Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Saundarānanda
Daśakumāracarita
Divyāvadāna
Nāradasmṛti
Pañcārthabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Rājanighaṇṭu
Gūḍhārthadīpikā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 6, 4.1 avatīrya ca pasparśa nistīrṇamiti vājinam /
BCar, 10, 37.2 bahucchalaṃ yauvanamabhyatītya nistīrya kāntāramivāśvasanti //
Lalitavistara
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
Mahābhārata
MBh, 1, 1, 136.2 satyāṃ nistīrṇāṃ śatrumadhye ca tena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 41, 10.2 ardhena vāpi nistartum āpadaṃ brūta māciram //
MBh, 1, 116, 30.28 bhartāraṃ cintayantī sā bhartāraṃ nistarecchubhā /
MBh, 1, 133, 19.1 vijñāyedaṃ tathā kuryād āpadaṃ nistared yathā /
MBh, 1, 173, 22.7 apakalkastu rājendra nistīryaitad dvijottamaḥ /
MBh, 3, 132, 12.2 na cāsti te vasu kiṃcit prajātā yenāham etām āpadaṃ nistareyam //
MBh, 3, 294, 43.2 tataḥ puṇyaṃ dvaitavanaṃ nṛvīrā nistīryograṃ vanavāsaṃ samagram //
MBh, 5, 127, 15.2 nistartum āpadaḥ sveṣu daṇḍaṃ kastatra pātayet //
MBh, 7, 76, 13.1 tām āśāṃ viphalāṃ kṛtvā nistīrṇau tau paraṃtapau /
MBh, 11, 14, 18.2 pratijñāṃ tām anistīrya tatastat kṛtavān aham //
MBh, 12, 46, 14.2 na ca rāmeṇa nistīrṇastam asmi manasā gataḥ //
MBh, 12, 227, 17.1 etat prajñāmayair dhīrā nistaranti manīṣiṇaḥ /
MBh, 12, 227, 18.1 upapannaṃ hi yat prājño nistarennetaro janaḥ /
MBh, 12, 227, 22.2 tasmād unmajjanastiṣṭhennistaret prajñayā yathā //
MBh, 12, 229, 2.2 kiṃ tajjñānam atho vidyā yayā nistarati dvayam /
MBh, 12, 292, 32.1 nistartavyānyathaitāni sarvāṇīti narādhipa /
MBh, 13, 65, 2.3 mardate kaṇṭakān sarvān viṣamānnistaratyapi /
MBh, 13, 65, 42.3 nistared āpadaṃ kṛcchrāṃ viṣamastho 'pi pārthiva //
MBh, 13, 109, 23.1 nistared ekabhaktena vaiśākhaṃ yo jitendriyaḥ /
Saundarānanda
SaundĀ, 18, 32.1 diṣṭyāsi śāntiṃ paramāmupeto nistīrṇakāntāra ivāptasāraḥ /
Daśakumāracarita
DKCar, 2, 1, 46.1 sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimām āpadam aparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat //
Divyāvadāna
Divyāv, 8, 181.0 hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati nistarati abhiniṣkramati //
Divyāv, 8, 194.0 evamasau maitrībalaparigṛhīto lokahitārthamabhyudgata uttarati nistaratyabhiniṣkrāmati //
Divyāv, 8, 298.0 evaṃ mahāsārthavāha paramaduṣkarakāraka imāṃ sumerumalayamandarasadṛśīṃ dṛḍhāṃ pratijñāṃ nistariṣyasi //
Divyāv, 8, 328.0 evamahaṃ syāt paripūrṇamanoratho nistīrṇadṛḍhapratijñaḥ sarvasattvamanorathaparipūrakaḥ //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 8, 481.0 ityuktvā tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsuḥ sādhu sādhu mahāsārthavāha nistīrṇāni mahāsamudraparvatanadīkāntārāṇi //
Divyāv, 8, 512.0 nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi //
Nāradasmṛti
NāSmṛ, 2, 1, 98.1 āpadaṃ nistared vaiśyaḥ kāmaṃ vārddhuṣakarmaṇā /
NāSmṛ, 2, 3, 8.1 ṛtvijāṃ vyasane 'py evam anyas tat karma nistaret /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 38, 2.0 tathā yogavyāsaṅgakare 'dharme nivṛtte doṣādiviśliṣṭo nistīrṇakāntāravad avasthito rudre sthitacittaḥ kṣemī ityabhidhīyate //
Yājñavalkyasmṛti
YāSmṛ, 2, 9.1 abhiyogam anistīrya nainaṃ pratyabhiyojayet /
YāSmṛ, 3, 35.2 nistīrya tām athātmānaṃ pāvayitvā nyaset pathi //
Śatakatraya
ŚTr, 3, 3.1 utkhātaṃ nidhiśaṅkayā kṣititalaṃ dhmātā girer dhātavo nistīrṇaḥ saritāṃ patir nṛpatayo yatnena saṃtoṣitāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 31.1 mayi saṃrambhayogena nistīrya brahmahelanam /
BhāgPur, 3, 18, 27.2 śivāya nas tvaṃ suhṛdām āśu nistara dustaram //
Hitopadeśa
Hitop, 2, 114.2 sa nistarati durgāṇi gopī jāradvayaṃ yathā //
Kathāsaritsāgara
KSS, 3, 6, 21.1 tato maraṇanistīrṇaḥ somadatto gṛhaiḥ saha /
Mukundamālā
MukMā, 1, 10.1 bhavajaladhimagādhaṃ dustaraṃ nistareyaṃ kathamahamiti ceto mā sma gāḥ kātaratvam /
Rājanighaṇṭu
RājNigh, Gr., 17.2 ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 22.2 tannistarellaghutvena nīre tarati haṃsavat //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 38.1 āpatkāle tu nistīrṇe śaucācāraṃ tu cintayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 269.1 atha khalu bhikṣavaste puruṣāstadṛddhimayaṃ nagaraṃ praviśeyur āgatasaṃjñinaśca bhaveyur nistīrṇasaṃjñinaśca bhaveyuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 29.2 brahmahatyā na śakyetāpyekā nistarituṃ prabho /