Occurrences

Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Matsyapurāṇa
Meghadūta
Tantrākhyāyikā
Yājñavalkyasmṛti
Rasendracūḍāmaṇi
Ānandakanda
Bhramarāṣṭaka

Ṛgveda
ṚV, 10, 24, 5.1 viśve devā akṛpanta samīcyor niṣpatantyoḥ /
Arthaśāstra
ArthaŚ, 4, 6, 14.1 ujhitapranaṣṭaniṣpatitopalabdhasya deśakālalābhopaliṅganena śuddhiḥ //
Buddhacarita
BCar, 13, 46.1 cāpe 'tha bāṇo nihito 'pareṇa jajvāla tatraiva na niṣpapāta /
Carakasaṃhitā
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Mahābhārata
MBh, 1, 16, 15.2 sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt /
MBh, 1, 25, 4.2 etām api niṣādīṃ tvaṃ parigṛhyāśu niṣpata /
MBh, 1, 82, 11.1 vāksāyakā vadanān niṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 1, 152, 1.5 niṣpapāta gṛhād rājan sahaiva paricāribhiḥ /
MBh, 1, 219, 30.1 ekāyanagatā ye 'pi niṣpatantyatra kecana /
MBh, 1, 222, 1.2 asmād bilān niṣpatitaṃ śyena ākhuṃ jahāra tam /
MBh, 3, 18, 8.1 tataḥ sa tūrṇaṃ niṣpatya pradyumnaḥ śatrukarśanaḥ /
MBh, 3, 40, 3.2 niṣpapāta mahārciṣmān dahan kakṣam ivānalaḥ //
MBh, 3, 167, 22.2 niṣpatanti tathā bāṇās tan mātalir apūjayat //
MBh, 3, 170, 55.2 vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ //
MBh, 3, 219, 24.3 bhoktuṃ prajāḥ sa martyānāṃ niṣpapāta mahābalaḥ //
MBh, 3, 221, 45.2 niṣpatanto 'dṛśyanta nagebhya iva pannagāḥ //
MBh, 3, 221, 52.1 atha daityabalād ghorān niṣpapāta mahābalaḥ /
MBh, 4, 59, 32.1 niṣpatanto rathāt tasya dhautā hairaṇyavāsasaḥ /
MBh, 5, 34, 77.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 5, 47, 98.1 gomāyusaṃghāśca vadanti rātrau rakṣāṃsyatho niṣpatantyantarikṣāt /
MBh, 5, 108, 15.3 niṣpatanti punaḥ sūryāt somasaṃyogayogataḥ //
MBh, 6, 73, 40.2 vadhāya niṣpetur udāyudhāste yugakṣaye ketavo yadvad ugrāḥ //
MBh, 6, 83, 28.1 niṣpetur vimalāḥ śaktyastailadhautāḥ sutejanāḥ /
MBh, 6, 93, 18.1 niṣpapāta tatastūrṇaṃ putrastava viśāṃ pate /
MBh, 7, 19, 16.1 tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ /
MBh, 7, 54, 4.1 śuṣkāśanyaśca niṣpetuḥ sanirghātāḥ savidyutaḥ /
MBh, 8, 12, 31.2 rathadhvajebhyaś ca śarā niṣpetur brahmavādinaḥ //
MBh, 8, 21, 32.1 musalānīva niṣpetuḥ parighā iva ceṣavaḥ /
MBh, 8, 31, 27.1 tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ /
MBh, 8, 54, 19.1 sarve saṃkhye kuravo niṣpatantu māṃ vā lokāḥ kīrtayantv ākumāram /
MBh, 10, 8, 99.2 śibirānniṣpatanti sma kṣatriyā bhayapīḍitāḥ //
MBh, 10, 8, 100.1 tāṃstu niṣpatatastrastāñ śibirāñ jīvitaiṣiṇaḥ /
MBh, 12, 263, 17.2 niṣpatya patito bhūmau devānāṃ bharatarṣabha //
MBh, 12, 273, 3.2 niṣpapāta mahāghorā smṛtiḥ sā tasya bhārata /
MBh, 12, 288, 9.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 13, 31, 20.1 sa niṣpatya dadau yuddhaṃ tebhyo rājā mahābalaḥ /
MBh, 13, 107, 57.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 14, 60, 28.2 bhavanānniṣpatatyāśu kasmānnābhyeti te patiḥ //
MBh, 15, 11, 18.1 aśaknuvaṃstu yuddhāya niṣpatet saha mantribhiḥ /
MBh, 15, 11, 19.1 asaṃbhave tu sarvasya yathāmukhyena niṣpatet /
MBh, 15, 21, 11.2 tato niṣpetur brāhmaṇakṣatriyāṇāṃ viṭśūdrāṇāṃ caiva nāryaḥ samantāt //
Manusmṛti
ManuS, 8, 55.2 nirucyamānaṃ praśnaṃ ca necched yaś cāpi niṣpatet //
ManuS, 12, 15.1 asaṃkhyā mūrtayas tasya niṣpatanti śarīrataḥ /
Rāmāyaṇa
Rām, Bā, 45, 20.2 niṣpapāta tataḥ śakro mātur vacanagauravāt //
Rām, Bā, 55, 18.1 marīcya iva niṣpetur agner dhūmākulārciṣaḥ /
Rām, Ay, 16, 54.2 kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ //
Rām, Ār, 24, 4.1 taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ /
Rām, Ki, 9, 6.2 śrutvā na mamṛṣe vālī niṣpapāta javāt tadā //
Rām, Ki, 11, 28.2 niṣpapāta saha strībhis tārābhir iva candramāḥ //
Rām, Ki, 12, 4.2 niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha //
Rām, Ki, 12, 16.2 niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva //
Rām, Ki, 14, 15.2 sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ //
Rām, Ki, 14, 16.2 niṣpatiṣyaty asaṅgena vālī sa priyasaṃyugaḥ //
Rām, Ki, 15, 5.1 śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ /
Rām, Ki, 15, 9.2 niṣpatya ca nirastas te hanyamāno diśo gataḥ //
Rām, Ki, 19, 4.2 niṣpapāta bhṛśaṃ trastā vividhād girigahvarāt //
Rām, Ki, 49, 13.2 jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ //
Rām, Ki, 51, 12.2 kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ /
Rām, Su, 1, 152.1 so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ /
Rām, Su, 1, 165.1 praviśann abhrajālāni niṣpataṃśca punaḥ punaḥ /
Rām, Su, 1, 165.2 prāvṛṣīndur ivābhāti niṣpatan praviśaṃstadā //
Rām, Su, 1, 175.2 saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ //
Rām, Su, 10, 16.2 praviśanniṣpataṃścāpi prapatann utpatann api /
Rām, Yu, 31, 67.2 niṣpatya pratiyudhyasva nṛśaṃsa puruṣādhama //
Rām, Yu, 32, 26.1 niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ /
Rām, Yu, 43, 3.2 niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ //
Rām, Yu, 53, 33.2 niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ //
Rām, Yu, 53, 40.1 tasya niṣpatatastūrṇaṃ kumbhakarṇasya dhīmataḥ /
Rām, Yu, 53, 43.1 niṣpapāta ca gṛdhro 'sya śūle vai pathi gacchataḥ /
Rām, Yu, 53, 44.1 niṣpapāta tadā colkā jvalantī bhīmanisvanā /
Rām, Yu, 57, 77.1 sa bhartur vacanaṃ śrutvā niṣpapātāṅgadastadā /
Rām, Yu, 80, 33.2 niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ //
Rām, Yu, 83, 23.1 tato muhūrtānniṣpetū rākṣasā bhīmavikramāḥ /
Rām, Yu, 83, 35.1 tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ /
Rām, Yu, 86, 8.2 niṣpatya sumahāvīryaḥ svād yūthānmeghasaṃnibhāt //
Rām, Yu, 88, 4.2 niṣpetur vividhāstīkṣṇā vātā iva yugakṣaye //
Rām, Yu, 88, 7.1 tataścakrāṇi niṣpetur bhāsvarāṇi mahānti ca /
Rām, Utt, 33, 5.1 pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam /
Rām, Utt, 95, 10.2 niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha //
Saundarānanda
SaundĀ, 7, 6.1 priyāṃ priyāyāḥ pratanuṃ priyaṅguṃ niśāmya bhītāmiva niṣpatantīm /
SaundĀ, 10, 12.2 śārdūlapātapratimā guhābhyo niṣpeturudgāra ivācalasya //
Daśakumāracarita
DKCar, 2, 2, 153.1 tato niṣpatya kvacinmuṣitakaṃ nidhāya samuccalantau nāgarikasaṃpāte mārgapārśvaśāyinaṃ kaṃcin mattavāraṇam uparipuruṣam ākṛṣyādhyārohāva //
DKCar, 2, 2, 336.1 niṣpatataśca me nigaḍanāya prasāryamāṇapāṇestasya pādenorasi nihatya patitasya tasyaivāsidhenvā śiro nyakṛntam //
Kirātārjunīya
Kir, 17, 15.2 tejāṃsi bhānor iva niṣpatanti yaśāṃsi vīryajvalitāni tasya //
Kumārasaṃbhava
KumSaṃ, 3, 71.2 sphurann udarciḥ sahasā tṛtīyād akṣṇaḥ kṛśānuḥ kila niṣpapāta //
Kāvyālaṃkāra
KāvyAl, 2, 47.1 niṣpeturāsyādiva tasya dīptāḥ śarā dhanurmaṇḍalamadhyabhājaḥ /
Matsyapurāṇa
MPur, 36, 11.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati vā tryahāni /
MPur, 131, 5.1 sutalādapi niṣpatya pātālāddānavālayāt /
MPur, 138, 8.1 niṣpatanta ivādityāḥ prajvalanta ivāgnayaḥ /
MPur, 150, 9.1 utplutyātha yamastasmānmahiṣānniṣpatiṣyataḥ /
Meghadūta
Megh, Uttarameghaḥ, 8.2 śaṅkāspṛṣṭā iva jalamucas tvādṛśā jālamārgair dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti //
Tantrākhyāyikā
TAkhy, 2, 348.1 ahaṃ tena kṣīrākhyenauṣadhenordhvagatyanabhijñatayāñjasyā gatyā niṣpatito jālenākulīkṛtaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 16.1 saṃdigdhārthaṃ svatantro yaḥ sādhayed yaś ca niṣpatet /
Rasendracūḍāmaṇi
RCūM, 16, 44.2 nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ //
Ānandakanda
ĀK, 2, 1, 206.1 niṣpatya tena dehasya capalena mahātmanā /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 6.1 dṛṣṭvā sphīto bhavadalirasau lekhyapadmaṃ viśālaṃ citraṃ citraṃ kimiti kimiti vyāharan niṣpapāta /