Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 1, 1, 114.7 yadāśrauṣaṃ kīcakānāṃ variṣṭhaṃ niṣūditaṃ bhrātṛśatena sārdham /
MBh, 1, 1, 160.3 kālābhipannā samitir mahātmanāṃ niṣūditā hetur āsīt suto me //
MBh, 1, 24, 14.2 niṣūdayan bahuvidhamatsyabhakṣiṇo bubhukṣito gaganacareśvarastadā //
MBh, 3, 102, 15.1 kāleyās tu yathā rājan suraiḥ sarvair niṣūditāḥ /
MBh, 3, 193, 26.2 taṃ niṣūdaya saṃduṣṭaṃ daityaṃ raudraparākramam //
MBh, 4, 21, 26.2 eko niśi mahābāho kīcakaṃ taṃ niṣūdaya //
MBh, 5, 16, 15.1 śatakrato vivardhasva sarvāñ śatrūnniṣūdaya /
MBh, 5, 128, 47.2 bāṇaśca nihataḥ saṃkhye rājānaśca niṣūditāḥ //
MBh, 6, 101, 22.1 sasādino hayā rājaṃstatra tatra niṣūditāḥ /
MBh, 6, 110, 14.1 rathinaḥ sādinaścaiva tatra tatra nisūditāḥ /
MBh, 6, 110, 15.1 hatair gajapadātyoghair vājibhiśca nisūditaiḥ /
MBh, 7, 31, 76.2 mahābalāste kupitāḥ parasparaṃ niṣūdayantaḥ pravicerur ojasā //
MBh, 8, 46, 25.2 rāmatulyas tathāstre yaḥ sa kathaṃ vai niṣūditaḥ //
MBh, 8, 46, 29.1 sa tvayā puruṣavyāghra kathaṃ yuddhe niṣūditaḥ /
MBh, 9, 1, 30.1 pāñcālāśca naravyāghrāścedayaśca niṣūditāḥ /
MBh, 9, 30, 9.2 hiraṇyakaśipuścaiva kriyayaiva niṣūditau /
MBh, 9, 30, 12.2 sundopasundāvasurau kriyayaiva niṣūditau //
Rāmāyaṇa
Rām, Bā, 24, 18.2 anindraṃ lokam icchantī kāvyamātā niṣūditā //
Rām, Bā, 54, 4.1 tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt /
Rām, Bā, 54, 5.1 dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā /
Rām, Su, 56, 97.2 mayā tasmin vanoddeśe parigheṇa niṣūditam //
Rām, Yu, 48, 10.1 sa parājitam ātmānaṃ prahastaṃ ca niṣūditam /
Rām, Yu, 53, 18.2 rakṣasām ahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya //
Rām, Yu, 59, 32.2 rakṣitāni ca rakṣāṃsi yakṣāścāpi niṣūditāḥ //
Rām, Yu, 62, 2.1 yato hataḥ kumbhakarṇaḥ kumārāśca niṣūditāḥ /
Rām, Yu, 68, 30.2 mayā rāmasya paśyemāṃ kopena ca niṣūditām //
Kūrmapurāṇa
KūPur, 2, 35, 18.2 ekamīśārcanarataṃ vihāyānyaṃ niṣūdaya //
Liṅgapurāṇa
LiPur, 1, 95, 1.3 kathaṃ niṣūditastena hiraṇyakaśipurvada //
LiPur, 2, 50, 5.2 rarāja loke devena varāheṇa niṣūditaḥ //
LiPur, 2, 50, 11.1 atīvadurjaye prāpte bale sarve niṣūdite /
Matsyapurāṇa
MPur, 122, 16.2 hiraṇyākṣo varāheṇa tasmiñchaile niṣūditaḥ //
MPur, 138, 46.3 gaṇeśvaraiḥ kṛtastatra tārakākhye niṣūdite //
MPur, 156, 37.2 abudhyadvīrako naiva dānavendraṃ niṣūditam //
Viṣṇupurāṇa
ViPur, 1, 19, 15.2 māyāṃ vetti bhavāṃstasmānmāyayainaṃ niṣūdaya //
ViPur, 4, 2, 19.1 yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa //
ViPur, 4, 9, 9.1 rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣamahāsurabalaṃ niṣūditam //
Kathāsaritsāgara
KSS, 2, 2, 62.1 pracchādito 'munā putra iti tena niṣūditaḥ /
KSS, 3, 4, 139.2 itaḥ śmaśāne śūlāyāṃ trayaścaurā niṣūditāḥ //