Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 11, 8, 33.2 ada ekena gacchaty ada ekena gacchatīhaikena niṣevate //
Gopathabrāhmaṇa
GB, 1, 1, 27, 16.0 vibhaktyām ṛṣiniṣevitām iti vācaṃ stuvanti //
Ṛgveda
ṚV, 10, 95, 8.1 sacā yad āsu jahatīṣv atkam amānuṣīṣu mānuṣo niṣeve /
Aṣṭasāhasrikā
ASāh, 10, 11.25 paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti /
Buddhacarita
BCar, 11, 47.2 tatrāpi caikaṃ bhavanaṃ niṣevyaṃ śramaḥ parārthe nanu rājabhāvaḥ //
Carakasaṃhitā
Ca, Sū., 5, 52.1 nendriyaṃ bādhate dhūmo mātrākālaniṣevitaḥ /
Ca, Sū., 5, 56.1 indriyāṇyupatapyante dhūme 'tyarthaṃ niṣevite /
Ca, Sū., 5, 57.2 nasyakarma yathākālaṃ yo yathoktaṃ niṣevate //
Ca, Sū., 5, 104.2 vṛttyupāyānniṣeveta ye syurdharmāvirodhinaḥ /
Ca, Sū., 6, 17.2 prakāmaṃ ca niṣeveta maithunaṃ śiśirāgame //
Ca, Sū., 6, 32.2 grīṣmakāle niṣeveta maithunādvirato naraḥ //
Ca, Sū., 7, 35.1 etānevaṃvidhāṃścānyān yo 'timātraṃ niṣevate /
Ca, Sū., 17, 36.2 tridoṣaje tu hṛdroge yo durātmā niṣevate //
Ca, Sū., 21, 37.1 akāle 'tiprasaṅgācca na ca nidrā niṣevitā /
Ca, Sū., 26, 88.2 ānūpe snigdhaśītādi bheṣajaṃ yanniṣevyate //
Ca, Sū., 26, 98.1 parihāraviruddhaṃ tu varāhādīnniṣevya yat /
Ca, Sū., 26, 98.2 sevetoṣṇaṃ ghṛtādīṃśca pītvā śītaṃ niṣevate //
Ca, Sū., 28, 39.1 prajñāparādhāddhyahitānarthān pañca niṣevate /
Ca, Cik., 1, 15.2 tadasevyaṃ niṣevyaṃ tu pravakṣyāmi yadauṣadham //
Ca, Cik., 1, 80.1 na kevalaṃ dīrghamihāyuraśnute rasāyanaṃ yo vidhivanniṣevate /
Ca, Cik., 1, 80.2 gatiṃ sa devarṣiniṣevitāṃ śubhāṃ prapadyate brahma tatheti cākṣayam //
Ca, Cik., 3, 333.1 asaṃjātabalo yastu jvaramukto niṣevate /
Lalitavistara
LalVis, 2, 5.2 vīryabaladhyānaprajñā niṣevitā kalpaniyutāni //
Mahābhārata
MBh, 1, 1, 12.1 samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam /
MBh, 1, 1, 63.57 mausalaśrutisaṃkṣepaḥ śiṣṭadvijaniṣevitaḥ /
MBh, 1, 57, 68.27 etair dattāṃ niṣeveta nādattām ādadīta ca /
MBh, 1, 64, 21.2 sakiṃnaragaṇāvāsāṃ vānararkṣaniṣevitām //
MBh, 1, 64, 22.2 mattavāraṇaśārdūlabhujagendraniṣevitām /
MBh, 1, 109, 5.2 rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite /
MBh, 1, 118, 19.1 tatastasya śarīraṃ tat sarvagandhaniṣevitam /
MBh, 1, 143, 1.9 ahaṃ śuśrūṣur iccheyaṃ tava gātraṃ niṣevitum //
MBh, 1, 143, 2.3 hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam //
MBh, 1, 145, 22.1 ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate /
MBh, 1, 213, 32.2 candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam //
MBh, 1, 214, 17.17 gulmaiḥ kīcakaveṇūnām āśīviṣaniṣevitam /
MBh, 1, 221, 18.3 paśyamānā bhayam idaṃ na śakṣyāmo niṣevitum //
MBh, 2, 3, 33.2 māruto gandham ādāya pāṇḍavān sma niṣevate /
MBh, 3, 3, 25.1 bhūtāśrayo bhūtapatiḥ sarvabhūtaniṣevitaḥ /
MBh, 3, 6, 2.1 sarasvatīdṛṣadvatyau yamunāṃ ca niṣevya te /
MBh, 3, 25, 10.2 bahupuṣpaphalaṃ ramyaṃ nānādvijaniṣevitam //
MBh, 3, 34, 11.2 avīrācaritāṃ rājan na balasthair niṣevitām //
MBh, 3, 34, 46.1 eṣa nārthavihīnena śakyo rājan niṣevitum /
MBh, 3, 34, 47.2 dharmaś cārthena mahatā śakyo rājan niṣevitum //
MBh, 3, 39, 13.1 nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam /
MBh, 3, 59, 21.2 cariṣyati vane ghore mṛgavyālaniṣevite //
MBh, 3, 61, 2.1 siṃhavyāghravarāharkṣarurudvīpiniṣevitam /
MBh, 3, 61, 25.3 vane cāsmin mahāghore siṃhavyāghraniṣevite //
MBh, 3, 61, 61.1 sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam /
MBh, 3, 61, 94.1 kva sā puṇyajalā ramyā nānādvijaniṣevitā /
MBh, 3, 61, 123.2 paśyāmyasmin vane kaṣṭe amanuṣyaniṣevite /
MBh, 3, 80, 97.1 kumārikāṇāṃ śakrasya tīrthaṃ siddhaniṣevitam /
MBh, 3, 80, 98.1 reṇukāyāś ca tatraiva tīrthaṃ devaniṣevitam /
MBh, 3, 81, 55.2 āpagā nāma vikhyātā nadī siddhaniṣevitā //
MBh, 3, 82, 50.1 atha vetasikāṃ gatvā pitāmahaniṣevitām /
MBh, 3, 82, 51.1 atha sundarikātīrthaṃ prāpya siddhaniṣevitam /
MBh, 3, 82, 53.1 tataś ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam /
MBh, 3, 82, 99.1 kampanāṃ tu samāsādya nadīṃ siddhaniṣevitām /
MBh, 3, 82, 140.1 auddālakaṃ mahārāja tīrthaṃ muniniṣevitam /
MBh, 3, 83, 14.1 tato mahendram āsādya jāmadagnyaniṣevitam /
MBh, 3, 83, 30.1 tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām /
MBh, 3, 83, 40.1 tataḥ śūrpārakaṃ gacchejjāmadagnyaniṣevitam /
MBh, 3, 86, 20.1 puṇye girau surāṣṭreṣu mṛgapakṣiniṣevite /
MBh, 3, 87, 12.3 khyātaṃ ca saindhavāraṇyaṃ puṇyaṃ dvijaniṣevitam //
MBh, 3, 100, 4.1 cyavanasyāśramaṃ gatvā puṇyaṃ dvijaniṣevitam /
MBh, 3, 107, 6.2 guhākandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam //
MBh, 3, 107, 10.1 kiṃnarair apsarobhiś ca niṣevitaśilātalam /
MBh, 3, 107, 11.2 viṣolbaṇair bhujaṃgaiś ca dīptajihvair niṣevitam //
MBh, 3, 111, 15.2 gātraiśca gātrāṇi niṣevamāṇā samāśliṣaccāsakṛd ṛśyaśṛṅgam //
MBh, 3, 112, 8.2 tathā sa vātyuttamapuṇyagandhī niṣevyamāṇaḥ pavanena tāta //
MBh, 3, 150, 21.1 mahiṣaiś ca varāhaiś ca śārdūlaiśca niṣevitam /
MBh, 3, 160, 32.2 prāṇibhiḥ satataṃ svapno hyabhīkṣṇaṃ ca niṣevyate //
MBh, 3, 186, 97.1 tataḥ samudraṃ paśyāmi yādogaṇaniṣevitam /
MBh, 3, 187, 25.2 duṣprāpaṃ vipramūḍhānāṃ mārgaṃ yogair niṣevitam //
MBh, 3, 198, 70.1 satyam eva garīyas tu śiṣṭācāraniṣevitam /
MBh, 3, 198, 92.2 śiṣṭācāraṃ niṣevante nityaṃ dharmeṣvatandritāḥ //
MBh, 3, 201, 3.2 iṣṭānāṃ rūpagandhānām abhyāsaṃ ca niṣevate //
MBh, 3, 219, 18.2 dattāḥ prajā na tāḥ śakyā bhavatībhir niṣevitum /
MBh, 3, 261, 48.1 kaḥ śūlaṃ tīkṣṇam āsādya sarvagātrair niṣevate /
MBh, 3, 264, 8.1 niṣevya vāri pampāyās tarpayitvā pitṝn api /
MBh, 3, 282, 38.2 sa enam anayad baddhvā diśaṃ pitṛniṣevitām //
MBh, 3, 296, 40.2 rurubhiśca varāhaiśca pakṣibhiś ca niṣevitam //
MBh, 4, 5, 13.7 utpathe hi vane jātā mṛgavyālaniṣevite /
MBh, 4, 16, 10.2 tat karma kṛtavatyadya kathaṃ nidrāṃ niṣevase //
MBh, 5, 29, 14.3 brahmacaryaṃ vedavidyāḥ kriyāśca niṣevamāṇā munayo 'mutra bhānti //
MBh, 5, 33, 16.2 niṣevate praśastāni ninditāni na sevate /
MBh, 5, 34, 56.2 parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate //
MBh, 5, 37, 46.1 yo dharmam arthaṃ kāmaṃ ca yathākālaṃ niṣevate /
MBh, 5, 39, 42.1 karmaṇā manasā vācā yad abhīkṣṇaṃ niṣevate /
MBh, 5, 70, 32.2 sa mohavaśam āpannaḥ krūraṃ karma niṣevate //
MBh, 5, 88, 95.1 antaṃ dhīrā niṣevante madhyaṃ grāmyasukhapriyāḥ /
MBh, 5, 122, 25.1 mukhyān amātyān utsṛjya yo nihīnānniṣevate /
MBh, 5, 127, 29.2 parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate //
MBh, 5, 133, 7.1 sadbhir vigarhitaṃ mārgaṃ tyaja mūrkhaniṣevitam /
MBh, 5, 154, 33.1 tasmād yāsyāmi tīrthāni sarasvatyā niṣevitum /
MBh, 6, 8, 2.3 uttarāḥ kuravo rājan puṇyāḥ siddhaniṣevitāḥ //
MBh, 6, 80, 30.2 dharaṇīṃ samanuprāptau sarvabhūtaniṣevitām /
MBh, 7, 13, 16.2 baḍagṛdhraśṛgālānāṃ ghorasaṃghair niṣevitām //
MBh, 7, 20, 37.2 niṣevitāṃ mahāraudraiḥ piśitāśaiḥ samantataḥ //
MBh, 9, 36, 20.2 śvetaparvatasaṃkāśam ṛṣisaṃghair niṣevitam /
MBh, 9, 38, 27.2 puṇyāṃ tīrthaśatopetāṃ viprasaṃghair niṣevitām //
MBh, 9, 46, 29.1 niṣevitaṃ sarvasattvair nāmnā badarapācanam /
MBh, 10, 1, 19.2 nānādrumalatācchannaṃ nānāvyālaniṣevitam //
MBh, 10, 1, 34.1 vīkṣamāṇo vanoddeśaṃ nānāsattvair niṣevitam /
MBh, 11, 16, 7.2 sṛgālabaḍakākolakaṅkakākaniṣevitam //
MBh, 11, 17, 4.1 sugūḍhajatru vipulaṃ hāraniṣkaniṣevitam /
MBh, 11, 19, 14.1 yuvā vṛndārako nityaṃ pravarastrīniṣevitaḥ /
MBh, 11, 23, 17.2 śayānaṃ vīraśayane paśya śūraniṣevite //
MBh, 12, 12, 18.1 etasmin vartamānasya vidhau vipraniṣevite /
MBh, 12, 12, 34.1 etasmin vartamānasya vidhau vipraniṣevite /
MBh, 12, 13, 8.2 panthā niṣevitaḥ sadbhiḥ sa niṣevyo vijānatā //
MBh, 12, 13, 8.2 panthā niṣevitaḥ sadbhiḥ sa niṣevyo vijānatā //
MBh, 12, 19, 21.1 asminn evaṃ sūkṣmagamye mārge sadbhir niṣevite /
MBh, 12, 28, 49.2 naro 'vaśaḥ samabhyeti sarvabhūtaniṣevitam //
MBh, 12, 48, 6.1 bhūtasaṃghānucaritaṃ rakṣogaṇaniṣevitam /
MBh, 12, 61, 14.2 niṣevitavyāni sukhāni loke hyasmin pare caiva mataṃ mamaitat //
MBh, 12, 63, 16.2 saṃtānādīni karmāṇi kṛtvā somaṃ niṣevya ca //
MBh, 12, 84, 6.2 te tvāṃ tāta niṣeveyur yāvad ārdrakapāṇayaḥ //
MBh, 12, 106, 5.3 pratyamitraṃ niṣevasva praṇipatya kṛtāñjaliḥ //
MBh, 12, 117, 3.1 vane mahati kasmiṃścid amanuṣyaniṣevite /
MBh, 12, 132, 11.2 trayīṃ vidyāṃ niṣeveta tathopāsīta sa dvijān //
MBh, 12, 136, 211.2 tathānvavekṣya kṣitipena sarvadā niṣevitavyaṃ nṛpa śatrumaṇḍale //
MBh, 12, 154, 20.2 pūrvasaṃbandhisaṃyogānnaitad dānto niṣevate //
MBh, 12, 164, 4.1 bhagīratharathākrāntān deśān gaṅgāniṣevitān /
MBh, 12, 219, 16.2 sukhaṃ ca duḥkhaṃ ca tathaiva madhyamaṃ niṣevate yaḥ sa dhuraṃdharo naraḥ //
MBh, 12, 232, 25.2 taṃ taṃ yukto niṣeveta na caiva vicalet tataḥ //
MBh, 12, 255, 41.3 upapattyā hi sampannānnityaṃ sadbhir niṣevitān //
MBh, 12, 258, 72.2 ciraṃ dharmānniṣeveta kuryāccānveṣaṇaṃ ciram //
MBh, 12, 258, 73.1 ciram anvāsya viduṣaściraṃ śiṣṭānniṣevya ca /
MBh, 12, 266, 14.2 parityajya niṣeveta tathemān yogasādhanān //
MBh, 12, 279, 9.1 sukṛtāsukṛtaṃ karma niṣevya vividhaiḥ kramaiḥ /
MBh, 12, 283, 21.2 āsurāṇyeva karmāṇi nyaṣevan bhīmavikramāḥ //
MBh, 12, 285, 33.1 jātyā ca karmaṇā caiva duṣṭaṃ karma niṣevate /
MBh, 12, 286, 3.2 prayāti lokān amaraiḥ sudurlabhān niṣevate svargaphalaṃ yathāsukham //
MBh, 12, 309, 3.1 dharmaṃ putra niṣevasva sutīkṣṇau hi himātapau /
MBh, 12, 312, 15.1 sa deśān vividhān paśyaṃścīnahūṇaniṣevitān /
MBh, 12, 336, 62.2 evaṃ bahuvidhaṃ dharmaṃ pratibuddhair niṣevitam /
MBh, 12, 338, 10.2 vairājasadane nityaṃ vaijayantaṃ niṣevate //
MBh, 13, 10, 6.2 bahugulmalatākīrṇaṃ mṛgadvijaniṣevitam //
MBh, 13, 10, 9.2 vālakhilyaiśca bahubhir yatibhiśca niṣevitam //
MBh, 13, 14, 33.3 pūgaiśca mṛgajātīnāṃ mahiṣarkṣaniṣevitam //
MBh, 13, 17, 61.1 sāṃkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ /
MBh, 13, 17, 93.2 śaṅkustriśaṅkuḥ sampannaḥ śucir bhūtaniṣevitaḥ //
MBh, 13, 18, 19.2 ayajñīyadrume deśe rurusiṃhaniṣevite /
MBh, 13, 19, 18.2 samprahṛṣṭaiḥ pranṛtyadbhiḥ śarvastatra niṣevyate //
MBh, 13, 23, 27.2 kālyam arthaṃ niṣeveta tato dharmam anantaram /
MBh, 13, 23, 27.3 paścāt kāmaṃ niṣeveta na ca gacchet prasaṅgitām //
MBh, 13, 23, 30.2 bhrūṇahatyāsamaṃ caitad ubhayaṃ yo niṣevate //
MBh, 13, 27, 29.2 paścād gaṅgāṃ niṣevante te 'pi yāntyuttamāṃ gatim //
MBh, 13, 27, 82.2 devaiḥ sendrair munibhir mānavaiśca niṣevitā sarvakāmair yunakti //
MBh, 13, 65, 31.2 na śmaśānaparītāṃ ca na ca pāpaniṣevitām //
MBh, 13, 81, 14.1 mahad ugraṃ tapaḥ kṛtvā māṃ niṣevanti mānavāḥ /
MBh, 13, 115, 13.2 niṣeviṣyanti vai mandā māṃsabhakṣāḥ kathaṃ narāḥ //
MBh, 13, 127, 3.2 apsarogaṇasaṃkīrṇe bhūtasaṃghaniṣevite //
MBh, 13, 130, 41.1 śaivālaṃ śīrṇaparṇaṃ vā tadvrato yo niṣevate /
MBh, 13, 131, 3.2 pratilomaḥ kathaṃ deva śakyo dharmo niṣevitum //
MBh, 13, 131, 9.1 yastu vipratvam utsṛjya kṣātraṃ dharmaṃ niṣevate /
MBh, 13, 131, 16.2 adhyātmaṃ naiṣṭhikaṃ sadbhir dharmakāmair niṣevyate //
MBh, 14, 17, 12.1 rasātiyuktam annaṃ vā divāsvapnaṃ niṣevate /
MBh, 14, 18, 22.1 evaṃ pūrvakṛtaṃ karma sarvo jantur niṣevate /
MBh, 14, 58, 13.1 puṇyāvasathavān vīra puṇyakṛdbhir niṣevitaḥ /
MBh, 14, 80, 14.1 so 'ham apyadya yāsyāmi gatiṃ pitṛniṣevitām /
Manusmṛti
ManuS, 4, 155.2 dharmamūlaṃ niṣeveta sadācāram atandritaḥ //
ManuS, 4, 227.1 dānadharmaṃ niṣeveta nityam aiṣṭikapaurtikam /
ManuS, 5, 163.1 patiṃ hitvāpakṛṣṭaṃ svam utkṛṣṭaṃ yā niṣevate /
ManuS, 6, 88.1 sarve 'pi kramaśas tv ete yathāśāstraṃ niṣevitāḥ /
ManuS, 9, 224.1 pracchannaṃ vā prakāśaṃ vā tan niṣeveta yo naraḥ /
ManuS, 9, 297.2 karmāṇy ārabhamāṇaṃ hi puruṣaṃ śrīr niṣevate //
ManuS, 12, 73.1 yathā yathā niṣevante viṣayān viṣayātmakāḥ /
ManuS, 12, 81.1 yādṛśena tu bhāvena yad yat karma niṣevate /
Rāmāyaṇa
Rām, Bā, 50, 24.2 praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam //
Rām, Ay, 23, 26.1 yāte ca mayi kalyāṇi vanaṃ muniniṣevitam /
Rām, Ay, 44, 2.2 dadarśa rāghavo gaṅgāṃ puṇyām ṛṣiniṣevitām //
Rām, Ay, 44, 3.2 śiśumāraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām //
Rām, Ay, 48, 26.1 golāṅgūlānucarito vānararkṣaniṣevitaḥ /
Rām, Ay, 52, 6.1 vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam /
Rām, Ay, 68, 27.2 svayam eva pravekṣyāmi vanaṃ muniniṣevitam //
Rām, Ay, 92, 10.1 kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam /
Rām, Ār, 49, 24.2 taskarācarito mārgo naiṣa vīraniṣevitaḥ //
Rām, Ār, 53, 7.1 harmyaprāsādasambādhaṃ strīsahasraniṣevitam /
Rām, Ki, 1, 43.2 cakravākānucaritāṃ kāraṇḍavaniṣevitām //
Rām, Ki, 20, 6.2 gatāsur api yāṃ gātrair māṃ vihāya niṣevase //
Rām, Ki, 26, 3.1 ṛkṣavānaragopucchair mārjāraiś ca niṣevitam /
Rām, Ki, 33, 19.2 tataḥ sukhaṃ nāma niṣevase sukhī na rāmakāryaṃ manasāpy avekṣase //
Rām, Ki, 37, 15.1 sa taṃ deśam anuprāpya śreṣṭhaṃ rāmaniṣevitam /
Rām, Ki, 37, 20.1 dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate /
Rām, Ki, 37, 21.1 hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate /
Rām, Ki, 39, 33.1 taṃ kālameghapratimaṃ mahoraganiṣevitam /
Rām, Ki, 40, 8.2 narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām //
Rām, Ki, 40, 9.2 varadāṃ ca mahābhāgāṃ mahoraganiṣevitām //
Rām, Su, 1, 158.1 sevite vāridhāribhiḥ patagaiśca niṣevite /
Rām, Su, 1, 158.2 carite kaiśikācāryair airāvataniṣevite //
Rām, Su, 1, 162.2 vivikte vimale viśve viśvāvasuniṣevite //
Rām, Su, 3, 5.2 tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām //
Rām, Su, 3, 11.1 krauñcabarhiṇasaṃghuṣṭe rājahaṃsaniṣevitaiḥ /
Rām, Su, 7, 23.2 parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām //
Rām, Su, 8, 18.1 uttamastrīvimṛditau gandhottamaniṣevitau /
Rām, Su, 11, 8.1 athavā hriyamāṇāyāḥ pathi siddhaniṣevite /
Rām, Su, 12, 7.2 kokilair bhṛṅgarājaiśca mattair nityaniṣevitām //
Rām, Su, 12, 43.1 iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā /
Rām, Su, 54, 17.2 dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam //
Rām, Yu, 4, 77.1 dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam /
Rām, Yu, 51, 12.2 niṣevetātmavāṃl loke na sa vyasanam āpnuyāt //
Rām, Yu, 52, 9.1 aihalaukikapāratryaṃ karma puṃbhir niṣevyate /
Rām, Yu, 75, 12.2 taskarācarito mārgo naiṣa vīraniṣevitaḥ //
Rām, Yu, 111, 11.2 apāram abhigarjantaṃ śaṅkhaśuktiniṣevitam //
Rām, Utt, 69, 16.1 dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite /
Rām, Utt, 73, 1.2 upākrāmat saraḥ puṇyam apsarobhir niṣevitam //
Saundarānanda
SaundĀ, 4, 7.1 tāṃ sundarīṃ cenna labheta nandaḥ sā vā niṣeveta na taṃ natabhrūḥ /
SaundĀ, 5, 29.1 avaśyabhāvī priyaviprayogastasmācca śoko niyataṃ niṣevyaḥ /
SaundĀ, 9, 15.1 yadā himārto jvalanaṃ niṣevate himaṃ nidāghābhihato 'bhikāṅkṣati /
SaundĀ, 9, 30.1 niṣevya pānaṃ madanīyamuttamaṃ niśāvivāseṣu cirād vimādyati /
SaundĀ, 9, 48.2 niṣevyamāṇā viṣayāścalātmano bhavantyanarthāya tathā na bhūtaye //
SaundĀ, 14, 12.2 bhojanaṃ prāṇayātrārthaṃ tadvad vidvānniṣevate //
SaundĀ, 16, 60.1 rāgoddhate cetasi dhairyametya niṣevitavyaṃ tvaśubhaṃ nimittam /
SaundĀ, 16, 78.1 svaptavyamapyeva vicakṣaṇena kāyaklamo vāpi niṣevitavyaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 11.2 ardhaśaktyā niṣevyas tu balibhiḥ snigdhabhojibhiḥ //
AHS, Sū., 7, 48.2 niṣeveta hitaṃ tadvad ekadvitryantarīkṛtam //
AHS, Sū., 7, 54.2 akāle 'tiprasaṅgāc ca na ca nidrā niṣevitā //
AHS, Nidānasthāna, 11, 36.1 snehasvedāvanabhyasya śodhanaṃ vā niṣevate /
AHS, Nidānasthāna, 15, 5.2 dhātukṣayakarair vāyuḥ kupyatyatiniṣevitaiḥ //
AHS, Nidānasthāna, 15, 47.1 śītoṣṇadravasaṃśuṣkagurusnigdhair niṣevitaiḥ /
AHS, Cikitsitasthāna, 6, 40.2 dadhipādaṃ tathāmlaiśca lābhataḥ sa niṣevitaḥ //
AHS, Utt., 16, 56.2 pilleṣu romāṇi niṣevito 'sau cūrṇaḥ karotyekaśalākayāpi //
AHS, Utt., 16, 61.2 sarvadā ca niṣeveta svastho 'pi nayanapriyaḥ //
AHS, Utt., 28, 1.4 arśonidānābhihitairaparaiśca niṣevitaiḥ //
AHS, Utt., 39, 48.2 pañcāravindam iti tat prathitaṃ pṛthivyāṃ prabhraṣṭapauruṣabalapratibhair niṣevyam //
AHS, Utt., 39, 149.2 niṣevamāṇasya bhaven narasya tāruṇyalāvaṇyam avipraṇaṣṭam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 25.2 viṣayān na niṣeveta dṛṣṭādṛṣṭāvirodhinaḥ //
BKŚS, 2, 67.2 kurvadbhiḥ śāntikarmāṇi mahākālaṃ niṣevatām //
BKŚS, 4, 58.2 vandyeta labdhavijayo rakto bālo niṣevyate //
BKŚS, 14, 17.2 tapāṃsi vā niṣevante vedāntavihitāni vā //
BKŚS, 14, 90.2 api notsahate draṣṭuṃ kuta eva niṣevitum //
BKŚS, 18, 19.1 janmāntarasukhaprāptyai yaś ca dharmaṃ niṣevate /
BKŚS, 20, 24.1 bharadvājatanūjā tu niṣevya śiśiraṃ ciram /
BKŚS, 22, 195.2 na hi vaidyaḥ svaśāstrajñaḥ kuṣṭhī māṃsaṃ niṣevate //
BKŚS, 22, 311.2 niṣevamānaḥ sukṛtaṃ ca saṃtataṃ nināya vipraḥ saphalaṃ samāśatam //
Divyāvadāna
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 17, 418.1 nārīgaṇavirājitam apsaraḥsahasrasaṃghaniṣevitaṃ tūryanādābhināditam upetamannapānam //
Harivaṃśa
HV, 23, 108.1 puṇyaṃ ca ramaṇīyaṃ ca puṇyakṛdbhir niṣevitam /
Kumārasaṃbhava
KumSaṃ, 1, 5.1 āmekhalaṃ saṃcaratāṃ ghanānāṃ chāyām adhaḥsānugatāṃ niṣevya /
KumSaṃ, 2, 34.1 sarvābhiḥ sarvadā candras taṃ kalābhir niṣevate /
KumSaṃ, 5, 76.1 vipatpratīkārapareṇa maṅgalaṃ niṣevyate bhūtisamutsukena vā /
Kāmasūtra
KāSū, 2, 6, 43.1 eko dhārayed enām anyo niṣeveta /
Kātyāyanasmṛti
KātySmṛ, 1, 3.2 parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate //
Kūrmapurāṇa
KūPur, 1, 28, 35.1 ye taṃ viprā niṣevante yena kenopacārataḥ /
KūPur, 1, 32, 2.1 tatra mandākinīṃ puṇyām ṛṣisaṅghaniṣevitām /
KūPur, 1, 35, 37.1 gaṅgāmeva niṣeveta prayāge tu viśeṣataḥ /
KūPur, 1, 42, 19.2 rasātalamiti khyātaṃ tathānyaiśca niṣevitam //
KūPur, 1, 43, 37.1 ityete devagandharvasiddhasaṅghaniṣevitāḥ /
KūPur, 1, 44, 6.2 maharṣigaṇasaṃkīrṇaṃ brahmavidbhirniṣevitam //
KūPur, 1, 47, 2.2 ṛjvāyatāḥ suparvāṇaḥ siddhasaṅghaniṣevitāḥ //
KūPur, 2, 12, 3.1 sarvapāpaharaṃ puṇyamṛṣisaṅghairniṣevitam /
KūPur, 2, 15, 19.2 tamācāraṃ niṣeveta nehetānyatra karhicit //
KūPur, 2, 18, 47.2 brāhmaṇānāṃ hitaṃ puṇyamṛṣisaṅghairniṣevitam //
KūPur, 2, 26, 9.1 dānadharmaṃ niṣeveta pātramāsādya śaktitaḥ /
KūPur, 2, 36, 23.1 devikāyāṃ vṛṣo nāma tīrthaṃ siddhaniṣevitam /
KūPur, 2, 36, 56.2 devadāruvanaṃ puṇyaṃ mahādevaniṣevitam //
KūPur, 2, 37, 2.2 purā dāruvane ramye devasiddhaniṣevite /
KūPur, 2, 39, 74.1 śuklatīrthaṃ mahātīrthamṛṣisiddhaniṣevitam /
Liṅgapurāṇa
LiPur, 1, 24, 88.1 śikhaṇḍino vanaṃ cāpi yatra siddhaniṣevitam /
LiPur, 1, 40, 21.2 ye taṃ viprā niṣevante yena kenāpi śaṅkaram //
LiPur, 1, 45, 16.2 rasātalamiti khyātaṃ tathānyaiś ca niṣevitam //
LiPur, 1, 45, 20.1 vitalaṃ cātra vikhyātaṃ kambalāśvaniṣevitam /
LiPur, 1, 52, 5.1 sā jyotīṃṣyanuvartantī jyotirgaṇaniṣevitā /
LiPur, 1, 65, 86.2 sakhā pravāso durvāpaḥ sarvasādhuniṣevitaḥ //
LiPur, 1, 65, 118.1 śuklaḥ strīrūpasampannaḥ śucirbhūtaniṣevitaḥ /
LiPur, 1, 88, 65.1 karmaṇā manasā vācā yadabhīkṣṇaṃ niṣevate /
LiPur, 1, 92, 16.1 niṣevitaṃ cārusugandhipuṣpakaiḥ kvacit supuṣpaiḥ sahakāravṛkṣaiḥ /
LiPur, 1, 92, 20.2 kvacidvilāsālasagāminībhir niṣevitaṃ kiṃpuruṣāṅganābhiḥ //
Matsyapurāṇa
MPur, 17, 62.2 bhuñjītātithisaṃyuktaḥ sarvaṃ pitṛniṣevitam //
MPur, 22, 15.1 tadetannaimiṣāraṇyaṃ sarvatīrthaniṣevitam /
MPur, 47, 171.2 mahatā tapasā yuktā kimarthaṃ māṃ niṣevase //
MPur, 83, 45.2 vimānena divaḥ pṛṣṭhamāyāti sma niṣevita /
MPur, 106, 58.1 gaṅgāmeva niṣeveta prayāgaṃ tu viśeṣataḥ /
MPur, 113, 69.2 kuravastatra tadvaryaṃ puṇyaṃ siddhaniṣevitam //
MPur, 114, 83.1 sarve nāgā niṣevante śeṣavāsukitakṣakāḥ /
MPur, 116, 6.1 suśītaśīghrapānīyāṃ dvijasaṃghaniṣevitām /
MPur, 116, 22.3 yā sadā vividhairviprairdevaiścāpi niṣevyate //
MPur, 121, 1.2 tasyāśramasyottaratas tripurāriniṣevitaḥ /
MPur, 122, 17.1 āmbikeyātparo ramyaḥ sarvauṣadhiniṣevitaḥ /
MPur, 154, 87.2 mahauṣadhigaṇābaddhamantrarājaniṣevitām //
MPur, 161, 89.2 divasakaramahāprabhājvalantaṃ ditijasahasraśatairniṣevyamāṇam //
MPur, 163, 69.2 suvarṇavedikaḥ śrīmānmeghapaṅktiniṣevitaḥ //
MPur, 172, 29.2 mṛgendrapāśairvitataṃ pakṣajantuniṣevitam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 20, 10.2 karmaṇā manasā vācā yad aślakṣṇaṃ niṣevate /
Suśrutasaṃhitā
Su, Sū., 19, 12.2 vraṇito na niṣeveta śaktimān api mānavaḥ //
Su, Sū., 35, 40.1 yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ /
Su, Nid., 1, 53.2 hanugrahastadātyarthaṃ kṛcchrānniṣevate //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 12, 17.2 niṣeveta yathāyogamāhāraṃ cāsya kalpayet //
Su, Cik., 13, 15.2 apohatyacirātkālācchilājatu niṣevitam //
Su, Cik., 16, 29.2 acirādvidradhiṃ hanti prātaḥ prātarniṣevitam //
Su, Cik., 24, 88.2 karoti dhātusāmyaṃ ca nidrā kāle niṣevitā //
Su, Cik., 31, 50.2 snehaṃ jahyānniṣeveta pācanaṃ rūkṣam eva ca //
Su, Cik., 37, 22.2 hanyādvātavikārāṃstu bastiyogair niṣevitam //
Su, Cik., 37, 75.1 aṣṭādaśāṣṭādaśakān bastīnāṃ yo niṣevate /
Su, Ka., 1, 12.2 sajālakaṃ gavākṣāḍhyam āptavarganiṣevitam //
Su, Ka., 4, 21.1 suparṇadevabrahmarṣiyakṣasiddhaniṣevite /
Su, Utt., 17, 24.2 niṣevitaṃ tadyakṛdañjanena nihanti naktāndhyamasaṃśayaṃ khalu //
Su, Utt., 17, 48.2 niṣevamāṇasya narasya yatnato bhayaṃ sughorāttimirānna vidyate //
Su, Utt., 24, 19.2 niṣevyamāṇaṃ payasārdrakaṃ vā saṃpācayedikṣuvikārayogaiḥ //
Su, Utt., 38, 30.1 prātaḥ prātarniṣeveta rasonāduddhṛtaṃ rasam /
Su, Utt., 42, 91.2 yathālābhaṃ niṣeveta māṃsāni bilaśāyinām //
Su, Utt., 44, 3.2 niṣevamāṇasya vidūṣya raktaṃ kurvanti doṣāstvaci pāṇḍubhāvam //
Su, Utt., 47, 14.1 nirbhaktamekāntata eva madyaṃ niṣevyamāṇaṃ manujena nityam /
Su, Utt., 47, 33.1 drākṣāyutaṃ hṛtamalaṃ madirāmayārtaistatpānakaṃ śuci sugandhi narair niṣevyam /
Su, Utt., 47, 43.1 pañcendriyārthaviṣayā mṛdupānayogā hṛdyāḥ sukhāśca manasaḥ satataṃ niṣevyāḥ /
Su, Utt., 47, 49.1 vicchinnamadyaḥ sahasā yo 'timadyaṃ niṣevate /
Su, Utt., 52, 25.2 ebhir niṣeveta kṛtāṃ ca peyāṃ tanvīṃ suśītāṃ madhunā vimiśrām //
Su, Utt., 52, 47.2 pacedghṛtaṃ tattu niṣevyamāṇaṃ hanyāt kṣatotthaṃ kṣayajaṃ ca kāsam /
Su, Utt., 64, 27.1 prakāmaṃ ca niṣeveta maithunaṃ tarpito nṛpaḥ /
Su, Utt., 64, 30.2 kāmatastanniṣeveta puṣṭimicchan himāgame //
Su, Utt., 64, 43.1 gharmakāle niṣeveta vāsāṃsi sulaghūni ca /
Su, Utt., 64, 77.1 doṣe dvidhā pravisṛte tu samudgasaṃjñamādyantayor yadaśanasya niṣevyate tu //
Viṣṇusmṛti
ViSmṛ, 71, 90.1 śrutismṛtyuditaṃ dharmyaṃ sādhubhiśca niṣevitam /
ViSmṛ, 71, 90.2 tam ācāraṃ niṣeveta dharmakāmo jitendriyaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 23.1 mṛgendra iva vikrānto niṣevyo himavān iva /
BhāgPur, 3, 29, 15.1 niṣevitenānimittena svadharmeṇa mahīyasā /
BhāgPur, 3, 32, 15.2 niṣevya punar āyānti guṇavyatikare sati //
BhāgPur, 4, 4, 15.1 yatpādapadmaṃ mahatāṃ mano'libhir niṣevitaṃ brahmarasāsavārthibhiḥ /
BhāgPur, 4, 21, 39.2 tadeva taddharmaparairvinītaiḥ sarvātmanā brahmakulaṃ niṣevyatām //
BhāgPur, 11, 4, 6.2 naiṣkarmyalakṣaṇam uvāca cacāra karma yo 'dyāpi cāsta ṛṣivaryaniṣevitāṅghriḥ //
Bhāratamañjarī
BhāMañj, 1, 855.1 āśvāsitāste bhīmena samayaṃ ca niṣevitāḥ /
BhāMañj, 5, 639.1 tumbīti taṭinī khyātā ghorasattvaniṣevitā /
Garuḍapurāṇa
GarPur, 1, 110, 1.2 yo dhruvāṇi parityajya hyadhruvāṇi niṣevate /
GarPur, 1, 166, 6.1 dhātukṣayakarairvāyuḥ kruddho nātiniṣevyate /
Hitopadeśa
Hitop, 1, 200.16 yo dhruvāṇi parityajya adhruvāṇi niṣevate /
Kathāsaritsāgara
KSS, 1, 1, 13.1 asti kiṃnaragandharvavidyādharaniṣevitaḥ /
KSS, 6, 1, 18.1 tāta tyaktatrayīdharmastvam adharmaṃ niṣevase /
KSS, 6, 1, 148.1 na cāti te niṣevyante tatsevāvyasanena hi /
Mahācīnatantra
Mahācīnatantra, 7, 25.2 niṣevyatām iyaṃ saṃvit sthīyatām ca mamāntike //
Rasaprakāśasudhākara
RPSudh, 5, 67.2 kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam //
Rasaratnasamuccaya
RRS, 1, 19.2 nijastrīṇāṃ niṣevante kucoṣmāṇaṃ nirantaram //
RRS, 2, 72.1 kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam /
RRS, 2, 161.2 niṣevitaṃ nihantyāśu madhumehamapi dhruvam //
RRS, 14, 65.2 dinamekaṃ niṣevyainaṃ tyājyānyāmaṇḍalaṃ tyajet //
RRS, 16, 91.1 grahaṇyāṃ parṇakhaṇḍena vyoṣayuktā niṣevitā /
Rasendracūḍāmaṇi
RCūM, 10, 69.1 kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam /
RCūM, 10, 70.1 tattadrogānupānena yavamātraṃ niṣevitam /
RCūM, 10, 127.1 niṣevitaṃ nihantyāśu madhumehamapi dhruvam /
RCūM, 13, 56.1 nihanti sakalānrogānguñjāmātraṃ niṣevitam /
RCūM, 15, 2.2 amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam //
RCūM, 16, 42.1 guñjāmātro rasendro'yam arkavāriniṣevitam /
RCūM, 16, 47.2 vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ //
RCūM, 16, 53.2 so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ //
RCūM, 16, 91.1 samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam /
Rājanighaṇṭu
RājNigh, Śālm., 83.2 balaṃ ca vīryaṃ ca karoti nityaṃ niṣevitaṃ vātakaraṃ ca kiṃcit //
RājNigh, Pānīyādivarga, 102.2 pittapradaḥ satatameṣa niṣevyamāṇaḥ kaṇḍūtikuṣṭhajanano 'sravidāhahārī //
RājNigh, Rogādivarga, 86.2 sattvāpaho'sau śithilatvakārī niṣevitaḥ pāṇḍu karoti gātram //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 48.2, 2.0 etadghṛtaṃ naṣṭaśukrādibhir niṣevitavyam etanniṣevaṇe naitāni syur ityarthaḥ //
Tantrāloka
TĀ, 8, 244.1 svacchandaṃ tā niṣevante saptadheyamumā yataḥ /
Āryāsaptaśatī
Āsapt, 1, 14.1 romāvalī murāreḥ śrīvatsaniṣevitāgrabhāgā vaḥ /
Āsapt, 2, 116.2 navayauvaneva tanvī niṣevyate nirbharaṃ vāpī //
Āsapt, 2, 307.1 niyataiḥ padair niṣevyaṃ skhalite'narthāvahaṃ samāśrayati /
Āsapt, 2, 450.1 mṛgamadalepanam enaṃ nīlanicolaiva niśi niṣeva tvam /
Śukasaptati
Śusa, 1, 3.14 nijānvayapraṇītaṃ yaḥ samyagdharmaṃ niṣevate /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 6.2 vaivāhiko nāma giriḥ sarvasiddhaniṣevitaḥ //
GokPurS, 2, 44.2 pūrvadvāri niṣevante devadevaṃ mahābalam //
GokPurS, 9, 79.2 śleṣmātakam iti śreṣṭhaṃ sarvasiddhaniṣevitam //
Haribhaktivilāsa
HBhVil, 5, 198.2 nānopāyanavilasatkarāmbujānām ālībhiḥ satataniṣevitaṃ samantāt //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 96.2 niṣevyate śītalamadhyadhārā kāpālike khaṇḍamate 'marolī //
Kokilasaṃdeśa
KokSam, 1, 83.2 itthaṃ gauryā yugapadubhayaṃ draṣṭukāmo 'ṣṭamūrtir mūrtidvandvaṃ vahati bhagavān yaḥ sa muktyai niṣevyaḥ //
Rasasaṃketakalikā
RSK, 4, 97.1 evaṃ niṣevya sūtendraṃ bhuñjīta madhuraṃ sadā /
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 81.1 pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 7.1 naimiṣe puṇyanilaye nānāṛṣiniṣevite /
SkPur (Rkh), Revākhaṇḍa, 10, 29.2 gacchāmo narmadātīraṃ bahusiddhaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 10, 38.1 iyamekā saricchreṣṭhā ṛṣikoṭiniṣevitā /
SkPur (Rkh), Revākhaṇḍa, 10, 68.1 kiṃ yajñadānairbahubhiśca teṣāṃ niṣevitaistīrthavaraiḥ samastaiḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 3.2 namo 'stu te tīrthagaṇairniṣevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 21, 13.1 śrīkaṇṭhaḥ sagaṇaḥ sarvabhūtasaṅghairniṣevitaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 59.1 tatra taccābhavattīrthaṃ puṇyaṃ siddhaniṣevitam /
SkPur (Rkh), Revākhaṇḍa, 26, 1.3 tatkathaṃ tu bhavetpuṇyam ṛṣisiddhaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 38, 7.1 siṃhavyāghravarāhaiśca gajaiḥ khaḍgairniṣevitam /
SkPur (Rkh), Revākhaṇḍa, 39, 24.2 sarvapāpaharaṃ khyātamṛṣisaṅghair niṣevitam //
SkPur (Rkh), Revākhaṇḍa, 60, 25.1 namo 'stu te siddhagaṇair niṣevite namo 'stu te sarvapavitramaṅgale /
SkPur (Rkh), Revākhaṇḍa, 60, 55.2 pāpiṣṭhena tu caikena gurudārā niṣevitā //
SkPur (Rkh), Revākhaṇḍa, 103, 98.1 vanaspatigate some maithunaṃ yo niṣevate /
SkPur (Rkh), Revākhaṇḍa, 156, 2.2 prāgudakpravaṇe deśe munisaṅghaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 198, 3.1 sa saṅgamo nṛpaśreṣṭha nityaṃ devairniṣevitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 104.2 pāpiṣṭha eṣa vai yātu yoniṃ tiryaṅniṣevitām /
Sātvatatantra
SātT, 3, 20.1 durjayatvaṃ duḥsaratvaṃ niṣevyatvaṃ sahiṣṇutā /