Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 36.2 śakyate devasaṅghaiśca nihantuṃ sa kathaṃcana //
SkPur (Rkh), Revākhaṇḍa, 46, 28.2 yo 'muṃ nihanti pāpmānaṃ na taṃ paśyāmi karhicit //
SkPur (Rkh), Revākhaṇḍa, 48, 76.1 nihanmi dānavaṃ yāvatsāhāyyaṃ kuru sundari /
SkPur (Rkh), Revākhaṇḍa, 48, 77.1 nihatā dānavāḥ sarve deveśena sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 1.2 andhakaṃ tu nihatyātha devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 3.3 nihato dānavo hyeṣa gīrvāṇārthe pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 54, 24.2 kastvaṃ kathaya satyaṃ me kasmācca nihato dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 1.3 yatra vai nihatāstāta dānavāḥ sapadānugāḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 3.1 kruddhairdevasamūhaiśca dānavā nihatā raṇe /
SkPur (Rkh), Revākhaṇḍa, 84, 2.3 caturdaśa tadā koṭyo nihatā brahmarakṣasām //
SkPur (Rkh), Revākhaṇḍa, 84, 5.1 tasminpraśāsati tato rājyaṃ nihatakaṇṭakam /
SkPur (Rkh), Revākhaṇḍa, 110, 2.1 nihatair dānavair ghorair devadevo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 6.2 karṇaduryodhanādīṃśca nihaniṣyati sa prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 30.2 ihāgatya pitā tena nihato bāhuśālinā //
SkPur (Rkh), Revākhaṇḍa, 218, 31.1 taṃ paśya nihataṃ tātaṃ gatāsuṃ gatacetasam /