Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 2, 106.2 vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //
RPSudh, 2, 107.1 sarvarogānnihatyāśu vayaḥ stambhayate dhruvam /
RPSudh, 3, 51.2 aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //
RPSudh, 4, 20.2 rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān /
RPSudh, 4, 56.1 arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam /
RPSudh, 4, 73.2 sarvarogānnihantyeva nātra kāryā vicāraṇā //
RPSudh, 4, 103.2 viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //
RPSudh, 5, 53.1 anupānaprayogeṇa sarvarogānnihanti ca /
RPSudh, 5, 68.1 sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī /
RPSudh, 5, 101.0 anupānaviśeṣaṇaṃ sarvarogānnihanti ca //
RPSudh, 5, 132.2 nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam //
RPSudh, 6, 43.2 kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam //
RPSudh, 6, 69.3 āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ //
RPSudh, 7, 13.2 bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //
RPSudh, 7, 16.0 śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //
RPSudh, 7, 19.1 kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /
RPSudh, 8, 3.2 taṃ nāgavallīdalajena sārdhaṃ nihanti vātodbhavakaṃ jvaraṃ ca //
RPSudh, 8, 4.3 bhakṣitā jvaragaṇān nihantyayaṃ recano jvaraharo'yam aṅkuśaḥ //
RPSudh, 11, 109.1 tālena nihataṃ baṃgaṃ tadbaṃgena tu rūpyakam /