Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 19, 12.2 vraṇito na niṣeveta śaktimān api mānavaḥ //
Su, Sū., 35, 40.1 yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ /
Su, Nid., 1, 53.2 hanugrahastadātyarthaṃ kṛcchrānniṣevate //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 12, 17.2 niṣeveta yathāyogamāhāraṃ cāsya kalpayet //
Su, Cik., 13, 15.2 apohatyacirātkālācchilājatu niṣevitam //
Su, Cik., 16, 29.2 acirādvidradhiṃ hanti prātaḥ prātarniṣevitam //
Su, Cik., 24, 88.2 karoti dhātusāmyaṃ ca nidrā kāle niṣevitā //
Su, Cik., 31, 50.2 snehaṃ jahyānniṣeveta pācanaṃ rūkṣam eva ca //
Su, Cik., 37, 22.2 hanyādvātavikārāṃstu bastiyogair niṣevitam //
Su, Cik., 37, 75.1 aṣṭādaśāṣṭādaśakān bastīnāṃ yo niṣevate /
Su, Ka., 1, 12.2 sajālakaṃ gavākṣāḍhyam āptavarganiṣevitam //
Su, Ka., 4, 21.1 suparṇadevabrahmarṣiyakṣasiddhaniṣevite /
Su, Utt., 17, 24.2 niṣevitaṃ tadyakṛdañjanena nihanti naktāndhyamasaṃśayaṃ khalu //
Su, Utt., 17, 48.2 niṣevamāṇasya narasya yatnato bhayaṃ sughorāttimirānna vidyate //
Su, Utt., 24, 19.2 niṣevyamāṇaṃ payasārdrakaṃ vā saṃpācayedikṣuvikārayogaiḥ //
Su, Utt., 38, 30.1 prātaḥ prātarniṣeveta rasonāduddhṛtaṃ rasam /
Su, Utt., 42, 91.2 yathālābhaṃ niṣeveta māṃsāni bilaśāyinām //
Su, Utt., 44, 3.2 niṣevamāṇasya vidūṣya raktaṃ kurvanti doṣāstvaci pāṇḍubhāvam //
Su, Utt., 47, 14.1 nirbhaktamekāntata eva madyaṃ niṣevyamāṇaṃ manujena nityam /
Su, Utt., 47, 33.1 drākṣāyutaṃ hṛtamalaṃ madirāmayārtaistatpānakaṃ śuci sugandhi narair niṣevyam /
Su, Utt., 47, 43.1 pañcendriyārthaviṣayā mṛdupānayogā hṛdyāḥ sukhāśca manasaḥ satataṃ niṣevyāḥ /
Su, Utt., 47, 49.1 vicchinnamadyaḥ sahasā yo 'timadyaṃ niṣevate /
Su, Utt., 52, 25.2 ebhir niṣeveta kṛtāṃ ca peyāṃ tanvīṃ suśītāṃ madhunā vimiśrām //
Su, Utt., 52, 47.2 pacedghṛtaṃ tattu niṣevyamāṇaṃ hanyāt kṣatotthaṃ kṣayajaṃ ca kāsam /
Su, Utt., 64, 27.1 prakāmaṃ ca niṣeveta maithunaṃ tarpito nṛpaḥ /
Su, Utt., 64, 30.2 kāmatastanniṣeveta puṣṭimicchan himāgame //
Su, Utt., 64, 43.1 gharmakāle niṣeveta vāsāṃsi sulaghūni ca /
Su, Utt., 64, 77.1 doṣe dvidhā pravisṛte tu samudgasaṃjñamādyantayor yadaśanasya niṣevyate tu //