niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 97.2 bhakṣayiṣyan niṣiddhaś ca kenāpy ākāśam āśrayat //
Daśakumāracarita
DKCar, 2, 2, 228.1 tathā bruvāṇaśca pauramukhyaiḥ sāmarṣaṃ niṣidhyāpavāhito 'bhūt //
DKCar, 2, 7, 76.0 tattvasya hṛdayahāri jātam tadadhikṛtaiśca tatra kṛtye randhradarśanāsahair icchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ //
DKCar, 2, 7, 86.0 na ca niṣedhanīyā garīyasāṃ giraḥ iti snānāya gṛhānayāsīt //
Harivaṃśa
HV, 13, 18.2 u mā iti niṣedhantī mātṛsnehena duḥkhitā //
Kirātārjunīya
Kir, 15, 29.2 niṣidhya hasatā kiṃcit tatra tasthe 'ndhakāriṇā //
Kumārasaṃbhava
KumSaṃ, 1, 26.2 u meti mātrā tapaso niṣiddhā paścād umākhyāṃ sumukhī jagāma //
KumSaṃ, 3, 50.1 mano navadvāraniṣiddhavṛtti hṛdi vyavasthāpya samādhivaśyam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 64.2 tam anvety anubadhnāti tacchīlaṃ tanniṣedhati //
KāvĀ, Dvitīyaḥ paricchedaḥ, 132.2 svāparādho niṣiddho 'tra yat priyeṇa paṭīyasā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 142.2 svāvasthāṃ sūcayantyaiva kāntayātrā niṣidhyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 150.2 tayā niṣidhyate yātrānyasyārthasyopasūcanāt //
KāvĀ, Dvitīyaḥ paricchedaḥ, 154.2 saṃrabdhayā priyārabdhaṃ prayāṇaṃ yan niṣidhyate //
Laṅkāvatārasūtra
LAS, 2, 45.1 abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate /
Liṅgapurāṇa
LiPur, 1, 78, 16.1 yatastasmānna hantavyā niṣiddhānāṃ niṣevaṇāt /
Matsyapurāṇa
MPur, 7, 56.1 rudantaḥ sapta te bālā niṣiddhā giridāriṇā /
MPur, 48, 41.1 yasmāttvamīdṛśe kāle garbhastho 'pi niṣedhasi /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
Saṃvitsiddhi
SaṃSi, 1, 24.2 ityuktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ //
SaṃSi, 1, 33.2 iti pramīyate brāhmī vibhūtir na niṣidhyate //
SaṃSi, 1, 119.2 niṣidhyate samastena nañā vastviti cen matam //
SaṃSi, 1, 120.1 samastena nañā vastu prathamaṃ yanniṣidhyate /
Suśrutasaṃhitā
Su, Cik., 24, 64.1 snānaṃ yeṣāṃ niṣiddhaṃ tu teṣāmapyanulepanam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 6, 1.0 smṛtau yasya rūpādayo na niṣiddhāstacchuci mantrapūrvakaṃ prokṣitaṃ kevalābhir adbhir abhyukṣitaṃ ca //
VaiSūVṛ zu VaiśSū, 6, 2, 8, 1.0 madyādi ca yat sākṣānniṣidhyate tadapyaśuci //
Viṣṇusmṛti
ViSmṛ, 5, 130.1 rājaniṣiddhaṃ vikrīṇatas tadapahāraḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 156.1 na niṣedhyo 'lpabādhas tu setuḥ kalyāṇakārakaḥ /
YāSmṛ, 3, 229.1 niṣiddhabhakṣaṇaṃ jaihmyam utkarṣe ca vaco 'nṛtam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 4, 4.2 yadṛcchayā vartamānaṃ taṃ niṣeddhuṃ kṣameta kaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 31.1 tābhyāṃ miṣatsv animiṣeṣu niṣidhyamānāḥ svarhattamā hy api hareḥ pratihārapābhyām /
BhāgPur, 4, 2, 19.1 niṣidhyamānaḥ sa sadasyamukhyair dakṣo giritrāya visṛjya śāpam /
BhāgPur, 8, 6, 28.2 nyaṣedhaddaityarāṭ ślokyaḥ sandhivigrahakālavit //
Bhāratamañjarī
BhāMañj, 1, 35.2 kṛpaṇeti niṣiddho 'sau dhaumyenāśanamatyajat //
BhāMañj, 1, 416.1 sute jāte 'ṣṭame rājñā niṣiddhā sāvadattataḥ /
BhāMañj, 1, 576.2 apyākulālikulahuṃkṛtibhir latābhir bhītyeva pallavakarairvidhutairniṣiddhaḥ //
BhāMañj, 7, 240.1 ācaranti niṣiddhaṃ ye vihitaṃ ca tyajanti ye /
BhāMañj, 13, 1416.2 bhagnavratānāṃ lubdhānāṃ niṣiddhakrayyajīvinām //
BhāMañj, 13, 1582.1 śrāddhe niṣiddhaṃ satataṃ saguḍaṃ lavaṇatrayam /
BhāMañj, 13, 1608.1 vṛthāpāko vṛthācāraḥ kūṭasākṣī niṣiddhakṛt /
Garuḍapurāṇa
GarPur, 1, 105, 7.2 niṣiddhabhakṣaṇaṃ jihmakriyācaraṇameva ca //
Kathāsaritsāgara
KSS, 1, 1, 49.2 nyaṣedhi ca praveśo 'sya nandinā dvāri tiṣṭhatā //
KSS, 2, 2, 191.1 niṣiddhavatyā madhyasthāndasyūnānandapūrṇayā /
KSS, 3, 2, 19.1 sā rakṣiṇo niṣidhyaiva tato yaugandharāyaṇam /
KSS, 3, 5, 85.1 apūrvastrīsamāyogaṃ kaṭake niṣiṣedha ca /
KSS, 3, 6, 185.1 tataḥ svarāṣṭre vāso 'syās tatra rājñā nyaṣidhyata /
KSS, 3, 6, 191.2 kva ca rājatvam ityuktvā sa rājā niṣiṣedha tat //
KSS, 4, 2, 217.1 ityuktvā taṃ niṣidhyaiva sādhur jīmūtavāhanam /
KSS, 5, 1, 32.2 tanniṣiddhavivāhāyāḥ kā varasya vicāraṇā //
KSS, 5, 1, 34.2 bhartṛlābhaḥ kathaṃ vatse sa niṣiddhaḥ kila tvayā //
KSS, 5, 2, 246.2 evaṃ niṣiddho 'pi tayā nirbandhaṃ na sa taṃ jahau //
KSS, 5, 3, 75.1 kiṃ svid atra niṣiddhaṃ me tayā pṛṣṭhe 'dhirohaṇam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 146.3 tataḥ koṭiguṇaṃ vā 'pi niṣiddhasyetarair janaiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 3.0 paramāṇūnāṃ kaiścit paramāṇukataiva niṣiddhā ṣaṭke yugapad yogāt ṣaḍaṃśatvasyāparihāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
Rasahṛdayatantra
RHT, 19, 47.2 ityapanīya niṣiddhaṃ rasarāje dhīmatā kāryam //
Rasaratnasamuccaya
RRS, 11, 131.2 tatra tatra niṣeddhavyaṃ tadaucityamato'nyataḥ //
Rasaratnākara
RRĀ, R.kh., 1, 27.2 asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ //
Rasendracintāmaṇi
RCint, 3, 225.1 niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt /
RCint, 8, 183.2 vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt //
Tantrasāra
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Tantrāloka
TĀ, 1, 240.1 tatpurastānniṣetsyāmo yuktyāgamavigarhitam /
TĀ, 4, 66.2 ukto yastena taddoṣābhāve 'sau na niṣiddhatā //
TĀ, 4, 256.2 kulādiṣu niṣiddhāsau dehe viśvātmatāvide //
TĀ, 4, 269.2 etacca mataśāstreṣu niṣiddhaṃ khaṇḍanā yataḥ //
TĀ, 8, 32.2 vratino ye vikarmasthā niṣiddhācārakāriṇaḥ //
TĀ, 12, 19.2 dhīkarmākṣagatā devīrniṣiddhaireva tarpayet //
TĀ, 19, 34.1 yathā niṣiddhabhūtādikarmā mantraṃ smaransvayam /
TĀ, 19, 39.1 sa evātra niṣiddho no kuḍyakīṭapatatriṇaḥ /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 10.2 niṣiddhācaraṇaṃ pāpaṃ karoti yadi pāmaraḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 35.2 niṣiddhācaraṇāddevi pāpabhāg jāyate naraḥ //
Ānandakanda
ĀK, 1, 6, 106.1 etāni dravyajālāni niṣiddhāni rasāyane /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 8.3, 1.0 samprati śiśirādau balahrāsaḥ pratipādito varṣādau ca balotkarṣas tatra śiśire durbalā varṣāsu balavantaḥ prāṇino bhavantītyādidurgrahaṃ niṣeddhum āha ādāvante cetyādi //
ĀVDīp zu Ca, Sū., 26, 28.2, 4.0 ayaṃ cārthaḥ pūrvaṃ pratiṣiddho 'pyanuguṇaspaṣṭahetuprāptyā punar niṣidhyate //
ĀVDīp zu Ca, Sū., 28, 41.2, 2.0 ahitatvena jānann api rāgādeva kaścid duṣṭaḥ pravartate ajñānāccāhitatvājñānād eva kaściddhitādhyavasāyena pravartate etaddvayamapi niṣidhyate //
ĀVDīp zu Ca, Vim., 1, 23, 3.0 karaṇādyādheyo'pi viśeṣaḥ śāstroktaḥ śubhaḥ niṣiddhastvaśubhaḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 13.0 dṛṣṭādṛṣṭasaṃpattyādhyayanakālavarjanaṃ vedādhyayane niṣiddhamevātrāpi tajjñeyamiti na viśeṣeṇoktam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 4.0 puruṣa iti padena taruṇapuruṣagrāhiṇā bālavṛddhau niṣiddhavyavāyau nirākaroti //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 8.0 ātmavānityanena durātmano vṛṣyakaraṇaṃ niṣedhati sa hi vṛṣyopayogādupacitadhātuḥ sann agamyāgamanamapi kuryāt //
Śukasaptati
Śusa, 3, 2.10 atha satyavimalo 'pi dvāramāgataḥ kuṭilājñayā dvārapālena niṣiddhaḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 10.1 niṣiddhaiva mṛgavyā cettarhi yāgādisādhanam /
Śyainikaśāstra, 7, 26.1 aniṣiddhāt tvanyadā sā tatraiva parivarjayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 40.0 kvacit tailaṃ na gṛhṇīyāditi kvacit kutrāpi tailagrahaṇaṃ na kāryaṃ tena dīpādiṣvapi tailaṃ niṣiddhaṃ syāt //
Haribhaktivilāsa
HBhVil, 3, 217.2 niṣiddhatvāt tṛṇaiḥ kuryāt tathā kāṣṭhetaraiś ca tat //
HBhVil, 3, 220.1 kāṣṭhaiḥ pratipadādau yan niṣiddhaṃ dantadhāvanam /
HBhVil, 3, 221.2 alābhe dantakāṣṭhānāṃ niṣiddhāyāṃ tathā tithau /
Janmamaraṇavicāra
JanMVic, 1, 165.0 na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam //
Kokilasaṃdeśa
KokSam, 2, 60.2 niścityaivaṃ nirupamaguṇe sāhasebhyo nivṛttā tvaṃ ca snānādiṣu savayasāṃ prārthanāṃ mā niṣedhīḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 60.1 durācārasya viprasya niṣiddhācaraṇasya ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 12.1 niṣiddhaṃ tu niśi snānamiti suṣvāpa sa dvijaḥ /
Sātvatatantra
SātT, 4, 5.2 tadaivāhaṃ niṣiddho 'smi abhaktoktau kṛpālunā //
SātT, 4, 43.4 niṣedhanīyaṃ kiṃ cātra bhaktistambhakaraṃ ca yat //
SātT, 4, 45.3 niṣedhanīyaṃ tat tāsāṃ bhaktānāṃ puruṣottame //
SātT, 8, 7.2 kāmyaṃ niṣiddhaṃ ca tathā naiva kuryāt kadācana //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 67.1 niṣiddhakarmajanyas tv adharmaḥ //