Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 5, 52.1 nendriyaṃ bādhate dhūmo mātrākālaniṣevitaḥ /
Ca, Sū., 5, 56.1 indriyāṇyupatapyante dhūme 'tyarthaṃ niṣevite /
Ca, Sū., 5, 57.2 nasyakarma yathākālaṃ yo yathoktaṃ niṣevate //
Ca, Sū., 5, 104.2 vṛttyupāyānniṣeveta ye syurdharmāvirodhinaḥ /
Ca, Sū., 6, 17.2 prakāmaṃ ca niṣeveta maithunaṃ śiśirāgame //
Ca, Sū., 6, 32.2 grīṣmakāle niṣeveta maithunādvirato naraḥ //
Ca, Sū., 7, 35.1 etānevaṃvidhāṃścānyān yo 'timātraṃ niṣevate /
Ca, Sū., 17, 36.2 tridoṣaje tu hṛdroge yo durātmā niṣevate //
Ca, Sū., 21, 37.1 akāle 'tiprasaṅgācca na ca nidrā niṣevitā /
Ca, Sū., 26, 88.2 ānūpe snigdhaśītādi bheṣajaṃ yanniṣevyate //
Ca, Sū., 26, 98.1 parihāraviruddhaṃ tu varāhādīnniṣevya yat /
Ca, Sū., 26, 98.2 sevetoṣṇaṃ ghṛtādīṃśca pītvā śītaṃ niṣevate //
Ca, Sū., 28, 39.1 prajñāparādhāddhyahitānarthān pañca niṣevate /
Ca, Cik., 1, 15.2 tadasevyaṃ niṣevyaṃ tu pravakṣyāmi yadauṣadham //
Ca, Cik., 1, 80.1 na kevalaṃ dīrghamihāyuraśnute rasāyanaṃ yo vidhivanniṣevate /
Ca, Cik., 1, 80.2 gatiṃ sa devarṣiniṣevitāṃ śubhāṃ prapadyate brahma tatheti cākṣayam //
Ca, Cik., 3, 333.1 asaṃjātabalo yastu jvaramukto niṣevate /