Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 27, 3.0 tām punar niṣkrīṇīyāt punar hi sā tān āgacchat //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 3, 11.0 tad āhur nāgnīṣomīyasya paśor aśnīyāt puruṣasya vā eṣo 'śnāti yo 'gnīṣomīyasya paśor aśnāti yajamāno hy etenātmānaṃ niṣkrīṇīta iti //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
Atharvaveda (Śaunaka)
AVŚ, 2, 34, 1.2 niṣkrītaḥ sa yajñiyaṃ bhāgam etu rāyas poṣā yajamānaṃ sacantām //
Gopathabrāhmaṇa
GB, 1, 5, 8, 25.0 tad yā dakṣiṇā ānayat tābhir ātmānaṃ niṣkrīṇīya //
GB, 1, 5, 8, 27.0 yo hyaniṣṭvā pṛṣṭhaśamanīyena praityātmānaṃ so 'niṣkrīya praitīti brāhmaṇam //
GB, 2, 3, 18, 10.0 somapīthaṃ tayā niṣkrīṇīte //
GB, 2, 3, 18, 11.0 na hi tasmā arhati somapīthaṃ tayā niṣkrīṇīyāt //
GB, 2, 3, 19, 6.0 yat kṛtānnaṃ dadāti māṃsaṃ tena niṣkrīṇīte //
Kauṣītakibrāhmaṇa
KauṣB, 10, 5, 3.0 ātmaniṣkrayaṇo haivāsyaiṣa tenātmānaṃ niṣkrīyānṛṇo bhūtvātha yajate //
Kāṭhakasaṃhitā
KS, 11, 5, 72.0 tayor evainaṃ bhāgadheyena niṣkrīṇāti //
KS, 11, 8, 20.0 tayor evainaṃ bhāgadheyena niṣkrīṇāti //
KS, 13, 2, 38.0 tayor evainaṃ bhāgadheyena niṣkrīṇāti //
KS, 13, 2, 49.0 tābhya evainam adhi niṣkrīya //
KS, 13, 3, 47.0 tasyā evainam adhi niṣkrīṇāti //
KS, 13, 3, 48.0 tenānṛṇena niṣkrītena medhyena prasūtenardhnoty eva //
KS, 13, 3, 69.0 tasmād evainā adhi niṣkrīṇāti //
KS, 13, 3, 72.0 saṃvatsarād evainā adhi niṣkrīṇāty ā medhyābhyāṃ bhavitoḥ //
KS, 13, 3, 75.0 saṃvatsarātsaṃvatsarād evainā adhi niṣkrīṇāti //
KS, 13, 3, 76.0 tābhyāṃ sarvato niṣkrītābhyāṃ medhyābhyāṃ prasūtābhyām ṛdhnoty eva //
KS, 13, 12, 6.0 tāṃ prajāpatir etena puroḍāśena nirakrīṇāt //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 6, 20.0 ubhayata evainaṃ niḥkrīṇāti //
MS, 2, 1, 6, 23.0 payasaivāsya payo niḥkrīṇāti //
MS, 2, 3, 1, 23.0 payasaivāsya payo niṣkrīṇāti //
MS, 2, 3, 5, 15.0 yad āgneyaḥ śarīram evāsya tena niṣkrīṇāti //
MS, 2, 3, 5, 17.0 yāvān eva taṃ niṣkrīya //
MS, 2, 5, 2, 21.0 āgneyenaivāsyāgneyaṃ niṣkrīṇāti vāruṇena vāruṇaṃ bhavaty eva //
MS, 2, 5, 9, 3.0 svād evainān yoner niṣkrīṇāty ā medhyād bhavitoḥ //
MS, 2, 5, 9, 6.0 saṃvatsarād evainaṃ niṣkrīṇāti //
Taittirīyasaṃhitā
TS, 2, 1, 2, 7.6 agner evāsya śarīraṃ niṣkrīṇāti somād rasam /
TS, 2, 2, 10, 4.2 somāraudraṃ caruṃ nirvaped abhicarant saumyo vai devatayā puruṣa eṣa rudro yad agniḥ svāyā evainaṃ devatāyai niṣkrīya rudrāyāpidadhāti tājag ārtim ārchati /
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 3, 1, 4, 5.2 niṣkrīto 'yaṃ yajñiyam bhāgam etu rāyaspoṣā yajamānasya santu //
TS, 3, 4, 3, 1.7 tenaivainām agner adhi nirakrīṇāt /
TS, 3, 4, 3, 1.9 agner evainām adhi niṣkrīyālabhate /
TS, 3, 4, 3, 2.5 yat prajāpatir agner adhi nirakrīṇāt tasmāt prājāpatyā /
TS, 5, 5, 7, 15.0 atho tābhya evātmānaṃ niṣkrīṇīte //
TS, 6, 1, 6, 5.0 tenātmānaṃ niṣkrīṇīṣveti //
TS, 6, 1, 6, 12.0 tenātmānaṃ niṣkrīṇīṣveti //
TS, 6, 1, 6, 44.0 te devā abruvan strīkāmā vai gandharvā striyā niṣkrīṇāmeti //
TS, 6, 1, 6, 45.0 te vācaṃ striyam ekahāyanīṃ kṛtvā tayā nirakrīṇan //
TS, 6, 4, 3, 27.0 āhutyaivainā niṣkrīya gṛhṇāti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 2.0 mṛtyor ātmānaṃ niṣkrīṇāti sarvān kāmān avāpnoti //
Vaitānasūtra
VaitS, 6, 4, 18.1 sa yadā brāhmaṇadhanaṃ gṛhṇāti tad yajamāno niṣkrīṇāti //
Āpastambagṛhyasūtra
ĀpGS, 9, 5.1 śvastiṣyeṇeti triḥsaptair yavaiḥ pāṭhāṃ parikirati yadi vāruṇy asi varuṇāt tvā niṣkrīṇāmi yadi saumy asi somāt tvā niṣkrīṇāmīti //
ĀpGS, 9, 5.1 śvastiṣyeṇeti triḥsaptair yavaiḥ pāṭhāṃ parikirati yadi vāruṇy asi varuṇāt tvā niṣkrīṇāmi yadi saumy asi somāt tvā niṣkrīṇāmīti //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 3.2 yad evainam prācīṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 4.2 saumyena vā caruṇā yad evainaṃ dakṣiṇāṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmād evainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 5.2 yad evainam pratīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 7.2 yadevainamūrdhvāṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 602.2 tataḥ śataguṇenāpi kretur niṣkretum arhasi //
Divyāvadāna
Divyāv, 8, 53.0 tathaiva caurasahasrasakāśāt sārtho niṣkrītaḥ //
Divyāv, 8, 93.0 bhagavānāha na bhikṣava etarhi yathā atīte 'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ na ca śakitāḥ saṃtarpayitum //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 22, 19.0 tām anyayā gavā niṣkrīyāmākurvīta //