Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Maṇimāhātmya
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 1, 29, 22.0 tau yadaivādhvaryuś ca pratiprasthātā cobhayato methyau nihanyātām atha paridadhyāt //
AB, 2, 11, 6.0 taṃ yatra nihaniṣyanto bhavanti tad adhvaryur barhir adhastād upāsyati //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
Atharvaveda (Śaunaka)
AVŚ, 6, 8, 2.1 yathā suparṇaḥ prapatan pakṣau nihanti bhūmyām /
AVŚ, 6, 70, 1.2 yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ /
AVŚ, 6, 70, 2.2 yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ /
AVŚ, 6, 70, 3.2 yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ /
AVŚ, 10, 1, 27.2 uta pūrvasya nighnato ni hanty aparaḥ prati //
AVŚ, 12, 3, 44.2 śuddhahastau brāhmaṇasyānihatyaitaṃ svargaṃ sukṛtāv apītam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 32.0 athotkare sphyaṃ nihanti yo mā hṛdā manasā yaś ca vācā yo brahmaṇā karmaṇā dveṣṭi devā yaḥ śrutena hṛdayeneṣṇatā ca tasyendravajreṇa śiraś chinadmīti //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 10, 23, 29.0 etat samādāya jaghanena dakṣiṇenāgniṃ parītyāgreṇa yūpāvaṭīyaṃ śaṅkuṃ tiṣṭhan dhanur adhijyaṃ kṛtvāyatyāntaḥśarkaram iṣuṃ nihanti //
BaudhŚS, 16, 22, 11.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ parinṛtyanty upasthān upahatya dakṣiṇān pado nighnantīr idaṃmadhuṃ gāyantyaḥ //
BaudhŚS, 16, 23, 2.0 upasthān upahatya dakṣiṇān eva pado nighnanti //
BaudhŚS, 16, 23, 4.0 upasthān upahatya dakṣiṇān eva pado nighnanti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 27, 2.1 khādiraṃ śaṅkuṃ nihatya nīlalohitābhyāṃ sūtrābhyām apasavyais triḥ pariveṣṭayed āvartana vartayeti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 17, 8.1 śūlena hṛdayaṃ nihatya yajurutpūtābhir adbhiḥ puroḍāśaṃ śrapayati //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 3.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyam ākramam ākramyātmānam upasaṃharati //
BĀU, 4, 4, 4.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyan navataraṃ kalyāṇataraṃ rūpaṃ kurute /
Jaiminīyabrāhmaṇa
JB, 1, 190, 22.0 sa prakṛta etam ardheḍaṃ nyahan //
JB, 1, 261, 2.0 nighnad iva ha khalu vā etac chando yad anuṣṭup //
Kauśikasūtra
KauśS, 2, 1, 12.0 purastād agneḥ kalmāṣam daṇḍaṃ nihatya paścād agneḥ kṛṣṇājine dhānā anumantrayate //
KauśS, 2, 7, 20.0 uttarato 'gner lohitāśvatthasya śākhāṃ nihatya nīlalohitābhyāṃ sūtrābhyāṃ paritatya nīlalohitenāmūn iti dakṣiṇā prahāpayati //
KauśS, 4, 1, 24.0 ayugmān khādirāñśaṅkūn akṣyau nividhyeti paścād agneḥ samaṃbhūmi nihanti //
KauśS, 6, 1, 18.0 ayaṃ vajra iti bāhyato daṇḍam ūrdhvam avāgagraṃ tisṛbhir anvṛcaṃ nihanti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 16.0 tasminn enaṃ nighnanti pratyakśirasam udakpādam //
Kāṭhakagṛhyasūtra
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 51, 2.0 pūrveṇa śākhāṃ nihatya //
Kāṭhakasaṃhitā
KS, 13, 10, 11.0 antarā śroṇī nighnanti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 11, 2.2 nitānas tvā māruto nihantu mitrāvaruṇau dhruveṇa dharmaṇā //
MS, 3, 16, 1, 11.1 yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati /
Pāraskaragṛhyasūtra
PārGS, 3, 11, 1.0 paśuś ced āplāvyāgām agreṇāgnīn parītya palāśaśākhāṃ nihanti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 4.2 nihatyāpānam /
Taittirīyasaṃhitā
TS, 6, 2, 9, 29.0 āśīrpadayarcā dakṣiṇasya havirdhānasya methīṃ nihanti //
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 15.1 yathā manyeta tasyāṃ nihaniṣyatīty evam upakrameta //
VārŚS, 3, 1, 1, 32.0 rathākṣaṃ cātvāle nighnanti //
VārŚS, 3, 1, 1, 35.0 uttarataḥ purastāt saptadaśasv iṣukṣepeṣv audumbarīṃ kāṣṭhāṃ nighnanti //
VārŚS, 3, 2, 5, 42.4 idaṃ madhv idaṃ madhv iti pādān nighnanti //
Āpastambaśrautasūtra
ĀpŚS, 18, 15, 3.2 samudraṃ na suhavaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antar iti sphyena puroḍāśam abhicaran nihanti //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 17, 11.1 ajāsi rayiṣṭheti nihanyamānām //
ĀpŚS, 20, 17, 8.1 vetasaśākhāyāṃ tārpyaṃ kṛttyadhīvāsaṃ hiraṇyakaśipu cāstīrya sauvarṇaṃ rukmam upariṣṭāt kṛtvā tasminn aśvatūparagomṛgān nighnanti /
Ṛgveda
ṚV, 1, 52, 6.2 vṛtrasya yat pravaṇe durgṛbhiśvano nijaghantha hanvor indra tanyatum //
ṚV, 1, 162, 11.1 yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati /
ṚV, 2, 13, 8.1 yo nārmaraṃ sahavasuṃ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ /
ṚV, 6, 27, 4.2 vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra //
Ṛgvedakhilāni
ṚVKh, 3, 16, 8.1 agne nijahi saṃhitān iṣūn marmaṇi marmaṇi /
Buddhacarita
BCar, 1, 69.2 jagatyayaṃ mohatamo nihantuṃ jvaliṣyati jñānamayo hi sūryaḥ //
BCar, 6, 62.1 vyādho 'bravītkāmada kāmamārādanena viśvāsya mṛgān nihanmi /
Carakasaṃhitā
Ca, Sū., 1, 100.2 ājaṃ kaṣāyamadhuraṃ pathyaṃ doṣānnihanti ca //
Ca, Sū., 3, 20.1 takreṇa yuktaṃ yavacūrṇamuṣṇaṃ sakṣāramartiṃ jaṭhare nihanyāt /
Ca, Sū., 3, 28.2 śītaṃ nihanyādacirāt pradeho viṣaṃ śirīṣastu sasindhuvāraḥ //
Ca, Sū., 5, 72.2 nihanti gandhaṃ vairasyaṃ jihvādantāsyajaṃ malam //
Ca, Sū., 9, 17.2 bhiṣaṅmānī nihantyāśu śatānyaniyatāyuṣām //
Ca, Nid., 3, 17.3 mārute hyavajite 'nyamudīrṇaṃ doṣamalpamapi karma nihanyāt //
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Cik., 4, 85.2 raktaṃ nihantyāśu viśeṣatastu yanmūtramārgāt sarujaṃ prayāti //
Ca, Cik., 4, 88.2 pradāya kalkaṃ vipacedghṛtaṃ tat sakṣaudramāśveva nihanti raktam //
Ca, Cik., 4, 96.1 kāsajvarānāhavibandhaśūlaṃ tadraktapittaṃ ca ghṛtaṃ nihanyāt /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 14.1 nihatā ti mārakarmā jitāstvayānye kutīrthikā nāthā /
LalVis, 4, 4.36 nihatamānatā dharmālokamukhaṃ jñānatāparipūrtyai saṃvartate /
LalVis, 7, 32.12 adhastāddiśamabhimukhaḥ sapta padāni prakrāntaḥ nihaniṣyāmi māraṃ ca mārasenāṃ ca /
LalVis, 10, 9.4 atha viśvāmitro dārakācāryo vismitaḥ prahasitavadano nihatamānamadadarpa imāṃ gāthāmabhāṣata //
LalVis, 12, 85.2 kleśaripu nihatvā dṛṣṭijālaṃ ca bhittvā śivavirajamaśokāṃ prāpsyate bodhimagryām //
Mahābhārata
MBh, 1, 1, 126.1 yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ nighnantam ājāvayutaṃ rathānām /
MBh, 1, 1, 131.2 na pāṇḍavāñśreṣṭhatamān nihanti tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 132.2 saṃśaptakān nihatān arjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 135.1 yadāśrauṣam abhimanyuṃ nihatya harṣān mūḍhān krośato dhārtarāṣṭrān /
MBh, 1, 1, 146.1 yadā droṇe nihate droṇaputro nārāyaṇaṃ divyam astraṃ vikurvan /
MBh, 1, 1, 149.1 yadāśrauṣaṃ nihataṃ madrarājaṃ raṇe śūraṃ dharmarājena sūta /
MBh, 1, 2, 126.73 yatra rāmeṇa vikramya nihato rāvaṇo yudhi /
MBh, 1, 2, 164.5 ghaṭotkacādayaścānye nihatā droṇaparvaṇi //
MBh, 1, 2, 181.3 kṛtavarmaṇā ca sahitaḥ kṛpeṇa ca nijaghnivān //
MBh, 1, 2, 192.2 putrān bhrātṝn pitṝṃścaiva dadṛśur nihatān raṇe /
MBh, 1, 2, 221.2 erakārūpibhir vajrair nijaghnur itaretaram //
MBh, 1, 17, 14.1 rudhireṇāvaliptāṅgā nihatāśca mahāsurāḥ /
MBh, 1, 17, 16.2 nighnatāṃ samare 'nyonyaṃ śabdo divam ivāspṛśat //
MBh, 1, 55, 21.25 nihatya tarasā vīro nāgarān paryasāntvayat /
MBh, 1, 71, 7.1 tatra devā nijaghnur yān dānavān yudhi saṃgatān /
MBh, 1, 71, 8.1 asurāstu nijaghnur yān surān samaramūrdhani /
MBh, 1, 95, 11.1 tasmin nṛpatiśārdūle nihate bhūrivarcasi /
MBh, 1, 96, 26.1 vāraṇaṃ jaghane nighnan dantābhyām aparo yathā /
MBh, 1, 96, 36.2 yāvad enaṃ nihanmyadya bhujaṃgam iva pakṣirāṭ /
MBh, 1, 96, 41.2 nihatyājau nṛpān kāṃścit kaścid vidrāvya sainikān /
MBh, 1, 96, 53.77 iyaṃ vaḥ kṣatriyā mālā yā bhīṣmaṃ nihaniṣyati /
MBh, 1, 109, 24.1 kiṃ kṛtaṃ te naraśreṣṭha nighnato mām anāgasam /
MBh, 1, 114, 31.5 hiraṇyapuram ārujya nihaniṣyati saṃyuge /
MBh, 1, 119, 38.61 nihanyād api taṃ vīraṃ jātamanyuḥ suyodhanaḥ /
MBh, 1, 119, 43.116 tataḥ prasuptaṃ manye 'haṃ pāpena nihataṃ sutam /
MBh, 1, 128, 4.1 tato 'bhijagmuḥ pāñcālān nighnantaste nararṣabhāḥ /
MBh, 1, 141, 9.2 karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe //
MBh, 1, 141, 15.2 eṣa tvām eva durbuddhe nihanmyadyāpriyaṃvadam //
MBh, 1, 142, 26.3 karomi tava sāhāyyaṃ śīghram eva nihanyatām //
MBh, 1, 142, 31.1 hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭāste tarasvinaḥ /
MBh, 1, 142, 31.2 hiḍimbā caiva samprekṣya nihataṃ rākṣasaṃ raṇe /
MBh, 1, 149, 16.2 balavanto mahākāyā nihatāścāpyanekaśaḥ //
MBh, 1, 150, 9.2 anyebhyaścaiva pāpebhyo nihataśca purocanaḥ //
MBh, 1, 150, 10.3 imāṃ manyāmahe prāptāṃ nihatya dhṛtarāṣṭrajān /
MBh, 1, 150, 26.4 dhruvam eṣyati bhīmo 'yaṃ nihatya puruṣādakam /
MBh, 1, 151, 18.8 āliṅgyāpīḍya caivenaṃ nyahanad vasudhātale /
MBh, 1, 151, 18.26 evaṃ nihanyamānaḥ san rākṣasena balīyasā /
MBh, 1, 152, 1.6 tatastu nihataṃ dṛṣṭvā rākṣasendraṃ mahābalam /
MBh, 1, 152, 8.2 dadṛśur nihataṃ bhūmau rākṣasaṃ rudhirokṣitam //
MBh, 1, 153, 1.2 te tathā puruṣavyāghrā nihatya bakarākṣasam /
MBh, 1, 153, 2.2 tatraiva nyavasan rājan nihatya bakarākṣasam /
MBh, 1, 169, 18.2 nijaghnuste maheṣvāsāḥ sarvāṃstān niśitaiḥ śaraiḥ /
MBh, 1, 170, 2.2 smaratā nihatān bandhūn ādattāni na saṃśayaḥ //
MBh, 1, 180, 3.1 nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate /
MBh, 1, 181, 23.2 muṣṭibhir jānubhiścaiva nighnantāvitaretaram /
MBh, 1, 184, 18.3 kaccit tu pārthena yavīyasādya dhanur gṛhītaṃ nihataṃ ca lakṣyam //
MBh, 1, 185, 13.1 yathā hi lakṣyaṃ nihataṃ dhanuśca sajyaṃ kṛtaṃ tena tathā prasahya /
MBh, 1, 192, 7.139 arjunaḥ prekṣya nihatau sumitrapriyadarśanau /
MBh, 1, 192, 7.143 tau sutau nihatau dṛṣṭvā rājasiṃhau tarasvinau /
MBh, 1, 192, 7.151 tān hayān nihatān dṛṣṭvā bhīmasenaḥ pratāpavān /
MBh, 1, 193, 12.1 tasmiṃstu nihate rājan hatotsāhā hataujasaḥ /
MBh, 1, 197, 17.4 hiḍimbo nihato yena bāhuyuddhena bhārata /
MBh, 1, 202, 21.2 taistair upāyaistau krūrāv ṛṣīn dṛṣṭvā nijaghnatuḥ //
MBh, 1, 204, 18.2 ahaṃ pūrvam ahaṃ pūrvam ityanyonyaṃ nijaghnatuḥ //
MBh, 1, 212, 31.3 tam ahaṃ bhrātṛbhiḥ sārdhaṃ nihanmi kulapāṃsanam //
MBh, 1, 215, 17.2 yena nāgān piśācāṃśca nihanyān mādhavo raṇe //
MBh, 1, 219, 6.2 nighnaṃścarati vārṣṇeyaḥ kālavat tatra bhārata //
MBh, 1, 219, 8.1 tathā tu nighnatastasya sarvasattvāni bhārata /
MBh, 2, 13, 35.1 anāramanto nighnanto mahāstraiḥ śataghātibhiḥ /
MBh, 2, 16, 9.1 atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ /
MBh, 2, 17, 24.5 nihate vāsudevena tadā kaṃse mahīpatau /
MBh, 2, 18, 11.1 nihataśca jarāsaṃdho mokṣitāśca mahīkṣitaḥ /
MBh, 2, 19, 11.2 vayam āsādane tasya darpam adya nihanma hi //
MBh, 2, 27, 19.2 pāṇḍavo bāhuvīryeṇa nijaghāna mahāmṛdhe //
MBh, 2, 38, 37.2 nijaghnustaṃ tadā haṃsaṃ mithyāvṛttaṃ kurūdvaha //
MBh, 2, 38, 38.2 nihanyur bhīṣma saṃkruddhāḥ pakṣiṇastam ivāṇḍajam //
MBh, 2, 42, 2.2 yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ //
MBh, 2, 42, 25.2 kṛṣṇena nihate caidye cacāla ca vasuṃdharā //
MBh, 2, 50, 27.2 avāpsye vā śriyaṃ tāṃ hi śeṣye vā nihato yudhi //
MBh, 2, 64, 11.2 adyaivaitānnihanmīha praśādhi vasudhām imām //
MBh, 2, 66, 8.1 sarvopāyair nihantavyāḥ śatravaḥ śatrukarṣaṇa /
MBh, 2, 68, 24.2 śīghraṃ hi tvā nihataṃ sānubandhaṃ saṃsmāryāhaṃ prativakṣyāmi mūḍha //
MBh, 2, 72, 34.2 bāhupraharaṇenaiva bhīmena nihato yudhi //
MBh, 3, 12, 72.2 viviśus tad vanaṃ vīrāḥ kṣemaṃ nihatakaṇṭakam //
MBh, 3, 13, 16.1 nihatya narakaṃ bhaumam āhṛtya maṇikuṇḍale /
MBh, 3, 13, 115.2 nihatāñjīvitaṃ tyaktvā śayānān vasudhātale //
MBh, 3, 15, 5.1 śrutvā taṃ nihataṃ śālvas tīvraroṣasamanvitaḥ /
MBh, 3, 17, 27.1 vivindhyaṃ nihataṃ dṛṣṭvā tāṃ ca vikṣobhitāṃ camūm /
MBh, 3, 18, 5.2 antaraṃ dadṛśe kaścin nighnataḥ śātravān raṇe //
MBh, 3, 23, 8.2 nādayāmāsur asurās te cāpi nihatā mayā //
MBh, 3, 23, 40.1 evaṃ nihatya samare śālvaṃ saubhaṃ nipātya ca /
MBh, 3, 28, 36.2 tejasaiva hi te śakyā nihantuṃ nātra saṃśayaḥ //
MBh, 3, 30, 43.1 yeṣāṃ manyur manuṣyāṇāṃ kṣamayā nihataḥ sadā /
MBh, 3, 34, 18.1 athavā vayam evaitān nihatya bharatarṣabha /
MBh, 3, 43, 32.1 tatra rājarṣayaḥ siddhā vīrāś ca nihatā yudhi /
MBh, 3, 45, 26.2 darśanād eva nihatāḥ sagarasyātmajā vibho //
MBh, 3, 45, 28.2 tān nihatya raṇe śūraḥ punar yāsyati mānuṣān //
MBh, 3, 61, 1.2 sā nihatya mṛgavyādhaṃ pratasthe kamalekṣaṇā /
MBh, 3, 62, 10.3 tathā tannihataṃ sarvaṃ samṛddhaṃ sārthamaṇḍalam //
MBh, 3, 79, 8.2 nighnanto bharataśreṣṭha medhyān bahuvidhān mṛgān //
MBh, 3, 101, 8.1 te vṛtraṃ nihataṃ dṛṣṭvā sahasrākṣeṇa dhīmatā /
MBh, 3, 103, 11.2 nihatya bahvaśobhanta puṣpitā iva kiṃśukāḥ //
MBh, 3, 103, 13.1 nihatān dānavān dṛṣṭvā tridaśā munipuṃgavam /
MBh, 3, 103, 14.2 tvattejasā ca nihatāḥ kāleyāḥ krūravikramāḥ //
MBh, 3, 119, 14.1 yo 'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ nirāyudho dīrghabhujo nihanyāt /
MBh, 3, 120, 10.2 nighnantam ekaṃ kuruyodhamukhyān kāle mahākakṣam ivāntakāgniḥ //
MBh, 3, 120, 13.2 vṛttorur atyāyatapīnabāhur etena saṃkhye nihato 'śvacakraḥ /
MBh, 3, 120, 17.2 hṛtottamāṅgair nihataiḥ karotu kīrṇāṃ kuśair vedim ivādhvareṣu //
MBh, 3, 126, 40.2 garjann iva mahāmeghaḥ pramathya nihataḥ śaraiḥ //
MBh, 3, 133, 20.3 sametya māṃ nihataḥ śeṣyate 'dya mārge bhagnaṃ śakaṭam ivābalākṣam //
MBh, 3, 134, 7.3 eko vīro devarājo nihantā yamaḥ pitṝṇām īśvaraś caika eva //
MBh, 3, 138, 6.3 tathā hi nihataḥ śete rākṣasena balīyasā //
MBh, 3, 138, 8.1 tataḥ sa nihato hyatra jalakāmo 'śucir dhruvam /
MBh, 3, 139, 20.3 tathāyuktena vidhinā nihantum amarottamāḥ //
MBh, 3, 149, 19.1 mayā tu tasmin nihate rāvaṇe lokakaṇṭake /
MBh, 3, 150, 8.2 dhārtarāṣṭrā nihantavyā yāvad etat karomyaham //
MBh, 3, 152, 18.1 teṣāṃ sa mārgān vividhān mahātmā nihatya śastrāṇi ca śātravāṇām /
MBh, 3, 152, 18.2 yathāpravīrān nijaghāna vīraḥ paraḥśatān puṣkariṇīsamīpe //
MBh, 3, 153, 24.2 dadṛśur nihatāṃś caiva yakṣān suvipulekṣaṇān //
MBh, 3, 154, 61.1 taṃ nihatya maheṣvāso yudhiṣṭhiram upāgamat /
MBh, 3, 155, 1.2 nihate rākṣase tasmin punar nārāyaṇāśramam /
MBh, 3, 157, 70.1 taṃ prekṣya nihataṃ bhūmau hataśeṣā niśācarāḥ /
MBh, 3, 158, 6.2 nihatya samare sarvān dānavān maghavān iva //
MBh, 3, 158, 17.2 rākṣasā nihatāḥ sarve tava deva puraḥsarāḥ //
MBh, 3, 158, 19.2 śerate nihatā deva gatasattvāḥ parāsavaḥ //
MBh, 3, 159, 34.2 samare nihatās tasmāt sarve maṇimatā saha //
MBh, 3, 163, 18.1 nighnan prothena pṛthivīṃ vilikhaṃś caraṇair api /
MBh, 3, 167, 11.2 nighnanti vividhaiḥ śastrais tato me vyathitaṃ manaḥ //
MBh, 3, 167, 25.1 śaravegānnihatyāham astraiḥ śaravighātibhiḥ /
MBh, 3, 168, 4.1 tato 'śmavarṣe nihate jalavarṣaṃ mahattaram /
MBh, 3, 169, 32.2 na hi śakyāḥ surair hantuṃ ya ete nihatās tvayā //
MBh, 3, 169, 35.2 tataḥ praviśya nagaraṃ dānavāṃśca nihatya tān /
MBh, 3, 170, 49.3 nyahanaṃ dānavān sarvān muhūrtenaiva bhārata //
MBh, 3, 170, 61.1 hiraṇyapuram ārujya nihatya ca mahāsurān /
MBh, 3, 173, 7.2 tato 'nugacchāma vanānyapāsya suyodhanaṃ sānucaraṃ nihantum //
MBh, 3, 176, 4.2 samāgatāśca bahuśo nihatāśca mayā mṛdhe //
MBh, 3, 182, 4.3 sa tena nihato 'raṇye manyamānena vai mṛgam //
MBh, 3, 190, 75.1 ikṣvākavo hanta carāmi vaḥ priyaṃ nihanmīmaṃ vipram adya pramathya /
MBh, 3, 193, 17.2 taṃ nihatya mahārāja vanaṃ tvaṃ gantum arhasi //
MBh, 3, 195, 35.1 evaṃ sa nihatas tena kuvalāśvena sattama /
MBh, 3, 210, 15.1 teṣām iṣṭaṃ harantyete nighnanti ca mahad bhuvi /
MBh, 3, 210, 15.2 spardhayā havyavāhānāṃ nighnantyete haranti ca //
MBh, 3, 214, 26.1 dvābhyāṃ bhujābhyām ākāśaṃ bahuśo nijaghāna saḥ /
MBh, 3, 215, 14.1 yadi vā na nihaṃsyenam adyendro 'yaṃ bhaviṣyati /
MBh, 3, 221, 54.3 bhīmarūpeṇa nihatam ayutaṃ prāpatad bhuvi //
MBh, 3, 221, 74.2 nihataṃ devaśatrūṇāṃ yair vayaṃ pūrvatāpitāḥ //
MBh, 3, 224, 6.1 avaśyaṃ ca tvayā bhūmir iyaṃ nihatakaṇṭakā /
MBh, 3, 230, 17.3 nyahanaṃstat tadā sainyaṃ rathair garuḍanisvanaiḥ //
MBh, 3, 234, 13.1 gadāśaktyasivṛṣṭīs tā nihatya sa mahāstravit /
MBh, 3, 240, 22.3 prakhyātās te 'rjunaṃ vīraṃ nihaniṣyanti mā śucaḥ //
MBh, 3, 243, 12.1 nihateṣu naraśreṣṭha prāpte cāpi mahākratau /
MBh, 3, 243, 14.3 nihatya pāṇḍavān sarvān āhariṣyāmi kauravāḥ //
MBh, 3, 243, 15.2 pādau na dhāvaye tāvad yāvan na nihato 'rjunaḥ //
MBh, 3, 252, 15.1 yadā kirīṭī paravīraghātī nighnan rathastho dviṣatāṃ manāṃsi /
MBh, 3, 253, 14.3 nihatya sarvān dviṣataḥ samagrān pārthāḥ sameṣyantyatha yājñasenyā //
MBh, 3, 255, 36.2 vārayāmāsa nighnantaṃ bhīmaṃ saindhavasainikān //
MBh, 3, 261, 31.2 gṛhāṇa rājyaṃ vipulaṃ kṣemaṃ nihatakaṇṭakam //
MBh, 3, 261, 43.1 dūṣaṇaṃ ca kharaṃ caiva nihatya sumahābalau /
MBh, 3, 263, 6.1 nihatya gṛdhrarājaṃ sa chinnābhraśikharopamam /
MBh, 3, 263, 15.2 sa dadarśa tadā gṛdhraṃ nihataṃ parvatopamam //
MBh, 3, 264, 31.2 ubhau vavalgatuścitraṃ muṣṭibhiśca nijaghnatuḥ //
MBh, 3, 266, 7.1 yadarthaṃ nihato vālī mayā raghukulodvaha /
MBh, 3, 266, 34.2 nihatya samare śatrūn āhṛtya janakātmajām //
MBh, 3, 266, 57.3 śatayojanavistīrṇaṃ nihatya jalarākṣasīm //
MBh, 3, 268, 14.1 rājarṣayaśca nihatā rudantyaś cāhṛtāḥ striyaḥ /
MBh, 3, 269, 4.2 nihatāḥ sarvaśo rājan mahīṃ jagmur gatāsavaḥ //
MBh, 3, 270, 5.1 taṃ dṛṣṭvā nihataṃ saṃkhye prahastaṃ kṣaṇadācaram /
MBh, 3, 270, 15.1 tatas taṃ nihataṃ dṛṣṭvā dhūmrākṣaṃ rākṣasottamam /
MBh, 3, 270, 18.1 śrutvā tu rāvaṇastebhyaḥ prahastaṃ nihataṃ yudhi /
MBh, 3, 270, 25.2 tasya nānyo nihantāsti tvad ṛte śatrukarśana //
MBh, 3, 273, 26.1 sa putraṃ nihataṃ dṛṣṭvā trāsāt saṃbhrāntalocanaḥ /
MBh, 3, 274, 29.2 nihataṃ rāvaṇaṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā //
MBh, 3, 275, 11.2 jarāṃ vrajethā iti me nihato 'sau niśācaraḥ //
MBh, 3, 275, 41.2 rākṣasair nihatānāṃ ca vānarāṇāṃ samudbhavam //
MBh, 3, 276, 4.1 saṃhatya nihato vṛtro marudbhir vajrapāṇinā /
MBh, 3, 283, 3.2 ācakhyur nihataṃ caiva svenāmātyena taṃ nṛpam //
MBh, 3, 287, 17.2 nihato brahmadaṇḍena tālajaṅghas tathaiva ca //
MBh, 3, 294, 11.1 viśālaṃ pṛthivīrājyaṃ kṣemaṃ nihatakaṇṭakam /
MBh, 3, 296, 2.3 na mayā nihatas tatra tena prāptāḥ sma saṃśayam //
MBh, 3, 297, 2.1 viprakīrṇadhanurbāṇaṃ dṛṣṭvā nihatam arjunam /
MBh, 3, 297, 19.3 mayaite nihatāḥ sarve bhrātaraste mahaujasaḥ //
MBh, 4, 2, 5.5 tān ahaṃ nihaniṣyāmi prītiṃ tasya vivardhayan //
MBh, 4, 2, 6.2 tathaitān yudhyamāno 'haṃ nihaniṣyāmi sarvaśaḥ /
MBh, 4, 5, 24.35 samaye paripūrṇe tu dhārtarāṣṭrānnihanmahe /
MBh, 4, 13, 18.2 te tvāṃ nihanyuḥ kupitāḥ sādhvalaṃ mā vyanīnaśaḥ //
MBh, 4, 20, 19.2 te tvāṃ nihanyur durdharṣāḥ śūrāḥ sāhasakāriṇaḥ //
MBh, 4, 21, 32.2 kīcakaṃ nihaniṣyāmi vṛtraṃ devapatir yathā //
MBh, 4, 22, 28.1 pañcādhikaṃ śataṃ tacca nihataṃ tatra bhārata /
MBh, 4, 22, 29.1 evaṃ te nihatā rājañ śataṃ pañca ca kīcakāḥ /
MBh, 4, 23, 1.2 te dṛṣṭvā nihatān sūtān rājñe gatvā nyavedayan /
MBh, 4, 23, 1.3 gandharvair nihatā rājan sūtaputrāḥ paraḥśatāḥ //
MBh, 4, 29, 5.2 nihatastatra gandharvaiḥ pāpakarmā nṛśaṃsavān //
MBh, 4, 29, 6.1 tasmiṃśca nihate rājan hīnadarpo nirāśrayaḥ /
MBh, 4, 31, 9.2 saṃrabdhāḥ samare rājannijaghnur itaretaram //
MBh, 4, 31, 10.1 nighnantaḥ samare 'nyonyaṃ śūrāḥ parighabāhavaḥ /
MBh, 4, 32, 8.1 tau nihatya pṛthag dhuryāvubhau ca pārṣṇisārathī /
MBh, 4, 32, 25.2 yudhiṣṭhirasamādiṣṭo nijaghne puruṣarṣabhaḥ /
MBh, 4, 43, 10.2 dhārtarāṣṭrasya dāsyāmi nihatya samare 'rjunam //
MBh, 4, 43, 17.1 dhvajāgre vānarastiṣṭhan bhallena nihato mayā /
MBh, 4, 49, 18.1 śoṇāśvavāhasya hayānnihatya vaikartanabhrātur adīnasattvaḥ /
MBh, 4, 49, 20.2 vivyādha gātreṣu hayāṃśca sarvān virāṭaputraṃ ca śarair nijaghne //
MBh, 4, 53, 53.1 yodhaiśca nihataistatra pārthabāṇaprapīḍitaiḥ /
MBh, 4, 55, 13.3 tena jīvasi rādheya nihatastvanujastava //
MBh, 4, 60, 12.1 nihatya nāgaṃ tu śareṇa tena vajropamenādrivarāmbudābham /
MBh, 4, 61, 17.2 sa cāpi bhīṣmasya hayānnihatya vivyādha pārśve daśabhiḥ pṛṣatkaiḥ //
MBh, 4, 61, 22.1 trailokyahetor na jahet svadharmaṃ tasmānna sarve nihatā raṇe 'smin /
MBh, 4, 66, 12.2 acarad rathavṛndeṣu nighnaṃsteṣāṃ varān varān //
MBh, 5, 3, 20.2 karṇena ca nihatyājāvabhiṣekṣyāma pāṇḍavam //
MBh, 5, 3, 23.2 nihatā vā raṇe sarve svapsyanti vasudhātale //
MBh, 5, 7, 32.2 bhavān samarthastān sarvānnihantuṃ nātra saṃśayaḥ /
MBh, 5, 7, 32.3 nihantum aham apyekaḥ samarthaḥ puruṣottama //
MBh, 5, 9, 31.3 śatrur eṣa mahāvīryo vajreṇa nihato mayā //
MBh, 5, 10, 7.1 amṛtaṃ cāhṛtaṃ viṣṇo daityāśca nihatā raṇe /
MBh, 5, 10, 39.1 nihate tu tato vṛtre diśo vitimirābhavan /
MBh, 5, 13, 11.1 tvadvīryānnihate vṛtre vāsavo brahmahatyayā /
MBh, 5, 16, 28.1 te vai samāgamya mahendram ūcur diṣṭyā tvāṣṭro nihataścaiva vṛtraḥ /
MBh, 5, 16, 28.2 diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca paśyāmo vai nihatāriṃ ca śakra //
MBh, 5, 22, 25.2 sarvotsāhaṃ kṣatriyāṇāṃ nihatya prasahya kṛṣṇastarasā mamarda //
MBh, 5, 42, 9.1 yo 'bhidhyāyann utpatiṣṇūnnihanyād anādareṇāpratibudhyamānaḥ /
MBh, 5, 47, 15.2 yadā bhīmo bhīmarūpo nihantā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 70.1 ayaṃ kavāṭe nijaghāna pāṇḍyaṃ tathā kaliṅgān dantakūre mamarda /
MBh, 5, 47, 88.2 āśaṃse 'haṃ vāsudevadvitīyo duryodhanaṃ sānubandhaṃ nihantum //
MBh, 5, 48, 37.1 dṛṣṭvā virāṭanagare bhrātaraṃ nihataṃ priyam /
MBh, 5, 50, 31.1 vigāhya rathamārgeṣu varān uddiśya nighnataḥ /
MBh, 5, 50, 40.2 anāyudhena vīreṇa nihataḥ kiṃ tato 'dhikam //
MBh, 5, 50, 60.1 avaśo 'haṃ purā tāta putrāṇāṃ nihate śate /
MBh, 5, 51, 14.1 api cāsyann ivābhāti nighnann iva ca phalgunaḥ /
MBh, 5, 54, 37.1 gadayā nihato hyājau mama pārtho vṛkodaraḥ /
MBh, 5, 54, 57.1 bhīmasene ca nihate ko 'nyo yudhyeta bhārata /
MBh, 5, 59, 20.2 nighnantam iva paśyāmi vimarde 'sminmahāmṛdhe //
MBh, 5, 61, 5.2 nihatya pārthāṃśca saputrapautrāṃl lokān ahaṃ śastrajitān prapatsye //
MBh, 5, 67, 7.2 bhagavān devakīputro lokaṃ cennihaniṣyati /
MBh, 5, 67, 10.2 nihato bhīmasenena smartāsi vacanaṃ pituḥ //
MBh, 5, 71, 21.1 tadaiva nihato rājan yadaiva nirapatrapaḥ /
MBh, 5, 73, 8.2 nighnan padbhiḥ kṣitiṃ bhīma niṣṭanan paridhāvasi //
MBh, 5, 74, 16.1 tathā narān abhikruddhaṃ nighnantaṃ kṣatriyarṣabhān /
MBh, 5, 80, 45.1 evaṃ tā bhīru rotsyanti nihatajñātibāndhavāḥ /
MBh, 5, 80, 47.2 śeṣyante nihatā bhūmau śvaśṛgālādanīkṛtāḥ //
MBh, 5, 93, 29.1 pāṇḍavair nihataiḥ saṃkhye putrair vāpi mahābalaiḥ /
MBh, 5, 94, 20.2 bāhubhyāṃ me jitā bhūmir nihatāḥ sarvaśatravaḥ /
MBh, 5, 97, 4.1 atrāmṛtaṃ suraiḥ pītvā nihitaṃ nihatāribhiḥ /
MBh, 5, 127, 41.2 yadbhuṅkṣe pṛthivīṃ sarvāṃ śūrair nihatakaṇṭakām //
MBh, 5, 128, 46.2 aśvarājaśca nihataḥ kaṃsaścāriṣṭam ācaran //
MBh, 5, 128, 47.2 bāṇaśca nihataḥ saṃkhye rājānaśca niṣūditāḥ //
MBh, 5, 139, 46.1 yadā drakṣyasi māṃ kṛṣṇa nihataṃ savyasācinā /
MBh, 5, 144, 21.2 arjunaṃ hi nihatyājau samprāptaṃ syāt phalaṃ mayā /
MBh, 5, 144, 21.3 yaśasā cāpi yujyeyaṃ nihataḥ savyasācinā //
MBh, 5, 155, 8.1 saṃchidya mauravān pāśānnihatya muram ojasā /
MBh, 5, 155, 22.2 nihatya samare śatrūṃstava dāsyāmi phalguna //
MBh, 5, 157, 12.2 athavā nihato 'smābhir vīralokaṃ gamiṣyasi //
MBh, 5, 158, 27.2 bhūyaścaiva praśāsiṣye nihatya tvāṃ sabāndhavam //
MBh, 5, 160, 22.2 bhīmasenena nihato duṣkṛtāni smariṣyasi //
MBh, 5, 164, 22.2 vicariṣyanti saṃgrāme nighnantaḥ śātravāṃstava //
MBh, 5, 178, 32.1 tatra tvaṃ nihato rāma mayā śaraśatācitaḥ /
MBh, 5, 179, 3.1 tatra tvāṃ nihataṃ mātā mayā śaraśatācitam /
MBh, 5, 183, 9.1 matvā tu nihataṃ rāmastato māṃ bharatarṣabha /
MBh, 5, 188, 3.2 nihatya bhīṣmaṃ gaccheyaṃ śāntim ityeva niścayaḥ //
MBh, 5, 194, 16.2 nihanyā iti taṃ droṇaḥ pratyuvāca hasann iva //
MBh, 5, 195, 17.2 nihanyuḥ samare senāṃ devānām api pāṇḍava //
MBh, 6, 2, 24.1 svapsyanti nihatā vīrā bhūmim āvṛtya pārthivāḥ /
MBh, 6, 5, 4.2 na ca śāmyanti nighnanto vardhayanto yamakṣayam //
MBh, 6, 14, 2.2 ācaṣṭa nihataṃ bhīṣmaṃ bharatānām amadhyamam //
MBh, 6, 14, 5.2 sa śete nihato rājan saṃkhye bhīṣmaḥ śikhaṇḍinā //
MBh, 6, 15, 25.2 nighnan pararathān vīro dānavān iva vajrabhṛt //
MBh, 6, 15, 37.2 na pāṇḍavān agaṇayat kathaṃ sa nihataḥ paraiḥ //
MBh, 6, 15, 54.2 aprameyāṇi durdharṣe kathaṃ sa nihato yudhi //
MBh, 6, 15, 64.2 kathaṃ vā nihato bhīṣmaḥ pitā saṃjaya me paraiḥ //
MBh, 6, BhaGī 1, 36.1 nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana /
MBh, 6, BhaGī 11, 33.2 mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin //
MBh, 6, 43, 68.2 nijaghāna gadāgreṇa tato yuddham avartata //
MBh, 6, 45, 43.1 uttaraṃ nihataṃ dṛṣṭvā vairāṭir bhrātaraṃ śubham /
MBh, 6, 46, 24.1 tava prasādād govinda pāṇḍavā nihatadviṣaḥ /
MBh, 6, 48, 15.1 pāñcālānnihaniṣyanti rakṣitā dṛḍhadhanvanā /
MBh, 6, 50, 22.1 sa tayā nihato rājan kaliṅgasya suto rathāt /
MBh, 6, 50, 51.1 chinnagātrāvarakarair nihataiścāpi vāraṇaiḥ /
MBh, 6, 50, 58.1 nijaghāna padā kāṃścid ākṣipyānyān apothayat /
MBh, 6, 50, 101.2 hayān kāñcanasaṃnāhān bhīmasya nyahanaccharaiḥ //
MBh, 6, 50, 106.1 bhīṣmastu nihate tasmin sārathau rathināṃ varaḥ /
MBh, 6, 51, 3.1 sa lokaviditān aśvānnijaghāna mahābalaḥ /
MBh, 6, 52, 19.2 tāvakānāṃ pareṣāṃ ca nighnatām itaretaram //
MBh, 6, 52, 20.2 saṃpatantaḥ sma dṛśyante nighnamānāḥ parasparam //
MBh, 6, 52, 21.1 dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthak pṛthak /
MBh, 6, 52, 22.1 divaspṛṅ naravīrāṇāṃ nighnatām itaretaram /
MBh, 6, 53, 29.1 tathā te samare 'nyonyaṃ nighnantaḥ kṣatriyarṣabhāḥ /
MBh, 6, 54, 18.2 nighnan bhīmaḥ śaraistīkṣṇair anuvavrāja pṛṣṭhataḥ //
MBh, 6, 55, 30.2 nārācena sutīkṣṇena nijaghāna pitā tava //
MBh, 6, 55, 69.1 so 'haṃ bhīṣmaṃ nihanmyadya pāṇḍavārthāya daṃśitaḥ /
MBh, 6, 55, 84.1 nihatya bhīṣmaṃ sagaṇaṃ tathājau droṇaṃ ca śaineya rathapravīram /
MBh, 6, 55, 85.1 nihatya sarvān dhṛtarāṣṭraputrāṃs tatpakṣiṇo ye ca narendramukhyāḥ /
MBh, 6, 55, 119.1 nikṛttayantrā nihatendrakīlā dhvajā mahānto dhvajinīmukheṣu /
MBh, 6, 55, 130.1 raṇe rathānām ayutaṃ nihatya hatā gajāḥ saptaśatārjunena /
MBh, 6, 57, 31.1 taṃ nihatya gadāgreṇa lebhe sa paramaṃ yaśaḥ /
MBh, 6, 57, 33.1 tataḥ sāṃyamaniḥ kruddho dṛṣṭvā nihatam ātmajam /
MBh, 6, 58, 34.1 sa gajān gadayā nighnan vyacarat samare balī /
MBh, 6, 58, 47.2 bhagnapṛṣṭhān bhagnakumbhānnihatān parvatopamān //
MBh, 6, 59, 24.2 nighnann amitrān dhanuṣā dṛḍhena sa kampayaṃstava putrasya senām //
MBh, 6, 62, 9.1 saṃgrāme nihatā ye te daityadānavarākṣasāḥ /
MBh, 6, 67, 5.2 sughoraṃ talayoḥ śabdaṃ nighnatastava vāhinīm //
MBh, 6, 68, 12.2 kuravaḥ pāṇḍaveyāśca nijaghnur itaretaram //
MBh, 6, 68, 27.1 tasyāśvāḥ pradrutā rājannihate rathasārathau /
MBh, 6, 69, 15.2 yuyudhe tāvakānnighnaṃstvaramāṇaḥ parākramī //
MBh, 6, 69, 38.2 juhvantaḥ samare prāṇānnijaghnur itaretaram //
MBh, 6, 70, 16.2 yudhyadhvaṃ sahitā yattā nihaniṣyāmi vo raṇe //
MBh, 6, 70, 22.2 parivārya mahābāhuṃ nihantum upacakramuḥ //
MBh, 6, 70, 25.1 tān dṛṣṭvā nihatān vīrān raṇe putrānmahābalān /
MBh, 6, 70, 26.2 tāvanyonyasya samare nihatya rathavājinaḥ /
MBh, 6, 70, 31.2 pañcaviṃśatisāhasrānnijaghāna mahārathān //
MBh, 6, 73, 22.2 yāvad etānnihanmyāśu ya ime madvadhodyatāḥ //
MBh, 6, 73, 30.2 nighnantaṃ mām arīn paśya dānavān iva vāsavam //
MBh, 6, 73, 39.3 taṃ yāta sarve sahitā nihantuṃ mā vo ripuḥ prārthayatām anīkam //
MBh, 6, 73, 41.3 nihatya tāṃścāpi śaraiḥ sutīkṣṇair na vivyathe samare citrayodhī //
MBh, 6, 73, 59.2 babhūvatur mudā yuktau nighnantau tava vāhinīm //
MBh, 6, 74, 34.1 nihatair mattamātaṅgaiḥ śoṇitaughapariplutaiḥ /
MBh, 6, 75, 3.2 adya tvāṃ nihaniṣyāmi yadi notsṛjase raṇam //
MBh, 6, 75, 8.1 adya tvā nihaniṣyāmi sānubandhaṃ sabāndhavam /
MBh, 6, 75, 49.1 duṣkarṇaṃ nihataṃ dṛṣṭvā pañca rājanmahārathāḥ /
MBh, 6, 75, 55.2 avartata mahāraudraṃ nighnatām itaretaram /
MBh, 6, 78, 43.1 nyahanat tāvakāṃścāpi sātyakiḥ satyavikramaḥ /
MBh, 6, 78, 47.2 hayāṃśca caturaḥ śīghraṃ nijaghāna mahārathaḥ /
MBh, 6, 78, 50.2 nyahanat tāvakaṃ sainyaṃ vajrapāṇir ivāsuram //
MBh, 6, 78, 57.2 nijaghāna ca saṃkruddho daṇḍapāṇir ivāntakaḥ //
MBh, 6, 79, 32.1 nihatya tāñ śarān rājā rākṣasasya dhanuścyutān /
MBh, 6, 80, 16.2 nijaghāna śaraiḥ kṣipraṃ sūtaṃ ca sumahābalaḥ //
MBh, 6, 81, 7.2 athātvarad bhīṣmavadhāya jiṣṇur balāni rājñāṃ samare nihatya //
MBh, 6, 81, 8.1 trigartarājo nihatān samīkṣya mahārathāṃstān atha bandhuvargān /
MBh, 6, 81, 19.1 tvayā na caināṃ saphalāṃ karoṣi devavrataṃ yanna nihaṃsi yuddhe /
MBh, 6, 81, 32.2 abhyāyayau bhīmasenaṃ nihantuṃ samudyatāstraḥ surarājakalpaḥ //
MBh, 6, 82, 11.2 nijaghne kauravendrasya hayān kāñcanabhūṣaṇān //
MBh, 6, 82, 15.2 bhīṣmaṃ śāṃtanavaṃ sarve nihateti suhṛdgaṇān //
MBh, 6, 83, 26.2 tāvakānāṃ pareṣāṃ ca nighnatām itaretaram //
MBh, 6, 83, 35.1 pādātāścāpyadṛśyanta nighnanto hi parasparam /
MBh, 6, 84, 24.2 yathā naraṃ nihatyāśu bhujagaḥ kālacoditaḥ //
MBh, 6, 84, 31.2 bhrātṝn saṃdṛśya nihatān prāsmaraṃste hi tad vacaḥ //
MBh, 6, 84, 36.1 nihatā bhrātaraḥ śūrā bhīmasenena me yudhi /
MBh, 6, 85, 22.1 droṇena nihatāstatra kṣatriyā bahavo raṇe /
MBh, 6, 86, 21.1 prakṣīṇasāyakāḥ śūrā nihatāśvāḥ śramāturāḥ /
MBh, 6, 86, 54.1 tasmiṃstu nihate sainye tāvubhau yuddhadurmadau /
MBh, 6, 86, 71.1 tasmiṃstu nihate vīre rākṣasenārjunātmaje /
MBh, 6, 86, 74.2 rathibhir nihatā rājaṃstava teṣāṃ ca saṃkule //
MBh, 6, 86, 75.1 ajānann arjunaścāpi nihataṃ putram aurasam /
MBh, 6, 86, 76.2 juhvataḥ samare prāṇānnijaghnur itaretaram //
MBh, 6, 86, 78.1 tathā marmātigair bhīṣmo nijaghāna mahārathān /
MBh, 6, 87, 1.2 irāvantaṃ tu nihataṃ dṛṣṭvā pārthā mahārathāḥ /
MBh, 6, 87, 2.2 irāvantaṃ tu nihataṃ saṃgrāme vīkṣya rākṣasaḥ /
MBh, 6, 87, 14.2 śaraśaktyṛṣṭinārācair nighnanto gajayodhinaḥ //
MBh, 6, 87, 15.2 parvatāgraiśca vṛkṣaiśca nijaghnuste mahāgajān //
MBh, 6, 87, 20.2 śaraiścaturbhiścaturo nijaghāna mahārathaḥ //
MBh, 6, 89, 30.2 urāṃsyurobhir anyonyaṃ samāśliṣya nijaghnire //
MBh, 6, 90, 1.2 svasainyaṃ nihataṃ dṛṣṭvā rājā duryodhanaḥ svayam /
MBh, 6, 90, 37.1 nijaghāna ca saṃkruddho rākṣasān bhīmadarśanān /
MBh, 6, 91, 30.2 nihatya samare vīrān siṃhanādān vinedire //
MBh, 6, 91, 35.2 nijaghāna maheṣvāsaḥ saṃkruddhaḥ śaravṛṣṭibhiḥ //
MBh, 6, 91, 36.1 tān dṛṣṭvā nihatān kruddho bhagadattaḥ pratāpavān /
MBh, 6, 91, 69.2 bhīmasenasya ca krodhānnijaghāna turaṃgamān //
MBh, 6, 91, 74.2 ājagāma mahārāja nighnañ śatrūn sahasraśaḥ //
MBh, 6, 92, 1.2 putraṃ tu nihataṃ śrutvā irāvantaṃ dhanaṃjayaḥ /
MBh, 6, 92, 4.2 nihatāḥ kauravaiḥ saṃkhye tathāsmābhiśca te hatāḥ //
MBh, 6, 92, 30.2 droṇena vāryamāṇo 'pi nijaghne yat sutāṃstava //
MBh, 6, 92, 43.2 nighnatāṃ bhṛśam anyonyaṃ kurvatāṃ karma duṣkaram //
MBh, 6, 92, 46.1 nyahanacca pitā putraṃ putraśca pitaraṃ raṇe /
MBh, 6, 93, 13.1 nyastaśastre tato bhīṣme nihatān paśya pāṇḍavān /
MBh, 6, 93, 37.1 pūrvam uktaṃ mahābāho nihaniṣyāmi somakān /
MBh, 6, 94, 14.2 nihaniṣye naravyāghra varjayitvā śikhaṇḍinam //
MBh, 6, 94, 15.1 tair vāhaṃ nihataḥ saṃkhye gamiṣye yamasādanam /
MBh, 6, 94, 15.2 tān vā nihatya saṃgrāme prītiṃ dāsyāmi vai tava //
MBh, 6, 95, 1.4 adya bhīṣmo raṇe kruddho nihaniṣyati somakān //
MBh, 6, 97, 50.1 sātyakiśca mahārāja śarajālaṃ nihatya tat /
MBh, 6, 101, 4.2 nihanyāt samare yattān pāñcālān pāṇḍavaiḥ saha //
MBh, 6, 101, 19.1 te nipetur mahārāja nihatā dṛḍhadhanvibhiḥ /
MBh, 6, 103, 37.2 nihaniṣyati saṃgrāme bhīṣmaṃ parapuraṃjayam //
MBh, 6, 103, 38.3 nihanyād arjunaḥ saṃkhye kimu bhīṣmaṃ narādhipa //
MBh, 6, 104, 17.2 anyonyaṃ nighnatāṃ rājan yamarāṣṭravivardhanam //
MBh, 6, 104, 27.2 abhyavartanta nighnantastava putrasya vāhinīm //
MBh, 6, 104, 31.1 nijaghne samare kruddho hastyaśvam amitaṃ bahu /
MBh, 6, 105, 5.4 nighnataḥ samare śatrūñ śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 105, 26.2 ahaṃ vā nihataḥ śeṣye haniṣye vādya pāṇḍavān //
MBh, 6, 105, 27.2 bhartṛpiṇḍakṛtaṃ rājannihataḥ pṛtanāmukhe //
MBh, 6, 107, 35.1 ghaṭotkacaṃ raṇe yattaṃ nighnantaṃ tava vāhinīm /
MBh, 6, 109, 41.3 nighnantaṃ samare śatrūn yodhayānaṃ ca sāyakaiḥ //
MBh, 6, 110, 19.2 śaraiḥ saṃvārya tān vīrānnijaghāna balaṃ tava //
MBh, 6, 112, 125.2 rathāśca nihatā nāgair nāgā hayapadātibhiḥ //
MBh, 6, 112, 138.2 nijaghne tāvakaṃ sainyaṃ mohayitvā pitāmaham //
MBh, 6, 113, 10.2 ābaddhābharaṇaiḥ kāyair nihatānāṃ mahātmanām //
MBh, 6, 113, 23.2 śikṣābalena nihataṃ pitrā tava viśāṃ pate //
MBh, 6, 113, 32.2 nānihatya balād enaṃ vijayaste bhaviṣyati //
MBh, 6, 114, 31.1 śakto 'haṃ dhanuṣaikena nihantuṃ sarvapāṇḍavān /
MBh, 6, 114, 71.2 sainyānāṃ yudhyamānānāṃ nighnatām itaretaram //
MBh, 6, 115, 2.1 tadaiva nihatānmanye kurūn anyāṃśca pārthivān /
MBh, 6, 115, 3.2 yad adya pitaraṃ śrutvā nihataṃ mama durmateḥ //
MBh, 6, 115, 6.1 yad adya nihatenājau bhīṣmeṇa jayam icchatā /
MBh, 6, 115, 19.1 nihatya samare śatrūnmahābalasamanvitān /
MBh, 6, 115, 24.1 tato droṇāya nihataṃ bhīṣmam ācaṣṭa kauravaḥ /
MBh, 6, 116, 35.2 sa śeṣyate vai nihataścirāya śāstrātigo bhīmabalābhibhūtaḥ //
MBh, 6, 117, 2.1 śrutvā tu nihataṃ bhīṣmaṃ rādheyaḥ puruṣarṣabhaḥ /
MBh, 7, 1, 5.2 nihataṃ pitaraṃ śrutvā dhṛtarāṣṭro janādhipaḥ /
MBh, 7, 1, 12.1 devavrate tu nihate kurūṇām ṛṣabhe tadā /
MBh, 7, 1, 14.1 nihate tu tadā bhīṣme rājan satyaparākrame /
MBh, 7, 1, 37.1 tvayā tu pāṇḍaveyeṣu nihateṣu mahāmṛdhe /
MBh, 7, 1, 41.1 tasmiṃstu nihate śūre satyasaṃdhe mahaujasi /
MBh, 7, 2, 22.2 sarvān saṃkhye śatrusaṃghānnihatya dāsyāmyahaṃ dhārtarāṣṭrāya rājyam //
MBh, 7, 4, 4.2 karṇa rājapuraṃ gatvā kāmbojā nihatāstvayā //
MBh, 7, 7, 31.2 nihatya paścād dhṛtimān agacchat paramāṃ gatim //
MBh, 7, 7, 33.2 sainyānāṃ ca tato rājann ācārye nihate yudhi //
MBh, 7, 7, 35.2 dadṛśur nihataṃ tatra bhāradvājaṃ mahāratham //
MBh, 7, 8, 6.2 yad droṇo nihataḥ śūraḥ pārṣatena mahātmanā //
MBh, 7, 8, 10.2 yacchrutvā nihataṃ droṇaṃ śatadhā na vidīryate //
MBh, 7, 8, 14.2 bṛhaspatyuśanastulyo buddhyā sa nihataḥ katham //
MBh, 7, 8, 31.2 sa satyasaṃdhaḥ sukṛtī śrīkāmair nihataḥ katham //
MBh, 7, 8, 32.2 sa kathaṃ nihataḥ pārthaiḥ kṣudramatsyair yathā timiḥ //
MBh, 7, 10, 4.2 vṛṣarūpadharaṃ bālye bhujābhyāṃ nijaghāna ha //
MBh, 7, 11, 16.1 na ca śakyo raṇe sarvair nihantum amarair api /
MBh, 7, 13, 17.1 nihatān prāṇinaḥ saṃkhye droṇena balinā śaraiḥ /
MBh, 7, 15, 16.1 tadāsīt tumulaṃ yuddhaṃ nighnatām itaretaram /
MBh, 7, 16, 31.1 agāradāhināṃ ye ca ye ca gāṃ nighnatām api /
MBh, 7, 18, 37.1 sā bhūmir bharataśreṣṭha nihataistair mahārathaiḥ /
MBh, 7, 20, 25.2 jyāghoṣo nighnato 'mitrān dikṣu sarvāsu śuśruve //
MBh, 7, 23, 9.2 nihataḥ pārṣatenājau kim anyad bhāgadheyataḥ //
MBh, 7, 24, 56.1 ārujan prarujan bhañjannighnan vidrāvayan kṣipan /
MBh, 7, 26, 15.2 eko rathasahasrāṇi nihantuṃ vāsavī raṇe //
MBh, 7, 26, 20.2 tatastān prāyaśaḥ pārtho vajrāstreṇa nijaghnivān //
MBh, 7, 26, 26.2 nānāliṅgaistadāmitrān kruddhe nighnati phalgune //
MBh, 7, 28, 6.1 tasya pārtho dhanuśchittvā śarāvāpaṃ nihatya ca /
MBh, 7, 28, 44.1 nihatya taṃ narapatim indravikramaṃ sakhāyam indrasya tathaindrir āhave /
MBh, 7, 29, 9.2 bhṛśaṃ nijaghnatuḥ pārtham indraṃ vṛtrabalāviva //
MBh, 7, 29, 15.1 nihatau bhrātarau dṛṣṭvā māyāśataviśāradaḥ /
MBh, 7, 30, 26.2 prāṃśur utpalagarbhābho nihato nyapatat kṣitau //
MBh, 7, 31, 60.2 pramukhe sūtaputrasya sodaryā nihatāstrayaḥ //
MBh, 7, 32, 20.2 saubhadre nihate rājann avahāram akurvata //
MBh, 7, 34, 23.2 vayaṃ pradhvaṃsayiṣyāmo nighnamānā varān varān //
MBh, 7, 35, 14.1 śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram /
MBh, 7, 36, 14.1 śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram /
MBh, 7, 38, 7.1 nighnann amitrān saubhadraḥ paramāstraḥ pratāpavān /
MBh, 7, 39, 21.1 pratapantam ivādityaṃ nighnantaṃ śātravān raṇe /
MBh, 7, 40, 5.2 bhrātaraṃ nihataṃ dṛṣṭvā rājan karṇo vyathāṃ yayau //
MBh, 7, 40, 15.2 nighnanto rathanāgāśvāñ jagmur āśu vasuṃdharām //
MBh, 7, 40, 19.1 nihataiḥ kṣatriyair aśvair vāraṇaiśca viśāṃ pate /
MBh, 7, 40, 21.1 saubhadraścādravat senāṃ nighnann aśvarathadvipān /
MBh, 7, 43, 11.1 vasātyaṃ nihataṃ dṛṣṭvā kruddhāḥ kṣatriyapuṃgavāḥ /
MBh, 7, 43, 18.1 nihataiḥ kṣatriyaiḥ śūrair nānājanapadeśvaraiḥ /
MBh, 7, 44, 28.2 ekena nihatān dṛṣṭvā bhīto duryodhano 'bhavat //
MBh, 7, 45, 17.3 lakṣmaṇaṃ nihataṃ dṛṣṭvā hā hetyuccukruśur janāḥ //
MBh, 7, 47, 5.2 sāśvasūtadhvajarathān saubhadro nijaghāna ha //
MBh, 7, 48, 21.2 eko 'yaṃ nihataḥ śete naiṣa dharmo mato hi naḥ //
MBh, 7, 48, 22.1 tasmiṃstu nihate vīre bahvaśobhata medinī /
MBh, 7, 48, 36.2 pūrvaṃ nihatya saṃgrāme paścād ārjunir anvagāt //
MBh, 7, 49, 1.2 tasmiṃstu nihate vīre saubhadre rathayūthape /
MBh, 7, 49, 8.1 kathaṃ drakṣyāmi kaunteyaṃ saubhadre nihate 'rjunam /
MBh, 7, 50, 22.2 kaccinna nihataḥ śete saubhadraḥ paravīrahā //
MBh, 7, 50, 72.1 sanāgasyandanahayān drakṣyadhvaṃ nihatānmayā /
MBh, 7, 53, 23.2 sāmarān api lokāṃstrīnnihanyād iti me matiḥ //
MBh, 7, 53, 37.1 tathāpi bāṇair nihataṃ śvo draṣṭāsi raṇe mayā /
MBh, 7, 55, 22.2 hatvārīnnihatānāṃ ca saṃgrāme tāṃ gatiṃ vraja //
MBh, 7, 59, 21.1 nihatya saindhavaṃ jiṣṇur adya tvām upayāsyati /
MBh, 7, 60, 20.2 sahito budhaśukrābhyāṃ tamo nighnan yathā śaśī //
MBh, 7, 64, 52.2 pramukhe tiṣṭhamānaṃ ca na kaṃcin na nihanti saḥ //
MBh, 7, 65, 30.1 nihatair vāraṇair aśvaiḥ kṣatriyaiśca nipātitaiḥ /
MBh, 7, 66, 6.2 nihantuṃ dvipadāṃ śreṣṭha pratijñāṃ rakṣa me vibho //
MBh, 7, 67, 70.1 śete sma nihato bhūmau kāmbojāstaraṇocitaḥ /
MBh, 7, 68, 4.2 raṇe sapatnānnighnantaṃ jigīṣantam parān yudhi //
MBh, 7, 68, 26.2 abhyagād bhāratīṃ senāṃ nighnan pārtho varān varān //
MBh, 7, 68, 27.1 śrutāyuṣaṃ ca nihataṃ prekṣya caivācyutāyuṣam /
MBh, 7, 68, 37.1 nihatāḥ śerate smānye bībhatsor niśitaiḥ śaraiḥ /
MBh, 7, 68, 52.1 sa vājirathamātaṅgānnighnan vyacarad arjunaḥ /
MBh, 7, 69, 2.2 śrutāyudhe ca vikrānte nihate savyasācinā //
MBh, 7, 69, 30.1 sudakṣiṇaśca nihataḥ sa ca rājā śrutāyudhaḥ /
MBh, 7, 70, 18.2 nighnan rathavarāśvaughāṃśchādayāmāsa vāhinīm //
MBh, 7, 70, 28.1 mṛdnatastānyanīkāni nighnataścāpi sāyakaiḥ /
MBh, 7, 74, 26.1 vindaṃ tu nihataṃ dṛṣṭvā anuvindaḥ pratāpavān /
MBh, 7, 74, 30.1 tatastau nihatau dṛṣṭvā tayo rājan padānugāḥ /
MBh, 7, 74, 31.1 tān arjunaḥ śaraistūrṇaṃ nihatya bharatarṣabha /
MBh, 7, 78, 33.1 tato 'rjuno 'stravīryeṇa nijaghne tāṃ varūthinīm /
MBh, 7, 80, 32.1 tavāparādhāddhi narā nihatā bahudhā yudhi /
MBh, 7, 81, 19.1 taṃ droṇaḥ pañcaviṃśatyā nijaghāna stanāntare /
MBh, 7, 82, 8.1 taṃ nihatya raṇe hṛṣṭo bṛhatkṣatro mahārathaḥ /
MBh, 7, 82, 33.1 kumāre nihate tasminmagadhasya sute prabho /
MBh, 7, 84, 7.2 tāṃ tām alambuso rājanmāyayaiva nijaghnivān //
MBh, 7, 84, 29.2 ripuṃ nihatyābhinananda vai tadā alambusaṃ pakvam alambusaṃ yathā //
MBh, 7, 85, 28.1 tasmin droṇena nihatāḥ pāñcālāḥ pañcaviṃśatiḥ /
MBh, 7, 85, 34.1 taṃ tathā samare droṇaṃ nighnantaṃ somakān raṇe /
MBh, 7, 85, 79.2 tasmiṃśca nihate yuddhe kathaṃ jīveta mādṛśaḥ /
MBh, 7, 87, 72.1 nihate saindhave pāpe pāṇḍavena mahātmanā /
MBh, 7, 91, 47.1 jalasaṃdhaṃ nihatyājau tvaramāṇastu sātvataḥ /
MBh, 7, 94, 2.2 hatānnihanmeha nararṣabheṇa vayaṃ sureśātmasamudbhavena //
MBh, 7, 94, 10.1 samprekṣya bāṇānnihatāṃstadānīṃ sudarśanaḥ sātyakibāṇavegaiḥ /
MBh, 7, 94, 13.2 sudarśanasyeṣugaṇaiḥ sutīkṣṇair hayānnihatyāśu nanāda nādam //
MBh, 7, 94, 16.1 nihatya taṃ pārthivaputrapautraṃ raṇe yadūnām ṛṣabhastarasvī /
MBh, 7, 95, 1.3 sudarśanaṃ nihatyājau yantāram idam abravīt //
MBh, 7, 95, 14.1 etān sarathanāgāśvānnihatyājau sapattinaḥ /
MBh, 7, 95, 24.1 adya madbāṇanihatān yodhamukhyān sahasraśaḥ /
MBh, 7, 95, 27.1 adya me kruddharūpasya nighnataśca varān varān /
MBh, 7, 95, 28.1 adya rājasahasrāṇi nihatāni mayā raṇe /
MBh, 7, 95, 42.2 te sāśvayānā nihatāḥ samāvavrur vasuṃdharām //
MBh, 7, 96, 18.1 nihatān āhave paśya padātyaśvarathadvipān /
MBh, 7, 97, 26.2 tathā hayavarān rājannijaghne tatra sātyakiḥ //
MBh, 7, 97, 27.2 nijaghne tatra śaineyaḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 97, 53.2 pratyadṛśyata śaineyo nighnan bahuvidhān rathān //
MBh, 7, 98, 32.1 nihatya tān bāṇagaṇān droṇo rājan samantataḥ /
MBh, 7, 98, 42.1 tānnihatya raṇe rājan bhāradvājaḥ pratāpavān /
MBh, 7, 98, 43.1 pāñcālānnihatān dṛṣṭvā devakalpānmahārathān /
MBh, 7, 100, 32.2 adṛśyata ripūnnighnañ śikṣayāstrabalena ca //
MBh, 7, 100, 33.1 tasya tānnighnataḥ śatrūn hemapṛṣṭhaṃ mahad dhanuḥ /
MBh, 7, 101, 38.1 nihate cedirāje tu tat khaṇḍaṃ pitryam āviśat /
MBh, 7, 101, 46.2 narānnāgān hayāṃścaiva nijaghnuḥ sarvato raṇe //
MBh, 7, 112, 3.1 bhīmasenena nihatān vimanā duḥkhito 'bhavat /
MBh, 7, 112, 19.1 purā nighnanti rādheyaṃ bhīmacāpacyutāḥ śarāḥ /
MBh, 7, 112, 31.1 tānnihatya mahābāhū rādheyasyaiva paśyataḥ /
MBh, 7, 115, 10.2 nighnann amitrān dhanuṣā dṛḍhena saṃkampayaṃstava putrasya senām //
MBh, 7, 115, 17.2 alambusasyottamavegavadbhir hayāṃścaturbhir nijaghāna bāṇaiḥ //
MBh, 7, 115, 19.1 nihatya taṃ pārthivaputrapautraṃ saṃkhye madhūnām ṛṣabhaḥ pramāthī /
MBh, 7, 116, 22.2 nihatya bahulāḥ senāḥ pārthaiṣo 'bhyeti sātyakiḥ //
MBh, 7, 116, 24.2 nihatya jalasaṃdhaṃ ca kṣipram āyāti sātyakiḥ //
MBh, 7, 117, 6.1 adya dharmasuto rājā śrutvā tvāṃ nihataṃ mayā /
MBh, 7, 117, 10.1 adya saṃyamanīṃ yātā mayā tvaṃ nihato raṇe /
MBh, 7, 117, 12.2 tatstriyo nandayiṣyāmi ye tvayā nihatā raṇe //
MBh, 7, 117, 15.1 sa māṃ nihanyāt saṃgrāme yo māṃ kuryānnirāyudham /
MBh, 7, 117, 45.2 udyamya nyahanad rājanmatto mattam iva dvipam //
MBh, 7, 117, 51.2 yad udyamya mahābāhuḥ sātyakiṃ nyahanad bhuvi //
MBh, 7, 118, 32.1 nihataṃ pāṇḍuputreṇa pramattaṃ bhūridakṣiṇam /
MBh, 7, 118, 43.2 yuṣmābhir nihato yuddhe tadā dharmaḥ kva vo gataḥ //
MBh, 7, 119, 17.1 putram icchāmi bhagavan yo nihanyācchineḥ sutam /
MBh, 7, 120, 69.3 adṛśyau ca śaraughaistau nighnatām itaretaram //
MBh, 7, 121, 43.2 saindhavaṃ nihataṃ mene phalgunena mahātmanā //
MBh, 7, 121, 46.2 saindhave nihate rājann ayudhyanta mahārathāḥ //
MBh, 7, 122, 2.2 saindhavaṃ nihataṃ dṛṣṭvā raṇe pārthena māriṣa /
MBh, 7, 122, 27.2 saindhavaṃ nihataṃ dṛṣṭvā rādheyaḥ samupādravat //
MBh, 7, 122, 61.2 aśvāṃśca caturaḥ śvetānnijaghne niśitaiḥ śaraiḥ //
MBh, 7, 122, 87.2 śataśo nihatāḥ śūrāḥ sātvatenārjunena ca //
MBh, 7, 123, 13.2 parokṣaṃ yacca saubhadro yuṣmābhir nihato mama //
MBh, 7, 123, 21.2 diṣṭyā ca nihataḥ pāpo vṛddhakṣatraḥ sahātmajaḥ //
MBh, 7, 124, 3.2 diṣṭyā ca nihataḥ pāpaḥ saindhavaḥ puruṣādhamaḥ //
MBh, 7, 124, 21.1 hanyate nihataṃ caiva vinaṅkṣyati ca bhārata /
MBh, 7, 125, 1.2 saindhave nihate rājan putrastava suyodhanaḥ /
MBh, 7, 125, 11.1 taṃ nihatya pralubdho 'yaṃ śikhaṇḍī pūrṇamānasaḥ /
MBh, 7, 125, 21.1 kāmbojaṃ nihataṃ dṛṣṭvā tathālambusam eva ca /
MBh, 7, 125, 25.1 nihatya tān raṇe sarvān pāñcālān pāṇḍavaiḥ saha /
MBh, 7, 126, 3.3 saindhavaṃ nihataṃ dṛṣṭvā bhūriśravasam eva ca //
MBh, 7, 126, 4.2 yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ //
MBh, 7, 126, 8.1 avadhyaṃ nihataṃ dṛṣṭvā saṃyuge devamānuṣaiḥ /
MBh, 7, 127, 4.2 pārthenaikena nihatāḥ siṃhenevetarā mṛgāḥ //
MBh, 7, 127, 14.2 saindhavo nihato rājan daivam atra paraṃ smṛtam //
MBh, 7, 128, 4.2 prāvartata mahad yuddhaṃ nighnatām itaretaram //
MBh, 7, 128, 26.1 tasya tānnighnataḥ śatrūn rukmapṛṣṭhaṃ mahad dhanuḥ /
MBh, 7, 128, 33.3 caṇḍavātoddhatānmeghānnighnan raśmimuco yathā //
MBh, 7, 129, 3.2 ke cottaram arakṣanta nighnataḥ śātravān raṇe //
MBh, 7, 130, 3.1 nihate saindhave vīre bhūriśravasi caiva hi /
MBh, 7, 130, 5.3 ke purastād ayudhyanta nighnataḥ śātravān raṇe //
MBh, 7, 130, 23.3 sa tathā pāṇḍuputreṇa balinā nihato 'patat //
MBh, 7, 130, 24.1 taṃ nihatya mahārāja bhīmaseno mahābalaḥ /
MBh, 7, 131, 13.1 mṛdaṅgaketostasya tvaṃ tejasā nihataḥ purā /
MBh, 7, 131, 37.1 nihatāyāṃ tu māyāyām amarṣī sa ghaṭotkacaḥ /
MBh, 7, 131, 56.2 tvām adya nihaniṣyāmi krauñcam agnisuto yathā //
MBh, 7, 131, 67.1 niśāmya nihatāṃ māyāṃ drauṇinā raṇamāninā /
MBh, 7, 131, 80.1 nihaniṣyāmyamitrāṃste na tavāsti parājayaḥ /
MBh, 7, 131, 124.2 nihatya rākṣasān bāṇair drauṇir haiḍimbam ārdayat //
MBh, 7, 132, 1.3 droṇaputreṇa nihatān rākṣasāṃśca sahasraśaḥ //
MBh, 7, 132, 17.1 nārācair daśabhir bhīmastānnihatya tavātmajān /
MBh, 7, 132, 19.2 nihatya bhīmo nārācaiḥ śatacandram apothayat //
MBh, 7, 132, 20.1 amarṣayanto nihataṃ śatacandraṃ mahāratham /
MBh, 7, 132, 21.3 tān dṛṣṭvā nihatān vīrān vicelur nṛpasattamāḥ //
MBh, 7, 133, 47.2 etayā nihaniṣyāmi savyasācinam āhave //
MBh, 7, 133, 61.1 nihatāḥ samare śūrāḥ pāṇḍavair balavattarāḥ /
MBh, 7, 135, 18.1 tānnihatya śarān drauṇir daśa vīrān apothayat /
MBh, 7, 135, 23.1 ācāryaputra durbuddhe kim anyair nihataistava /
MBh, 7, 135, 23.3 ahaṃ tvāṃ nihaniṣyāmi tiṣṭhedānīṃ mamāgrataḥ //
MBh, 7, 135, 31.2 nihatya pitaraṃ te 'dya tatastvām api saṃyuge /
MBh, 7, 135, 46.3 sūtam aśvāṃśca caturo nihatyābhyadravad raṇe //
MBh, 7, 135, 53.1 sa nihatya bahūñ śūrān aśvatthāmā vyarocata /
MBh, 7, 135, 54.2 vyarocata droṇasutaḥ pratāpavān yathā surendro 'rigaṇānnihatya //
MBh, 7, 137, 34.1 taṃ dṛṣṭvā nihataṃ tatra somadattaṃ mahārathāḥ /
MBh, 7, 137, 51.1 bhīmasya nighnataḥ śatrūn pārṣṇiṃ jagrāha pāṇḍavaḥ /
MBh, 7, 138, 8.2 teṣāṃ saṃloḍyamānānāṃ pāṇḍavair nihataujasām /
MBh, 7, 139, 12.2 ke purastād agacchanta nighnataḥ śātravān raṇe //
MBh, 7, 139, 20.2 taṃ rakṣata susaṃyattā nighnantaṃ śātravān raṇe //
MBh, 7, 139, 25.1 sṛñjayeṣvatha sarveṣu nihateṣu camūmukhe /
MBh, 7, 139, 32.2 āsīnniṣṭānako ghoro nighnatām itaretaram //
MBh, 7, 140, 17.1 tathā droṇaṃ maheṣvāsaṃ nighnantaṃ śātravān raṇe /
MBh, 7, 141, 46.1 tānnihatya śarān bhīmo duryodhanadhanuścyutān /
MBh, 7, 141, 57.1 tāvakāḥ sainikāścāpi menire nihataṃ nṛpam /
MBh, 7, 141, 61.2 ghore tamasi magnānāṃ nighnatām itaretaram //
MBh, 7, 142, 28.1 tasmiṃstu nihate vīre virāṭo rathasattamaḥ /
MBh, 7, 144, 1.2 nakulaṃ rabhasaṃ yuddhe nighnantaṃ vāhinīṃ tava /
MBh, 7, 144, 42.1 sve svān pare parāṃścāpi nijaghnur itaretaram /
MBh, 7, 145, 55.2 prayatāmo mahārāja nihantuṃ vṛṣṇipārṣatau //
MBh, 7, 147, 3.2 āhave nihataṃ dṛṣṭvā saindhavaṃ savyasācinā //
MBh, 7, 147, 4.1 nihanyamānāṃ pāṇḍūnāṃ balena mama vāhinīm /
MBh, 7, 147, 13.1 dṛṣṭvā ca samare droṇaṃ nighnantaṃ pāṇḍavīṃ camūm /
MBh, 7, 148, 43.2 pāṇḍavānām anīkeṣu nihanti kṣatriyarṣabhān //
MBh, 7, 149, 28.2 musalaiḥ parvatāgraiśca tāvanyonyaṃ nijaghnatuḥ //
MBh, 7, 149, 35.2 eṣa te nihato bandhustvayā dṛṣṭo 'sya vikramaḥ /
MBh, 7, 150, 98.1 nihanyamāneṣvastreṣu māyayā tena rakṣasā /
MBh, 7, 151, 6.2 hiḍimbabakakirmīrā nihatā mama bāndhavāḥ //
MBh, 7, 152, 10.1 paśyaitān pārthivāñ śūrānnihatān bhaimaseninā /
MBh, 7, 152, 30.2 śāsanād rākṣasendrasya nijaghnū rathakuñjarān //
MBh, 7, 152, 41.2 gadayā rākṣaso ghoro nijaghāna nanāda ca //
MBh, 7, 152, 45.2 yathāsannam upādāya nijaghnatur amarṣaṇau //
MBh, 7, 154, 1.2 nihatyālāyudhaṃ rakṣaḥ prahṛṣṭātmā ghaṭotkacaḥ /
MBh, 7, 154, 62.2 dagdhāṃ māyāṃ nihataṃ rākṣasaṃ ca dṛṣṭvā hṛṣṭāḥ prāṇadan kauraveyāḥ //
MBh, 7, 155, 1.2 haiḍimbaṃ nihataṃ dṛṣṭvā vikīrṇam iva parvatam /
MBh, 7, 155, 12.2 karṇaṃ nihatam evājau viddhi sadyo dhanaṃjaya //
MBh, 7, 155, 29.2 ekaikaśo nihatāḥ sarva eva yogaistaistaistvaddhitārthaṃ mayaiva //
MBh, 7, 155, 30.1 athāpare nihatā rākṣasendrā hiḍimbakirmīrabakapradhānāḥ /
MBh, 7, 156, 15.2 nihato bhīmasenena paśyataste dhanaṃjaya //
MBh, 7, 156, 21.2 cedirājaśca vikrāntaḥ pratyakṣaṃ nihatastava //
MBh, 7, 156, 26.1 mayā na nihataḥ pūrvam eṣa yuṣmatpriyepsayā /
MBh, 7, 157, 9.2 vaikartano vā yadi taṃ nihanyāt tathāpi kṛtyaṃ śaktināśāt kṛtaṃ syāt //
MBh, 7, 157, 21.1 athavā nihate pārthe pāṇḍuṣvanyatamaṃ tataḥ /
MBh, 7, 157, 26.1 yadi hi sa nihataḥ śayīta bhūmau yadukulapāṇḍavanandano mahātmā /
MBh, 7, 158, 12.2 kurūṇāṃ pāṇḍavānāṃ ca haiḍimbe nihate tadā //
MBh, 7, 158, 36.2 nihatya rākṣasaṃ yuddhe hṛṣṭā nardanti saṃyuge //
MBh, 7, 158, 38.2 nihato rākṣasaḥ kṛṣṇa bhaimasenir mahābalaḥ //
MBh, 7, 158, 39.1 yadābhimanyur nihato dhārtarāṣṭrair durātmabhiḥ /
MBh, 7, 158, 58.2 tavaiva kāraṇād rakṣo nihataṃ tāta saṃyuge //
MBh, 7, 159, 1.2 ghaṭotkace tu nihate sūtaputreṇa tāṃ niśām /
MBh, 7, 160, 12.1 nihatya sarvapāñcālān yuddhe kṛtvā parākramam /
MBh, 7, 160, 16.2 nihatāḥ puruṣendreṇa taccāpi viditaṃ tava //
MBh, 7, 164, 102.1 nihato yudhi vikramya tato 'haṃ droṇam abruvam /
MBh, 7, 164, 104.1 droṇāya nihataṃ śaṃsa rājañ śāradvatīsutam /
MBh, 7, 164, 109.2 ṛṣivākyaṃ ca manvānaḥ śrutvā ca nihataṃ sutam //
MBh, 7, 164, 134.2 nijaghāna śarair droṇaḥ kruddhaḥ satyaparākramaḥ //
MBh, 7, 164, 135.1 tāṃ dṛṣṭvā tu naravyāghro droṇena nihatāṃ śaraiḥ /
MBh, 7, 164, 144.1 tān hayānnihatān dṛṣṭvā dvijāgryeṇa sa pārṣataḥ /
MBh, 7, 164, 155.2 divyānyastrāṇi sarveṣāṃ yudhi nighnantam acyutam /
MBh, 7, 165, 1.3 rudrasyeva hi kruddhasya nighnatastu paśūn yathā //
MBh, 7, 165, 23.2 nihatya sarvāṇyastrāṇi bhāradvājasya pārṣataḥ //
MBh, 7, 165, 53.3 evaṃ taṃ nihataṃ saṃkhye dadṛśe sainiko janaḥ //
MBh, 7, 165, 59.1 nihatā hayabhūyiṣṭhāḥ saṃgrāme niśitaiḥ śaraiḥ /
MBh, 7, 165, 59.2 tāvakā nihate droṇe gatāsava ivābhavan //
MBh, 7, 166, 3.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 13.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 15.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 16.2 chadmanā nihataṃ śrutvā pitaraṃ pāpakarmaṇā /
MBh, 7, 167, 10.1 ācārye nihate droṇe dhṛṣṭadyumnena saṃyuge /
MBh, 7, 167, 10.2 nihate vajrahastena yathā vṛtre mahāsure //
MBh, 7, 167, 12.1 kecid bhrāntai rathaistūrṇaṃ nihatapārṣṇiyantṛbhiḥ /
MBh, 7, 167, 41.2 avakīrya svadharmaṃ hi śiṣyeṇa nihato guruḥ //
MBh, 7, 167, 43.2 so 'lpakālasya rājyasya kāraṇānnihato guruḥ //
MBh, 7, 168, 25.2 māyayaiva nihanyād yo na yuktaṃ pārtha tatra kim //
MBh, 7, 168, 37.1 sa śatrur nihataḥ saṃkhye mayā dharmeṇa pāṇḍava /
MBh, 7, 168, 39.2 śiṣyadhruṅ nihataḥ pāpo yudhyasva vijayastava //
MBh, 7, 169, 24.2 vāryamāṇena nihatastataḥ pāpataraṃ nu kim //
MBh, 7, 169, 25.2 visṛṣṭaśastro nihataḥ kiṃ tatra krūra duṣkṛtam //
MBh, 7, 169, 27.1 nihatya tvāṃ yadā bhūmau sa vikrāmati vīryavān /
MBh, 7, 169, 27.2 kiṃ tadā na nihaṃsyenaṃ bhūtvā puruṣasattamaḥ //
MBh, 7, 170, 3.2 nihatya śātravān bhallaiḥ so 'cinod dehaparvatam //
MBh, 7, 170, 41.2 tānnaitad astraṃ saṃgrāme nihaniṣyati mānavān //
MBh, 7, 170, 42.2 nihaniṣyati tān sarvān rasātalagatān api //
MBh, 7, 171, 27.2 āvartayannihantyetat prayoktāraṃ na saṃśayaḥ //
MBh, 7, 171, 64.1 sa pauravaṃ rathaśaktyā nihatya chittvā rathaṃ tilaśaścāpi bāṇaiḥ /
MBh, 7, 171, 66.1 tānnihatya raṇe vīro droṇaputro yudhāṃ patiḥ /
MBh, 8, 1, 19.1 sa śrutvā nihataṃ karṇaṃ duryodhanahitaiṣiṇam /
MBh, 8, 1, 32.2 nihatān yudhi saṃsmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 1, 34.1 gāṅgeye nihate śūre divyāstravati saṃjaya /
MBh, 8, 1, 35.2 ahany ahani tejasvī nijaghne vasusaṃbhavaḥ //
MBh, 8, 1, 39.1 taṃ droṇaṃ nihataṃ śrutvā dhṛṣṭadyumnena saṃyuge /
MBh, 8, 1, 40.2 taṃ droṇaṃ nihataṃ śrutvā kim akurvata māmakāḥ //
MBh, 8, 1, 42.1 nārāyaṇāstre nihate droṇaputrasya dhīmataḥ /
MBh, 8, 2, 8.1 tad idaṃ nihate droṇe viṣaṇṇam iva lakṣyate /
MBh, 8, 2, 13.2 amoghayā raṇe śaktyā nihato bhairavaṃ nadan //
MBh, 8, 3, 14.1 duḥśāsanaś ca nihataḥ pāṇḍavena yaśasvinā /
MBh, 8, 4, 5.2 nihatya yudhi durdharṣaḥ paścād rukmaratho hataḥ //
MBh, 8, 4, 6.2 ardhaṃ nihatya sainyasya karṇo vaikartano hataḥ //
MBh, 8, 4, 7.2 ānartayodhāñ śataśo nihatya nihato raṇe //
MBh, 8, 4, 7.2 ānartayodhāñ śataśo nihatya nihato raṇe //
MBh, 8, 4, 18.2 carann abhītavat saṃkhye nihataḥ savyasācinā //
MBh, 8, 4, 20.2 sudakṣiṇaḥ sa saṃgrāme nihataḥ savyasācinā //
MBh, 8, 4, 28.2 parākramantau vikrāntau nihatau vīryavattarau //
MBh, 8, 4, 31.2 māgadho nihataḥ saṃkhye saubhadreṇa mahātmanā //
MBh, 8, 4, 32.2 gadayā bhīmasenena nihatau śūramāninau //
MBh, 8, 4, 35.2 sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā //
MBh, 8, 4, 39.2 tvadarthe saṃparākrāntau nihatau savyasācinā //
MBh, 8, 4, 42.2 nihato gadayā rājan bhīmasenena saṃyuge //
MBh, 8, 4, 45.2 kekayāḥ sarvaśaś cāpi nihatāḥ savyasācinā //
MBh, 8, 4, 48.1 pattīnāṃ nihatāḥ saṃghā hayānām ayutāni ca /
MBh, 8, 4, 48.2 rathavrajāś ca nihatā hatāś ca varavāraṇāḥ //
MBh, 8, 4, 52.2 yathā kṛṣṇena nihato muro raṇanipātitaḥ /
MBh, 8, 4, 54.1 tathārjunena nihato dvairathe yuddhadurmadaḥ /
MBh, 8, 4, 58.2 ākhyātā māmakās tāta nihatā yudhi pāṇḍavaiḥ /
MBh, 8, 4, 58.3 nihatān pāṇḍaveyānāṃ māmakair brūhi saṃjaya //
MBh, 8, 4, 60.2 satyajit satyasaṃdhena droṇena nihato raṇe //
MBh, 8, 4, 61.2 parākramantau mitrārthe droṇena nihatau raṇe //
MBh, 8, 4, 68.2 citramārgeṇa vikramya karṇena nihatau yudhi //
MBh, 8, 4, 75.2 nihatya śataśaḥ śūrān parair vinihatau raṇe //
MBh, 8, 4, 78.2 pracarantau mahāvīryau droṇena nihatau raṇe //
MBh, 8, 4, 82.2 nihatya śātravān saṃkhye droṇena nihato yudhi //
MBh, 8, 4, 82.2 nihatya śātravān saṃkhye droṇena nihato yudhi //
MBh, 8, 4, 83.2 sūryadattaś ca vikrānto nihato droṇasāyakaiḥ //
MBh, 8, 4, 85.2 bhīṣmeṇa nihato rājan yudhyamānaḥ parākramī //
MBh, 8, 4, 89.1 eteṣu nihateṣv adya ye tvayā parikīrtitāḥ /
MBh, 8, 5, 14.2 nihataḥ puruṣavyāghraḥ prasahyāsahyavikramaḥ //
MBh, 8, 5, 23.1 taṃ śrutvā nihataṃ karṇaṃ dvairathe savyasācinā /
MBh, 8, 5, 31.2 sa kathaṃ nihataḥ śete vātarugṇa iva drumaḥ //
MBh, 8, 5, 46.2 kaccin na nihataḥ sūta putro duḥśāsano mama //
MBh, 8, 5, 47.2 kaccin na nihataḥ śūro yathā na kṣatriyā hatāḥ //
MBh, 8, 5, 53.1 ahaṃ tu nihatāmātyo hataputraś ca saṃjaya /
MBh, 8, 5, 59.1 kaccin naikaḥ parityaktaḥ pāṇḍavair nihato raṇe /
MBh, 8, 5, 61.3 nihataḥ khaḍgam udyamya dhṛṣṭadyumnena saṃjaya //
MBh, 8, 5, 66.2 aśeta nihataḥ patrī candaneṣv arisūdanaḥ //
MBh, 8, 5, 72.2 nāgamad dvairathaṃ vīraḥ sa kathaṃ nihato raṇe //
MBh, 8, 5, 73.2 na ced astrāṇi nirṇeśuḥ sa kathaṃ nihataḥ paraiḥ //
MBh, 8, 5, 86.2 duḥśāsanaṃ ca nihataṃ manye śocati putrakaḥ //
MBh, 8, 5, 91.1 bhrātaraṃ nihataṃ dṛṣṭvā bhīmasenena saṃyuge /
MBh, 8, 5, 100.1 karṇe tu nihate vīre rathavyāghre nararṣabhe /
MBh, 8, 6, 25.2 sa cāpi nihato vṛddho dhṛṣṭadyumnena satvaram //
MBh, 8, 6, 26.1 nihatābhyāṃ pradhānābhyāṃ tābhyām amitavikrama /
MBh, 8, 7, 33.2 nihatān pāṇḍavān mene tava putraḥ sahānvayaḥ //
MBh, 8, 7, 42.2 rathināṃ ca mahārāja anyonyaṃ nighnatāṃ dṛḍham //
MBh, 8, 8, 10.2 aśvārohaiḥ padātāś ca nihatā yudhi śerate //
MBh, 8, 8, 45.1 nihataṃ nṛpatiṃ dṛṣṭvā kulūtānāṃ yaśaskaram /
MBh, 8, 9, 21.2 śambarasya śiro yadvan nihatasya mahāraṇe /
MBh, 8, 9, 22.1 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātā tasya mahārathaḥ /
MBh, 8, 9, 33.1 taṃ nihatya raṇe śūraḥ śaineyo rathasattamaḥ /
MBh, 8, 10, 15.1 rājānaṃ nihataṃ dṛṣṭvā abhisāraṃ ca māriṣa /
MBh, 8, 10, 31.1 citraṃ samprekṣya nihataṃ tāvakā raṇaśobhinaḥ /
MBh, 8, 12, 8.3 nighnantam abhijaghnus te śaraiḥ śṛṅgair ivarṣabhāḥ //
MBh, 8, 13, 4.1 enaṃ hatvā nihantāsi punaḥ saṃśaptakān iti /
MBh, 8, 13, 23.2 abhaiṣma yasmān maraṇād iva prajāḥ sa vīra diṣṭyā nihatas tvayā ripuḥ //
MBh, 8, 14, 10.1 chinnatriveṇujaṅgheṣān nihatapārṣṇisārathīn /
MBh, 8, 14, 15.2 śarair nijaghnivān pārtho mahendra iva dānavān //
MBh, 8, 14, 62.2 nyahanad dviṣatāṃ vrātān gatāsūn antako yathā //
MBh, 8, 15, 11.1 caturaṅgaṃ balaṃ bāṇair nighnantaṃ pāṇḍyam āhave /
MBh, 8, 16, 27.1 tato nijaghnur anyonyaṃ petuś cāhavatāḍitāḥ /
MBh, 8, 16, 31.1 petur anyonyanihatā vyasavo rudhirokṣitāḥ /
MBh, 8, 16, 36.3 sādibhiḥ pattisaṃghāś ca nihatā yudhi śerate //
MBh, 8, 17, 18.1 ācāryaputre nihate hastiśikṣāviśārade /
MBh, 8, 17, 108.1 nihataiḥ sādibhiś caiva śūrair āhavaśobhibhiḥ /
MBh, 8, 18, 37.2 abhyayāt pāṇḍavānīkaṃ nighnañ śatrugaṇān bahūn //
MBh, 8, 19, 18.1 taṃ nihatya śitair bāṇair mitravarmāṇam ākṣipat /
MBh, 8, 19, 30.1 nihatai rājaputraiś ca kṣatriyaiś ca mahābalaiḥ /
MBh, 8, 19, 31.2 nighnataḥ śātravān bhallair hastyaśvaṃ cāmitaṃ mahat //
MBh, 8, 19, 61.1 nārācair nihataś cāpi nipapāta mahāgajaḥ /
MBh, 8, 20, 24.2 navabhir niśitair bhallair nijaghāna yudhiṣṭhiram //
MBh, 8, 21, 6.2 tad ahitanihataṃ babhau balaṃ pitṛpatirāṣṭram iva prajākṣaye //
MBh, 8, 21, 18.2 duryodhano 'bhyayād eko nighnan bāṇaiḥ pṛthagvidhaiḥ //
MBh, 8, 21, 29.2 śaravrātāṃś ca saṃkruddho nighnan karṇo vyadṛśyata //
MBh, 8, 22, 22.2 aśrauṣaṃ nihatān putrān nityam eva ca nirjitān //
MBh, 8, 22, 30.2 haniṣyāmi ca taṃ vīraṃ sa vā māṃ nihaniṣyati //
MBh, 8, 22, 32.2 anihatya raṇe pārthaṃ nāham eṣyāmi bhārata //
MBh, 8, 22, 41.2 nihatya samare vīram arjunaṃ jayatāṃ varam //
MBh, 8, 23, 8.2 tābhyām atītya tau bhāgau nihatā mama śatravaḥ //
MBh, 8, 23, 9.1 vṛddhau hi tau naravyāghrau chalena nihatau ca tau /
MBh, 8, 24, 113.2 paśya bāhvor balaṃ me 'dya nighnataḥ śātravān raṇe //
MBh, 8, 24, 147.3 nihantuṃ dānavān sarvān kṛtāstrān yuddhadurmadān //
MBh, 8, 24, 148.2 gaccha tvaṃ madanudhyānān nihaniṣyasi dānavān /
MBh, 8, 26, 18.2 arjunaṃ bhīmasenaṃ ca nihantārāv iti dhruvam //
MBh, 8, 26, 43.2 avadhyakalpau nihatau yadā parais tato mamādyāpi raṇe 'sti sādhvasam //
MBh, 8, 26, 48.2 alaṃ manuṣyasya sukhāya vartituṃ tathā hi yuddhe nihataḥ parair guruḥ //
MBh, 8, 26, 73.2 nighnann amitrān samare tamo ghnan savitā yathā //
MBh, 8, 27, 64.2 maṇī sūtra iva protau draṣṭāsi nihatau mayā //
MBh, 8, 27, 92.2 yad ājau nihataḥ śete sadbhiḥ samabhipūjitaḥ //
MBh, 8, 31, 38.2 nighnann amitrān kaunteyo yaṃ yaṃ tvaṃ paripṛcchasi //
MBh, 8, 31, 46.2 svapsyanti nihatāḥ karṇa śataśo 'tha sahasraśaḥ //
MBh, 8, 31, 53.2 nighnantaṃ śātravān saṃkhye yaṃ karṇa paripṛcchasi //
MBh, 8, 32, 62.2 nighnatāṃ sāyakais tūrṇam anyonyasya vadhaṃ prati //
MBh, 8, 33, 40.2 nyahanat pāṇḍavīṃ senāṃ vajrahasta ivāsurīm /
MBh, 8, 33, 49.2 samāvṛttair naravarair nighnadbhir itaretaram //
MBh, 8, 33, 51.2 sārohā nihatāḥ petur vajrabhinnā ivādrayaḥ //
MBh, 8, 34, 8.2 hantā vāsmi raṇe karṇaṃ sa vā māṃ nihaniṣyati /
MBh, 8, 34, 22.1 nihate bhīmasene tu yadi vā virathīkṛte /
MBh, 8, 35, 10.3 rathaiḥ pañcāśatā sārdhaṃ pañcāśan nyahanad rathān //
MBh, 8, 35, 12.1 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātaraḥ sarvataḥ prabho /
MBh, 8, 35, 19.1 putrāṃs te nihatān dṛṣṭvā sūtaputro mahāmanāḥ /
MBh, 8, 35, 30.2 nyahanat pāṇḍavo yuddhe tāpayaṃs tava vāhinīm //
MBh, 8, 35, 60.2 tatakṣuḥ sāyakais tīkṣṇair nighnanto hi parasparam //
MBh, 8, 36, 20.1 hayāś ca nihatā bāṇaiḥ svarṇabhāṇḍaparicchadāḥ /
MBh, 8, 36, 22.1 narās tu nihatā bhūmau kūjantas tatra māriṣa /
MBh, 8, 39, 29.2 nihatān menire sarvān pāṇḍūn droṇasutena vai //
MBh, 8, 40, 4.2 sṛñjayāṃś ca maheṣvāsān nijaghāna sahasraśaḥ //
MBh, 8, 40, 48.2 aṣṭābhir aṣṭau rādheyo nyahanan niśitaiḥ śaraiḥ //
MBh, 8, 40, 51.2 nijaghāna susaṃkruddhaś cedīnāṃ ca mahārathān //
MBh, 8, 40, 62.2 viśrāvya nāma nihatā bahavaḥ śūrasaṃmatāḥ //
MBh, 8, 40, 78.2 nihatya pṛtanāmadhye saṃśaptakagaṇān bahūn //
MBh, 8, 40, 95.3 nighnan saṃśaptakān pārthaḥ prekṣaṇīyataro 'bhavat //
MBh, 8, 40, 103.1 hastyaśvarathapattīnāṃ vrātān nighnantam arjunam /
MBh, 8, 42, 27.1 yadi tāvan mayā droṇo nihato brāhmaṇabruvaḥ /
MBh, 8, 43, 23.1 na ketur dṛśyate rājñaḥ karṇena nihataḥ śaraiḥ /
MBh, 8, 43, 54.2 vipradhāvati vegena bhīmasya nihatā śaraiḥ //
MBh, 8, 43, 62.2 abhidravanti ca raṇe nighnantaḥ sāyakaiḥ parān //
MBh, 8, 43, 73.2 nihatya niśitair bāṇaiś chinnāḥ pārthāgrajena te /
MBh, 8, 43, 73.3 daśabhir daśabhiś caiko nārācair nihato gajaḥ //
MBh, 8, 45, 10.1 nihatā rathinaḥ petuḥ pārthacāpacyutaiḥ śaraiḥ /
MBh, 8, 45, 39.1 prākampata mahī rājan nihatais tais tatas tataḥ /
MBh, 8, 46, 27.2 sadā tvadarthaṃ rādheyaḥ sa kathaṃ nihatas tvayā //
MBh, 8, 46, 32.1 tvayā raṇe nihataḥ sūtaputraḥ kaccicchete bhūmitale durātmā /
MBh, 8, 46, 32.2 kaccit priyaṃ me paramaṃ tvayādya kṛtaṃ raṇe sūtaputraṃ nihatya //
MBh, 8, 46, 33.2 sa śūramānī samare sametya kaccit tvayā nihataḥ saṃyuge 'dya //
MBh, 8, 46, 34.2 sadā raṇe spardhate yaḥ sa pāpaḥ kaccit tvayā nihatas tāta yuddhe //
MBh, 8, 46, 35.2 priyo 'tyarthaṃ tasya suyodhanasya kaccit sa pāpo nihatas tvayādya //
MBh, 8, 46, 38.2 vrataṃ tasyaitat sarvadā śakrasūno kaccit tvayā nihataḥ so 'dya karṇaḥ //
MBh, 8, 47, 13.1 karṇaṃ na ced adya nihanmi rājan sabāndhavaṃ yudhyamānaṃ prasahya /
MBh, 8, 49, 67.2 tvam ity ukto hi nihato gurur bhavati bhārata //
MBh, 8, 49, 75.2 rathād avaplutya gadāṃ parāmṛśaṃs tayā nihanty aśvanaradvipān raṇe //
MBh, 8, 49, 76.2 pramṛdya padbhyām ahitān nihanti yaḥ punaś ca dorbhyāṃ śatamanyuvikramaḥ //
MBh, 8, 49, 79.2 nihanti yaḥ śatrugaṇān anekaśaḥ sa mābhivaktuṃ prabhavaty anāgasam //
MBh, 8, 49, 82.2 evaṃ ca māṃ vāgviśikhair nihaṃsi tvattaḥ sukhaṃ na vayaṃ vidma kiṃcit //
MBh, 8, 49, 96.1 hatā udīcyā nihatāḥ pratīcyāḥ prācyā nirastā dākṣiṇātyā viśastāḥ /
MBh, 8, 49, 97.1 śete mayā nihatā bhāratī ca camū rājan devacamūprakāśā /
MBh, 8, 50, 22.2 kathaṃ bhavān raṇe karṇaṃ nihanyād iti me matiḥ //
MBh, 8, 50, 42.2 nihataṃ menire karṇaṃ pāṇḍavena mahātmanā //
MBh, 8, 51, 26.1 tathā senāmukhe tatra nihate pārtha pāṇḍavaiḥ /
MBh, 8, 51, 30.1 dināni daśa bhīṣmeṇa nighnatā tāvakaṃ balam /
MBh, 8, 51, 44.2 nihataḥ saindhavo rājā tvayāstrabalatejasā //
MBh, 8, 51, 54.1 adya modantu pāñcālā nihateṣv ariṣu tvayā /
MBh, 8, 51, 54.2 viṣṇunā nihateṣv eva dānaveyeṣu devatāḥ //
MBh, 8, 51, 67.2 apaśyaṃ nihataṃ vīraṃ saubhadram ṛṣabhekṣaṇam //
MBh, 8, 51, 108.1 tam adya niśitair bāṇair nihatya bharatarṣabha /
MBh, 8, 54, 3.2 bhīmasya vāhāgryam udāravegaṃ samantato bāṇagaṇair nijaghnuḥ //
MBh, 8, 54, 13.2 etān nihatyājimadhye sametān prīto bhaviṣyāmi saha tvayādya //
MBh, 8, 56, 39.1 tatra bhārata karṇena nihatair gajavājibhiḥ /
MBh, 8, 56, 49.2 nihatāḥ sādayaḥ krodhāc cedayaś ca paraḥśatāḥ //
MBh, 8, 56, 55.3 nyahanan pāṇḍavīṃ senāṃ śataśo 'tha sahasraśaḥ //
MBh, 8, 57, 14.2 nighnann amitrān samare yaṃ karṇa paripṛcchasi //
MBh, 8, 57, 16.2 arjunasya bhayāt tūrṇaṃ nighnataḥ śātravān bahūn //
MBh, 8, 57, 34.2 eko 'dya nihaniṣyāmi pāṇḍavānāṃ mahācamūm //
MBh, 8, 57, 36.1 svapsye vā nihatas tābhyām asatyo hi raṇe jayaḥ /
MBh, 8, 57, 43.1 tathendraloke nijaghāna daityān asaṃkhyeyān kālakeyāṃś ca sarvān /
MBh, 8, 57, 50.1 etāv ahaṃ yudhi vā pātayiṣye māṃ vā kṛṣṇau nihaniṣyato 'dya /
MBh, 8, 58, 3.2 adṛśyanta tathānye ca nighnantas tava vāhinīm //
MBh, 8, 60, 4.1 tam abhyadhāvan nihate kumāre kaikeyasenāpatir ugradhanvā /
MBh, 8, 60, 10.1 athākrande tumule vartamāne dhārṣṭadyumne nihate tatra kṛṣṇaḥ /
MBh, 8, 60, 31.1 śaraiḥ śarīrāntakaraiḥ sutejanair nijaghnatus tāv itaretaraṃ bhṛśam /
MBh, 8, 61, 17.2 nanarta caivātibalo mahātmā vṛtraṃ nihatyeva sahasranetraḥ //
MBh, 8, 62, 1.2 duḥśāsane tu nihate putrās tava mahārathāḥ /
MBh, 8, 64, 3.2 ninādayanto vasudhāṃ diśaś ca svanena sarve dviṣato nijaghnuḥ //
MBh, 8, 64, 12.2 narāśvanāgān amitau nijaghnatuḥ parasparaṃ jaghnatur uttameṣubhiḥ //
MBh, 8, 64, 30.1 nihatya duḥśāsanam uktavān bahu prasahya śārdūlavad eṣa durmatiḥ /
MBh, 8, 65, 18.1 yayā dhṛtyā nihataṃ tāmasāstraṃ yuge yuge rākṣasāś cāpi ghorāḥ /
MBh, 8, 65, 21.2 prayaccha rājñe nihatārisaṃghāṃ yaśaś ca pārthātulam āpnuhi tvam //
MBh, 8, 65, 26.2 tribhis tribhir bhīmabalo nihatya nanāda ghoraṃ mahatā svareṇa //
MBh, 8, 66, 3.2 tad arjunāstraṃ vyadhamad dahantaṃ pārthaṃ ca bāṇair niśitair nijaghne //
MBh, 8, 66, 14.2 nijaghnuṣe devaripūn sureśvaraḥ svayaṃ dadau yat sumanāḥ kirīṭine //
MBh, 8, 66, 23.3 viyadgato bāṇanikṛttadeho hy anekarūpo nihatāsya mātā //
MBh, 8, 67, 20.2 anena satyena nihantv ayaṃ śaraḥ sudaṃśitaḥ karṇam ariṃ mamājitaḥ //
MBh, 8, 67, 27.2 tad adbhutaṃ sarvamanuṣyayodhāḥ paśyanti rājan nihate sma karṇe //
MBh, 8, 68, 10.2 tavārthasiddhyarthakarā hi sarve prasahya vīrā nihatā dviṣadbhiḥ //
MBh, 8, 68, 12.1 avadhyakalpā nihatā narendrās tavārthakāmā yudhi pāṇḍaveyaiḥ /
MBh, 8, 68, 24.1 vimuktayantrair nihatair ayasmayair hatānuṣaṅgair viniṣaṅgabandhuraiḥ /
MBh, 8, 68, 52.1 sa devagandharvamanuṣyapūjitaṃ nihatya karṇaṃ ripum āhave 'rjunaḥ /
MBh, 8, 68, 52.2 rarāja pārthaḥ parameṇa tejasā vṛtraṃ nihatyeva sahasralocanaḥ //
MBh, 8, 68, 61.2 tamo nihatyābhyuditau yathāmalau śaśāṅkasūryāv iva raśmimālinau //
MBh, 8, 68, 63.2 jayābhivṛddhyā parayābhipūjitau nihatya karṇaṃ paramāhave tadā //
MBh, 8, 69, 3.1 vajriṇā nihato vṛtraḥ saṃyuge bhūritejasā /
MBh, 8, 69, 3.2 tvayā tu nihataḥ karṇo dhanuṣā niśitaiḥ śaraiḥ //
MBh, 8, 69, 11.2 rādheyaṃ nihataṃ matvā samuttasthau yudhiṣṭhiraḥ //
MBh, 8, 69, 30.1 saputraṃ nihataṃ dṛṣṭvā karṇaṃ rājā yudhiṣṭhiraḥ /
MBh, 8, 69, 37.2 pūjayanti sma kaunteyaṃ nihate sūtanandane //
MBh, 9, 1, 27.2 udīcyā nihatāḥ sarve pratīcyāśca narādhipa /
MBh, 9, 1, 27.3 rājāno rājaputrāśca sarvato nihatā nṛpa //
MBh, 9, 1, 31.2 rathinaśca naravyāghra hayāśca nihatā yudhi //
MBh, 9, 1, 36.1 kālena nihataṃ sarvaṃ jagad vai bharatarṣabha /
MBh, 9, 2, 4.2 yacchrutvā nihatān putrān dīryate na sahasradhā //
MBh, 9, 2, 8.1 tān adya nihatāñ śrutvā hṛtaiśvaryān hṛtaujasaḥ /
MBh, 9, 2, 26.1 karṇastveko mayā sārdhaṃ nihaniṣyati pāṇḍavān /
MBh, 9, 2, 28.2 yuktito hyanupaśyāmi nihatān pāṇḍavānmṛdhe //
MBh, 9, 2, 30.1 bhīṣmaśca nihato yatra lokanāthaḥ pratāpavān /
MBh, 9, 2, 31.2 nihataḥ pāṇḍavaiḥ saṃkhye kim anyad bhāgadheyataḥ //
MBh, 9, 2, 34.2 āvantyo nihato yatra trigartaśca janādhipaḥ /
MBh, 9, 2, 35.2 ārśyaśṛṅgaśca nihataḥ kim anyad bhāgadheyataḥ //
MBh, 9, 2, 37.2 nihataḥ sabalo vīraḥ kim anyad bhāgadheyataḥ //
MBh, 9, 2, 38.2 nihatā bahavo yatra kim anyad bhāgadheyataḥ //
MBh, 9, 2, 39.2 nihatāḥ samare sarve kim anyad bhāgadheyataḥ //
MBh, 9, 2, 45.1 duryodhano hato yatra śalyaśca nihato yudhi /
MBh, 9, 2, 52.2 acireṇaiva kālena taṃ taṃ nighnanti pāṇḍavāḥ //
MBh, 9, 2, 61.2 nihataḥ pāṇḍavaiḥ saṃkhye putro vā mama saṃjaya //
MBh, 9, 2, 62.2 yathā ca nihataḥ saṃkhye putro duryodhano mama //
MBh, 9, 2, 63.1 pāñcālāśca yathā sarve nihatāḥ sapadānugāḥ /
MBh, 9, 3, 2.1 nihate sūtaputre tu pāṇḍavena mahātmanā /
MBh, 9, 3, 14.1 jayadrathe ca nihate tava bhrātṛṣu cānagha /
MBh, 9, 6, 11.3 nihaniṣyāmi rājendra svargaṃ yāsyāmi vā hataḥ //
MBh, 9, 6, 19.2 menire nihatān pārthānmadrarājavaśaṃ gatān //
MBh, 9, 7, 16.3 śalyaḥ pārthān raṇe sarvānnihaniṣyati māriṣa //
MBh, 9, 7, 44.2 tāvakānāṃ pareṣāṃ ca nighnatām itaretaram //
MBh, 9, 8, 10.2 śaktitomaranārācair nijaghnustatra tatra ha //
MBh, 9, 9, 40.1 bhrātaraṃ nihataṃ dṛṣṭvā suṣeṇaḥ krodhamūrchitaḥ /
MBh, 9, 10, 41.1 śalyo 'pi rājan saṃkruddho nighnan somakapāṇḍavān /
MBh, 9, 11, 14.2 tottrair iva tadānyonyaṃ gadāgrābhyāṃ nijaghnatuḥ //
MBh, 9, 11, 15.1 tau gadānihatair gātraiḥ kṣaṇena rudhirokṣitau /
MBh, 9, 11, 52.2 drumasenaṃ catuḥṣaṣṭyā nijaghāna mahārathaḥ //
MBh, 9, 11, 53.2 nijaghāna tato rājaṃścedīn vai pañcaviṃśatim //
MBh, 9, 12, 28.2 nihatān pāṇḍavānmene pāñcālān atha sṛñjayān //
MBh, 9, 12, 33.1 tasmiṃstu nihate śūre cakrarakṣe mahārathe /
MBh, 9, 13, 41.1 tasmiṃstu nihate vīre droṇaputraḥ pratāpavān /
MBh, 9, 15, 63.1 athāsya nijaghānāśvāṃścaturo nataparvabhiḥ /
MBh, 9, 16, 9.2 madrādhipaṃ patribhir ugravegaiḥ stanāntare dharmasuto nijaghne //
MBh, 9, 16, 24.1 madrādhipaścāpi yudhiṣṭhirasya śaraiścaturbhir nijaghāna vāhān /
MBh, 9, 16, 35.1 sa dharmarājo nihatāśvasūtaṃ krodhena dīptajvalanaprakāśam /
MBh, 9, 16, 36.2 sa dharmarājo nihatāśvasūte rathe tiṣṭhañ śaktim evābhikāṅkṣan //
MBh, 9, 16, 44.2 bhūmyantarikṣādijalāśayāni prasahya bhūtāni nihantum īśām //
MBh, 9, 16, 55.1 dharmye dharmātmanā yuddhe nihato dharmasūnunā /
MBh, 9, 16, 82.2 caturbhir nijaghānāśvān patribhiḥ kṛtavarmaṇaḥ /
MBh, 9, 17, 1.2 śalye tu nihate rājanmadrarājapadānugāḥ /
MBh, 9, 17, 5.1 śrutvā tu nihataṃ śalyaṃ dharmaputraṃ ca pīḍitam /
MBh, 9, 17, 15.2 pratyadṛśyanta samare tāvakā nihatāḥ paraiḥ //
MBh, 9, 17, 21.3 ete hi nihatāḥ sarve praskannāḥ pāṇḍuvāhinīm //
MBh, 9, 17, 28.2 nihatāḥ pratyadṛśyanta madrarājapadānugāḥ //
MBh, 9, 17, 31.1 rathair bhagnair yugākṣaiśca nihataiśca mahārathaiḥ /
MBh, 9, 17, 35.1 nihateṣu ca śūreṣu madrarājānugeṣu ca /
MBh, 9, 18, 6.1 bhīṣme droṇe ca nihate sūtaputre ca bhārata /
MBh, 9, 18, 22.2 nihate saubale śūre gāndhāreṣu ca sarvaśaḥ //
MBh, 9, 18, 42.3 parivārya raṇe bhīmaṃ nijaghnuste samantataḥ //
MBh, 9, 18, 49.1 pādātā nihatā bhūmau śiśyire rudhirokṣitāḥ /
MBh, 9, 20, 1.2 tasmiṃstu nihate śūre śālve samitiśobhane /
MBh, 9, 22, 7.2 caturbhir nijaghānāśvān kalyāṇān kṛtavarmaṇaḥ //
MBh, 9, 22, 50.2 mallā iva samāsādya nijaghnur itaretaram /
MBh, 9, 22, 67.1 nighnanto niśitaiḥ śastrair bhrātṝn putrān sakhīn api /
MBh, 9, 22, 68.2 ahaṃ pūrvam ahaṃ pūrvam iti nyaghnan sahasraśaḥ //
MBh, 9, 22, 85.2 nijaghnuḥ samare śūrāḥ kṣīṇaśastrāstato 'patan //
MBh, 9, 23, 1.2 tasmiñśabde mṛdau jāte pāṇḍavair nihate bale /
MBh, 9, 23, 23.1 anantaraṃ ca nihate droṇe brahmavidāṃ vare /
MBh, 9, 23, 27.1 jayadrathe ca nihate rākṣase cāpyalāyudhe /
MBh, 9, 23, 28.2 duḥśāsane ca nihate naivāśāmyata vaiśasam //
MBh, 9, 23, 29.1 dṛṣṭvā ca nihatāñ śūrān pṛthaṅ māṇḍalikānnṛpān /
MBh, 9, 23, 44.1 so 'dya sarvān raṇe yodhānnihaniṣyāmi mādhava /
MBh, 9, 24, 27.1 tatraikabāṇanihatān apaśyāma mahāgajān /
MBh, 9, 24, 37.2 manvānā nihataṃ tatra tava putraṃ mahārathāḥ /
MBh, 9, 25, 17.1 dṛṣṭvā tu nihatān bhrātṝn bahūn ekena saṃyuge /
MBh, 9, 26, 12.1 nihataṃ svabalaṃ dṛṣṭvā pīḍitaṃ cāpi pāṇḍavaiḥ /
MBh, 9, 26, 22.2 śrutvā patīṃśca putrāṃśca pāṇḍavair nihatān yudhi //
MBh, 9, 26, 24.2 nihataṃ viddhi vārṣṇeya dhārtarāṣṭraṃ subāliśam //
MBh, 9, 26, 25.2 soḍhuṃ jyātalanirghoṣaṃ yāhi yāvannihanmyaham //
MBh, 9, 26, 39.1 taṃ nihatya tataḥ pārthaḥ suśarmāṇaṃ tribhiḥ śaraiḥ /
MBh, 9, 26, 41.2 pūrayitvā tato vāhānnyahanat tasya dhanvinaḥ //
MBh, 9, 26, 49.1 tasmiṃstu nihate vīre tatastasya padānugāḥ /
MBh, 9, 26, 50.3 tataḥ kṣaṇena tad bhīmo nyahanad bharatarṣabha //
MBh, 9, 27, 9.1 nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ /
MBh, 9, 27, 31.1 putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata /
MBh, 9, 27, 48.1 nihatāste durātmāno ye 'smān avahasan purā /
MBh, 9, 28, 19.2 nihate māmake sainye niḥśeṣe śibire kṛte /
MBh, 9, 28, 45.2 bhrātṝṃśca nihatān sarvān sainyaṃ ca vinipātitam //
MBh, 9, 28, 86.2 nihate śakunau tāta sajñātisutabāndhave /
MBh, 9, 29, 19.2 śape rājan yathā hyadya nihaniṣyāmi somakān //
MBh, 9, 29, 20.2 yadīmāṃ rajanīṃ vyuṣṭāṃ na nihanmi parān raṇe //
MBh, 9, 30, 8.1 kriyābhyupāyair indreṇa nihatā daityadānavāḥ /
MBh, 9, 30, 9.3 vṛtraśca nihato rājan kriyayaiva na saṃśayaḥ //
MBh, 9, 30, 10.2 rāmeṇa nihato rājan sānubandhaḥ sahānugaḥ /
MBh, 9, 30, 11.1 kriyābhyupāyair nihato mayā rājan purātane /
MBh, 9, 30, 14.2 kriyābhyupāyair nihatāḥ kriyāṃ tasmāt samācara //
MBh, 9, 30, 33.2 atha vā nihato 'smābhir bhūmau svapsyasi bhārata //
MBh, 9, 30, 36.1 arathaścāniṣaṅgī ca nihataḥ pārṣṇisārathiḥ /
MBh, 9, 30, 40.2 nihato vā raṇe 'smābhir vīralokam avāpsyasi //
MBh, 9, 30, 41.3 ta ime nihatāḥ sarve bhrātaro me janeśvara //
MBh, 9, 30, 44.2 droṇe karṇe ca saṃśānte nihate ca pitāmahe //
MBh, 9, 30, 50.1 gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām /
MBh, 9, 30, 63.2 atha vā nihato 'smābhir vraja lokān anuttamān //
MBh, 9, 32, 3.2 ekam eva nihatyājau bhava rājā kuruṣviti //
MBh, 9, 32, 13.2 ekaṃ ca no nihatyājau bhava rājeti bhārata //
MBh, 9, 32, 20.2 nihatāriḥ svakāṃ dīptāṃ śriyaṃ prāpto na saṃśayaḥ //
MBh, 9, 32, 22.2 tvām āsādya mahāyuddhe nihatāḥ pāṇḍunandana //
MBh, 9, 32, 31.2 nihatya gadayā pāpam adya rājan sukhī bhava //
MBh, 9, 32, 40.1 tvatkṛte nihataḥ śete śaratalpe mahāyaśāḥ /
MBh, 9, 32, 41.2 vairasya cādikartāsau śakunir nihato yudhi //
MBh, 9, 32, 43.1 ete cānye ca nihatā bahavaḥ kṣatriyarṣabhāḥ /
MBh, 9, 41, 16.2 yāvad enaṃ nihanmyadya tacchrutvā vyathitā nadī //
MBh, 9, 50, 27.2 ṛte 'sthibhir dadhīcasya nihantuṃ tridaśadviṣaḥ //
MBh, 9, 51, 24.3 śuśoca śalyaṃ saṃgrāme nihataṃ pāṇḍavaistadā //
MBh, 9, 52, 13.2 yudhi vā nihatāḥ samyag api tiryaggatā nṛpa //
MBh, 9, 55, 17.2 nihatya gadayā pāpam imaṃ kurukulādhamam //
MBh, 9, 55, 31.2 gāṅgeyo rathināṃ śreṣṭho nihato yājñaseninā //
MBh, 9, 55, 34.1 ete cānye ca bahavo nihatāstvatkṛte nṛpāḥ /
MBh, 9, 55, 34.2 tvām adya nihaniṣyāmi gadayā nātra saṃśayaḥ //
MBh, 9, 56, 19.1 evaṃ tau vicarantau tu nyaghnatāṃ vai parasparam /
MBh, 9, 58, 22.2 nihatā jñātayaścānye diṣṭaṃ manye duratyayam //
MBh, 9, 59, 39.1 tavādya pṛthivī rājan kṣemā nihatakaṇṭakā /
MBh, 9, 59, 41.2 rādheyaḥ śakuniścāpi nihatāstava śatravaḥ //
MBh, 9, 59, 42.2 upāvṛttā mahārāja tvām adya nihatadviṣam //
MBh, 9, 60, 3.2 pāñcālāḥ sṛñjayāścaiva nihate kurunandane //
MBh, 9, 60, 15.2 tathā tvāṃ nihatāmitraṃ vayaṃ nandāma bhārata //
MBh, 9, 60, 18.1 na nyāyyaṃ nihataḥ śatrur bhūyo hantuṃ janādhipāḥ /
MBh, 9, 60, 18.2 asakṛd vāgbhir ugrābhir nihato hyeṣa mandadhīḥ //
MBh, 9, 60, 40.2 karṇaśca nihataḥ saṃkhye tava śīlānuvartakaḥ //
MBh, 9, 60, 46.2 tvaddoṣair nihataḥ pāpa tasmād asi hato raṇe /
MBh, 9, 60, 64.2 hṛṣṭā duryodhanaṃ dṛṣṭvā nihataṃ puruṣarṣabhāḥ //
MBh, 9, 61, 22.2 muktā vīrakṣayād asmāt saṃgrāmānnihatadviṣaḥ /
MBh, 9, 61, 39.2 āsasādayiṣuḥ kṣipraṃ gāndhārīṃ nihatātmajām //
MBh, 9, 62, 3.1 nihateṣu tu yodheṣu hate duryodhane tathā /
MBh, 9, 62, 15.1 tava prasādād govinda rājyaṃ nihatakaṇṭakam /
MBh, 9, 63, 30.2 adharmād bhīmasenena nihato 'haṃ yathā raṇe //
MBh, 9, 64, 26.2 diṣṭyāhaṃ nihataḥ pāpaiś chalenaiva viśeṣataḥ //
MBh, 9, 64, 27.2 diṣṭyā cāsmi hato yuddhe nihatajñātibāndhavaḥ //
MBh, 9, 64, 36.1 pitā me nihataḥ kṣudraiḥ sunṛśaṃsena karmaṇā /
MBh, 10, 1, 8.2 pāṇḍavaiḥ samare putro nihato mama saṃjaya //
MBh, 10, 1, 14.2 yena putraśataṃ pūrṇam ekena nihataṃ mama //
MBh, 10, 1, 64.2 nihatāḥ pāṇḍaveyaiḥ sma manye kālasya paryayam //
MBh, 10, 3, 23.2 pitaraṃ nihataṃ dṛṣṭvā kiṃ nu vakṣyāmi saṃsadi //
MBh, 10, 3, 28.3 nihatya caiva pāñcālāñ śāntiṃ labdhāsmi sattama //
MBh, 10, 3, 30.1 adyāhaṃ sarvapāñcālānnihatya ca nikṛtya ca /
MBh, 10, 3, 35.1 adya pāñcālasenāṃ tāṃ nihatya niśi sauptike /
MBh, 10, 4, 9.2 prabhātāyāṃ rajanyāṃ vai nihaniṣyāma śātravān //
MBh, 10, 4, 24.1 yathā ca nihataḥ pāpaiḥ pitā mama viśeṣataḥ /
MBh, 10, 5, 34.1 kathaṃ ca nihataḥ pāpaḥ pāñcālaḥ paśuvanmayā /
MBh, 10, 8, 27.1 rājānaṃ nihataṃ dṛṣṭvā bhṛśaṃ śokaparāyaṇāḥ /
MBh, 10, 8, 93.1 te bhagnāḥ prapatantaśca nighnantaśca parasparam /
MBh, 10, 8, 100.2 kṛtavarmā kṛpaścaiva dvāradeśe nijaghnatuḥ //
MBh, 10, 8, 111.2 aṃsadeśe nihatyānyān kāye prāveśayacchiraḥ //
MBh, 10, 8, 112.1 evaṃ vicaratastasya nighnataḥ subahūnnarān /
MBh, 10, 8, 143.2 tādṛśā nihatā yatra kṛtvāsmākaṃ janakṣayam //
MBh, 10, 8, 150.1 pāñcālā nihatāḥ sarve draupadeyāśca sarvaśaḥ /
MBh, 10, 9, 15.1 yenājau nihatā bhūmāvaśerata purā dviṣaḥ /
MBh, 10, 9, 15.2 sa bhūmau nihataḥ śete kururājaḥ parair ayam //
MBh, 10, 9, 17.2 dhik sadyo nihataḥ śete paśya kālasya paryayam //
MBh, 10, 9, 21.2 paśyāmo nihataṃ tvāṃ ced bhīmasenena saṃyuge //
MBh, 10, 9, 33.1 hataputrā hi gāndhārī nihatajñātibāndhavā /
MBh, 10, 9, 49.2 pāñcālā nihatāḥ sarve matsyaśeṣaṃ ca bhārata //
MBh, 10, 10, 18.2 ye terur uccāvacaśastranaubhis te rājaputrā nihatāḥ pramādāt //
MBh, 10, 10, 21.2 ye sehur āttāyataśastravegaṃ te rājaputrā nihatāḥ pramādāt //
MBh, 10, 10, 22.2 paśyāpramādena nihatya śatrūn sarvānmahendraṃ sukham edhamānam //
MBh, 10, 10, 23.3 amarṣitair ye nihatāḥ śayānā niḥsaṃśayaṃ te tridivaṃ prapannāḥ //
MBh, 10, 11, 1.2 sa dṛṣṭvā nihatān saṃkhye putrān bhrātṝn sakhīṃstathā /
MBh, 10, 11, 20.3 nihatya saṃkhye taṃ pāpaṃ paśyeyaṃ maṇim āhṛtam /
MBh, 10, 17, 2.2 drauṇinā nihatāḥ sarve mama putrā mahārathāḥ //
MBh, 10, 18, 25.1 tatas te nihatāḥ sarve tava putrā mahārathāḥ /
MBh, 11, 9, 9.2 pṛthagjanena dṛśyanta tāstadā nihateśvarāḥ //
MBh, 11, 10, 12.1 pāñcālā nihatāḥ sarve dhṛṣṭadyumnapurogamāḥ /
MBh, 11, 10, 15.1 nihatān ātmajāñ śrutvā pramattān puruṣarṣabhāḥ /
MBh, 11, 12, 14.1 hateṣu pārthivendreṣu putreṣu nihateṣu ca /
MBh, 11, 13, 16.2 nihatāḥ sahitāścānyaistatra nāstyapriyaṃ mama //
MBh, 11, 14, 20.2 vṛddhasyāsya śataṃ putrānnighnaṃstvam aparājitaḥ /
MBh, 11, 16, 11.1 samāsādya kurukṣetraṃ tāḥ striyo nihateśvarāḥ /
MBh, 11, 16, 18.1 paśyaitāḥ puṇḍarīkākṣa snuṣā me nihateśvarāḥ /
MBh, 11, 16, 29.1 avadhyakalpānnihatān dṛṣṭvāhaṃ madhusūdana /
MBh, 11, 16, 40.1 ete gomāyavo bhīmā nihatānāṃ yaśasvinām /
MBh, 11, 16, 54.2 prekṣya bhrātṝn pitṝn putrān patīṃśca nihatān paraiḥ //
MBh, 11, 16, 59.3 evam ārtā vilapatī dadarśa nihataṃ sutam //
MBh, 11, 17, 12.2 mahītalasthaṃ nihataṃ gṛdhrāstaṃ paryupāsate //
MBh, 11, 17, 15.2 nihataṃ bhīmasenena gadām udyamya bhārata //
MBh, 11, 17, 19.2 sa śete nihato bhūmau putro me pṛthivīpatiḥ //
MBh, 11, 17, 25.2 paśyantyā nihataṃ putraṃ putreṇa sahitaṃ raṇe //
MBh, 11, 18, 1.3 gadayā bhīmasenena bhūyiṣṭhaṃ nihatān raṇe //
MBh, 11, 18, 7.1 bhrātṝṃścānyāḥ patīṃścānyāḥ putrāṃśca nihatān bhuvi /
MBh, 11, 18, 27.2 nihato bhīmasenena siṃheneva maharṣabhaḥ //
MBh, 11, 19, 9.2 sa kathaṃ nihato 'mitraiḥ pāṃsūn grasati me sutaḥ //
MBh, 11, 20, 19.1 dṛṣṭvā bahubhir ākrande nihataṃ tvām anāthavat /
MBh, 11, 20, 28.2 virāṭaṃ nihataṃ dṛṣṭvā krośanti vilapanti ca //
MBh, 11, 21, 2.1 paśya vaikartanaṃ karṇaṃ nihatyātirathān bahūn /
MBh, 11, 21, 6.1 sametāḥ puruṣavyāghra nihataṃ śūram āhave /
MBh, 11, 22, 6.1 atīva mukhavarṇo 'sya nihatasyāpi śobhate /
MBh, 11, 22, 15.2 yat sutā vidhavā bālā snuṣāśca nihateśvarāḥ //
MBh, 11, 23, 2.2 sa eṣa nihataḥ śete madrarājo mahārathaḥ //
MBh, 11, 23, 6.1 yudhiṣṭhireṇa nihataṃ śalyaṃ samitiśobhanam /
MBh, 11, 23, 14.2 sa eṣa nihataḥ śete bhīṣmo bhīṣmakṛd āhave //
MBh, 11, 23, 22.2 yatra śāṃtanavo bhīṣmaḥ śete 'dya nihataḥ paraiḥ //
MBh, 11, 23, 30.2 sa bhūmau nihataḥ śete śāntārcir iva pāvakaḥ //
MBh, 11, 23, 31.2 droṇasya nihatasyāpi dṛśyate jīvato yathā //
MBh, 11, 23, 34.1 droṇaṃ drupadaputreṇa nihataṃ madhusūdana /
MBh, 11, 24, 5.2 anekakratuyajvānaṃ nihataṃ nādya paśyasi //
MBh, 11, 24, 21.2 nihataḥ sahadevena bhāgineyena mātulaḥ //
MBh, 11, 25, 13.1 droṇena nihatāḥ śūrāḥ śerate rucirāṅgadāḥ /
MBh, 11, 25, 18.2 droṇena nihataṃ śūraṃ haranti hṛtacetasaḥ //
MBh, 11, 25, 30.1 ta ime nihatāḥ saṃkhye paśya kālasya paryayam /
MBh, 11, 25, 30.3 yad ime nihatāḥ śūrāḥ kṣatriyaiḥ kṣatriyarṣabhāḥ //
MBh, 11, 25, 31.1 tadaiva nihatāḥ kṛṣṇa mama putrāstarasvinaḥ /
MBh, 11, 25, 42.1 tavāpyevaṃ hatasutā nihatajñātibāndhavāḥ /
MBh, 11, 26, 17.1 ye tatra nihatā rājann antar āyodhanaṃ prati /
MBh, 12, 1, 12.1 kaccicca nihatāmitraḥ prīṇāsi suhṛdo nṛpa /
MBh, 12, 5, 10.2 nihato vijayenājau vāsudevasya paśyataḥ //
MBh, 12, 7, 8.2 bāndhavānnihatān dṛṣṭvā pṛthivyām āmiṣaiṣiṇaḥ //
MBh, 12, 7, 16.2 yad āsāṃ nihatāḥ putrā yuvāno mṛṣṭakuṇḍalāḥ //
MBh, 12, 7, 18.2 saṃjātabalarūpeṣu tadaiva nihatā nṛpāḥ //
MBh, 12, 7, 40.1 praśādhi tvam imām urvīṃ kṣemāṃ nihatakaṇṭakām /
MBh, 12, 12, 35.1 nihatya śatrūṃstarasā samṛddhān śakro yathā daityabalāni saṃkhye /
MBh, 12, 14, 10.1 virathāṃśca rathān kṛtvā nihatya ca mahāgajān /
MBh, 12, 14, 20.2 tat tvayā nihataṃ vīra tasmād bhuṅkṣva vasuṃdharām //
MBh, 12, 15, 54.1 mā ca te nighnataḥ śatrūnmanyur bhavatu bhārata /
MBh, 12, 16, 25.1 diṣṭyā duryodhanaḥ pāpo nihataḥ sānugo yudhi /
MBh, 12, 32, 8.1 te tvayā dharmahantāro nihatāḥ sapadānugāḥ /
MBh, 12, 35, 17.2 jighāṃsantaṃ nihatyājau na tena brahmahā bhavet //
MBh, 12, 39, 35.3 nirbhartsayantaḥ śucayo nijaghnuḥ pāparākṣasam //
MBh, 12, 39, 47.1 sa eṣa nihataḥ śete brahmadaṇḍena rākṣasaḥ /
MBh, 12, 40, 21.1 muktā vīrakṣayād asmāt saṃgrāmānnihatadviṣaḥ /
MBh, 12, 49, 45.2 vikramya nijaghānāśu putrān pautrāṃśca sarvaśaḥ //
MBh, 12, 49, 76.2 madarthaṃ nihatā yuddhe rāmeṇākliṣṭakarmaṇā //
MBh, 12, 55, 15.2 mithyāpravṛttān yaḥ saṃkhye nihanyād dharma eva saḥ //
MBh, 12, 55, 16.2 nihanti samare pāpān kṣatriyo yaḥ sa dharmavit //
MBh, 12, 76, 5.2 nihanyāt sarvato dasyūnna kāmāt kasyacit kṣamet //
MBh, 12, 92, 30.2 nihanti balinaṃ dṛptaṃ sa rājño dharma ucyate //
MBh, 12, 99, 24.1 uttiṣṭhati kabandho 'tra sahasre nihate tu yaḥ /
MBh, 12, 99, 43.1 āhave nihataṃ śūraṃ na śoceta kadācana /
MBh, 12, 99, 49.2 prahrādaṃ ca nihatyājau tato devādhipo 'bhavam //
MBh, 12, 103, 37.1 kṛtaṃ mamāpriyaṃ tena yenāyaṃ nihato mṛdhe /
MBh, 12, 104, 10.3 vaśaṃ copanayecchatrūnnihanyācca puraṃdara //
MBh, 12, 104, 24.1 nihatyaitāni catvāri māyāṃ pratividhāya ca /
MBh, 12, 110, 20.2 sarvopāyair nihantavyaḥ pāpo nikṛtijīvanaḥ //
MBh, 12, 114, 4.1 samūlaśākhān paśyāmi nihatāṃś chāyino drumān /
MBh, 12, 120, 37.1 bālo 'bālaḥ sthaviro vā ripur yaḥ sadā pramattaṃ puruṣaṃ nihanyāt /
MBh, 12, 120, 51.2 guṇeṣu dṛṣṭān acirād ihātmavān sato 'bhisaṃdhāya nihanti śātravān //
MBh, 12, 125, 25.2 carāmi mṛgayūthāni nighnan bāṇaiḥ sahasraśaḥ /
MBh, 12, 128, 41.2 te cāpi nipatanto 'nyānnighnanti ca vanaspatīn //
MBh, 12, 137, 11.2 apaśyannihataṃ putraṃ tena bālena bhūtale //
MBh, 12, 137, 39.1 tatra dātā nihantavyaḥ kṣatriyeṇa viśeṣataḥ /
MBh, 12, 162, 37.2 agacchan bahavo māsā nighnataḥ pakṣiṇo bahūn //
MBh, 12, 163, 3.2 mattena dviradenātha nihataḥ prāyaśo 'bhavat //
MBh, 12, 166, 3.1 tato 'lātena dīptena viśvastaṃ nijaghāna tam /
MBh, 12, 166, 3.2 nihatya ca mudā yuktaḥ so 'nubandhaṃ na dṛṣṭavān //
MBh, 12, 167, 10.1 tadāyaṃ tasya vacanānnihato gautamena vai /
MBh, 12, 171, 36.1 dhanam asyeti puruṣaṃ purā nighnanti dasyavaḥ /
MBh, 12, 202, 29.2 nihatya dānavapatīnmahāvarṣmā mahābalaḥ /
MBh, 12, 248, 2.2 ete hi nihatāḥ saṃkhye tulyatejobalair naraiḥ //
MBh, 12, 256, 6.2 spardhā nihanti vai brahman sāhatā hanti taṃ naram //
MBh, 12, 272, 39.3 vajreṇa nihaniṣyāmi paśyataste surarṣabha //
MBh, 12, 273, 36.2 svabhāvanihatān asmānna punar hantum arhasi //
MBh, 12, 273, 60.2 upāyapūrvaṃ nihato vṛtro 'thāmitatejasā //
MBh, 12, 274, 2.2 nihato vāsaveneha vajreṇeti mamānagha //
MBh, 12, 274, 58.2 tasmācca nihato yuddhe viṣṇoḥ sthānam avāptavān //
MBh, 12, 330, 70.2 nihatāṃstena vai pūrvaṃ hatavān asi vai ripūn //
MBh, 12, 337, 36.2 ebhir mayā nihantavyā durvinītāḥ surārayaḥ //
MBh, 12, 342, 13.1 āhave 'bhimukhāḥ kecinnihatāḥ svid divaṃ gatāḥ /
MBh, 12, 342, 15.1 ārjavenāpare yuktā nihatānārjavair janaiḥ /
MBh, 12, 348, 17.2 saṃyuge nihato roṣāt kārtavīryo mahābalaḥ //
MBh, 13, 1, 22.2 kārthaprāptir gṛhya śatruṃ nihatya kā vā śāntiḥ prāpya śatruṃ namuktvā /
MBh, 13, 14, 12.1 śambare nihate pūrvaṃ raukmiṇeyena dhīmatā /
MBh, 13, 27, 2.1 gāṅgeyam arjunenājau nihataṃ bhūrivarcasam /
MBh, 13, 50, 4.1 nihatya mānaṃ krodhaṃ ca praharṣaṃ śokam eva ca /
MBh, 13, 60, 20.2 sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ //
MBh, 13, 61, 54.1 ye śūrā nihatā yuddhe svaryātā dānagṛddhinaḥ /
MBh, 13, 86, 29.1 tena tasmin kumāreṇa krīḍatā nihate 'sure /
MBh, 13, 95, 79.2 vṛṣādarbhiprayuktaiṣā nihatā me tapodhanāḥ //
MBh, 13, 141, 3.1 atha te tamasā grastā nihanyante sma dānavaiḥ /
MBh, 13, 143, 10.1 sa pūrvadevo nijaghāna daityān sa pūrvadevaśca babhūva samrāṭ /
MBh, 13, 154, 25.2 pīḍito nātiyatnena nihataḥ sa śikhaṇḍinā //
MBh, 13, 154, 29.2 dhanaṃjayena nihato naiṣa nunnaḥ śikhaṇḍinā //
MBh, 13, 154, 31.2 na śaktāḥ syur nihantuṃ hi raṇe taṃ sarvadevatāḥ //
MBh, 14, 2, 7.2 na hi kaścana śūrāṇāṃ nihato 'tra parāṅmukhaḥ //
MBh, 14, 5, 7.1 vāsavo 'pyasurān sarvānnirjitya ca nihatya ca /
MBh, 14, 9, 3.3 ācakṣva me tad dvija yāvad etān nihanmi sarvāṃstava duḥkhakartṝn //
MBh, 14, 11, 2.1 taṃ nṛpaṃ dīnamanasaṃ nihatajñātibāndhavam /
MBh, 14, 13, 20.1 mā te vyathāstu nihatān bandhūn vīkṣya punaḥ punaḥ /
MBh, 14, 15, 14.2 dharmeṇa nihataḥ saṃkhye sa ca rājā suyodhanaḥ //
MBh, 14, 16, 1.2 sabhāyāṃ vasatostasyāṃ nihatyārīnmahātmanoḥ /
MBh, 14, 29, 14.1 tatastu kṣatriyāḥ kecijjamadagniṃ nihatya ca /
MBh, 14, 29, 22.2 nārhase kṣatrabandhūṃstvaṃ nihantuṃ jayatāṃ vara /
MBh, 14, 31, 7.1 bhūyiṣṭhaṃ me jitā doṣā nihatāḥ sarvaśatravaḥ /
MBh, 14, 51, 6.2 nihatāḥ śatravaścāpi prāptaṃ rājyam akaṇṭakam //
MBh, 14, 51, 18.1 yat pāpo nihataḥ saṃkhye kauravyo dhṛtarāṣṭrajaḥ /
MBh, 14, 51, 48.2 asmān upagatā vīra nihatāścāpi śatravaḥ //
MBh, 14, 51, 56.2 yathā nihatyārigaṇāñ śatakratur divaṃ tathānartapurīṃ pratāpavān //
MBh, 14, 52, 18.2 dhārtarāṣṭrāśca nihatāḥ sarve sasutabāndhavāḥ //
MBh, 14, 53, 21.2 dharmeṇa nihatā yuddhe gatāḥ svargaṃ na saṃśayaḥ //
MBh, 14, 59, 26.1 nihate śakunau rājā dhārtarāṣṭraḥ sudurmanāḥ /
MBh, 14, 59, 30.1 tataḥ sa nihato rājā dhārtarāṣṭro mahāmṛdhe /
MBh, 14, 59, 31.2 nihataṃ droṇaputreṇa pitur vadham amṛṣyatā //
MBh, 14, 59, 34.1 nihate kauravendre ca sānubandhe suyodhane /
MBh, 14, 59, 35.2 yatra te pṛthivīpālā nihatāḥ svargam āvasan //
MBh, 14, 60, 8.2 sadṛśākṣastava kathaṃ śatrubhir nihato raṇe //
MBh, 14, 60, 11.1 āhavaṃ pṛṣṭhataḥ kṛtvā kaccinna nihataḥ paraiḥ /
MBh, 14, 60, 13.2 dharaṇyāṃ nihataḥ śete tanmamācakṣva keśava //
MBh, 14, 60, 17.1 nihatya pṛthivīpālān sahasraśatasaṃghaśaḥ /
MBh, 14, 60, 18.2 na sa śakyeta saṃgrāme nihantum api vajriṇā //
MBh, 14, 60, 24.1 tasmiṃstu nihate vīre subhadreyaṃ svasā mama /
MBh, 14, 65, 5.2 samāśvāsayituṃ cāpi kṣatriyā nihateśvarāḥ //
MBh, 14, 68, 23.1 yathā kaṃsaśca keśī ca dharmeṇa nihatau mayā /
MBh, 14, 75, 3.2 tvāṃ nihatya kariṣyāmi pitustoyaṃ yathāvidhi //
MBh, 14, 78, 38.1 bhartāraṃ nihataṃ dṛṣṭvā putraṃ ca patitaṃ bhuvi /
MBh, 14, 78, 39.2 maṇipūrapater mātā dadarśa nihataṃ patim //
MBh, 14, 79, 3.1 ulūpi paśya bhartāraṃ śayānaṃ nihataṃ raṇe /
MBh, 14, 79, 4.2 yat tvatkṛte 'yaṃ patitaḥ patiste nihato raṇe //
MBh, 14, 79, 7.1 nāhaṃ śocāmi tanayaṃ nihataṃ pannagātmaje /
MBh, 14, 79, 12.1 ulūpi sādhu saṃpaśya bhartāraṃ nihataṃ raṇe /
MBh, 14, 80, 5.2 vyūḍhoraskaṃ mahābāhuṃ prekṣantyā nihataṃ patim //
MBh, 14, 80, 13.1 paśya nāgottamasute bhartāraṃ nihataṃ mayā /
MBh, 14, 80, 13.2 kṛtaṃ priyaṃ mayā te 'dya nihatya samare 'rjunam //
MBh, 14, 80, 20.2 pitaraṃ tu nihatyaivaṃ dustarā niṣkṛtir mayā //
MBh, 14, 82, 14.1 eṣa śāṃtanavo bhīṣmo nihataḥ savyasācinā /
MBh, 14, 85, 22.2 tena jīvasi rājaṃstvaṃ nihatāstvanugāstava //
MBh, 15, 5, 16.2 samatītā nṛśaṃsāste dharmeṇa nihatā yudhi //
MBh, 15, 16, 7.2 pṛthivī nihatā sarvā sahayā sarathadvipā //
MBh, 15, 22, 21.1 nihatya pṛthivīpālān rājyaṃ prāptam idaṃ mayā /
MBh, 15, 32, 14.2 bhāryābhimanyor nihato raṇe yo droṇādibhistair viratho rathasthaiḥ //
MBh, 15, 36, 30.2 tathaiva putrapautrāṇāṃ mama ye nihatā yudhi //
MBh, 15, 37, 10.2 nihataḥ somadattaśca pitrā saha mahāraṇe //
MBh, 15, 37, 11.2 putrasya te putraśataṃ nihataṃ yad raṇājire //
MBh, 15, 41, 17.3 tataḥ provāca tāḥ sarvāḥ kṣatriyā nihateśvarāḥ //
MBh, 15, 44, 33.2 avaśeṣāstu nihatā droṇaputreṇa vai niśi //
MBh, 15, 47, 27.2 dhārayāmāsa tad rājyaṃ nihatajñātibāndhavaḥ //
MBh, 16, 2, 2.3 anyonyaṃ musalaiste tu nijaghnuḥ kālacoditāḥ //
MBh, 16, 4, 25.2 sauptike ye ca nihatāḥ suptānena durātmanā //
MBh, 16, 4, 28.1 tathānyān api nighnantaṃ yuyudhānaṃ samantataḥ /
MBh, 16, 4, 33.2 bahutvānnihatau tatra ubhau kṛṣṇasya paśyataḥ //
MBh, 16, 4, 43.1 sāmbaṃ ca nihataṃ dṛṣṭvā cārudeṣṇaṃ ca mādhavaḥ /
MBh, 16, 4, 45.1 taṃ nighnantaṃ mahātejā babhruḥ parapuraṃjayaḥ /
MBh, 16, 5, 6.1 tato dṛṣṭvā nihataṃ babhrum āha kṛṣṇo vākyaṃ bhrātaram agrajaṃ tu /
MBh, 16, 7, 12.2 śayānānnihatān dṛṣṭvā tato mām abravīd idam //
MBh, 16, 8, 44.1 tato lobhaḥ samabhavad dasyūnāṃ nihateśvarāḥ /
MBh, 16, 8, 50.2 nedānīṃ śaranirbhinnāḥ śocadhvaṃ nihatā mayā //
MBh, 16, 9, 10.2 ta erakābhir nihatāḥ paśya kālasya paryayam //
MBh, 18, 3, 16.2 svapakṣāścaiva ye tubhyaṃ pārthivā nihatā raṇe /
Manusmṛti
ManuS, 7, 27.2 kāmātmā viṣamaḥ kṣudro daṇḍenaiva nihanyate //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 11.1 aprāpyaiva pradīpena yadi vā nihataṃ tamaḥ /
MMadhKār, 7, 11.2 ihasthaḥ sarvalokasthaṃ sa tamo nihaniṣyati //
Rāmāyaṇa
Rām, Bā, 1, 38.1 nijaghāna raṇe rāmas teṣāṃ caiva padānugān /
Rām, Bā, 1, 38.2 rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa //
Rām, Bā, 1, 43.1 gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm /
Rām, Bā, 1, 45.2 taṃ nihatya mahābāhur dadāha svargataś ca saḥ //
Rām, Bā, 2, 11.2 bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram //
Rām, Bā, 6, 3.1 balavān nihatāmitro mitravān vijitendriyaḥ /
Rām, Bā, 15, 2.2 yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam //
Rām, Bā, 24, 9.1 sunde tu nihate rāma agastyam ṛṣisattamam /
Rām, Bā, 24, 14.2 nihantuṃ triṣu lokeṣu tvām ṛte raghunandana //
Rām, Bā, 29, 20.1 śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ /
Rām, Bā, 32, 4.2 evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛśam //
Rām, Bā, 38, 26.1 iti te sarvabhūtāni nighnanti sagarātmajāḥ //
Rām, Bā, 44, 26.1 aditer ātmajā vīrā diteḥ putrān nijaghnire /
Rām, Bā, 44, 27.1 nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ /
Rām, Bā, 70, 18.1 nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam /
Rām, Ay, 7, 22.2 kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake //
Rām, Ay, 32, 5.1 nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu /
Rām, Ay, 57, 25.2 kena sma nihatāḥ sarve subālenākṛtātmanā //
Rām, Ay, 57, 30.2 dvāv andhau nihatau vṛddhau mātā janayitā ca me //
Rām, Ay, 58, 15.2 visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ //
Rām, Ay, 58, 34.1 apāpo 'si yathā putra nihataḥ pāpakarmaṇā /
Rām, Ay, 58, 45.1 tvayā tu yad avijñānān nihato me sutaḥ śuciḥ /
Rām, Ay, 76, 6.1 pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam /
Rām, Ay, 90, 19.3 etasmin nihate kṛtsnām anuśādhi vasuṃdharām //
Rām, Ay, 90, 24.2 śvāpadāḥ parikarṣantu narāṃś ca nihatān mayā //
Rām, Ār, 2, 22.1 śareṇa nihatasyādya mayā kruddhena rakṣasaḥ /
Rām, Ār, 3, 10.2 suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha //
Rām, Ār, 3, 27.1 tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm /
Rām, Ār, 18, 6.1 nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ /
Rām, Ār, 18, 7.2 prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe //
Rām, Ār, 20, 3.2 ghnanto 'pi na nihantavyā na na kuryur vaco mama //
Rām, Ār, 20, 7.2 nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam //
Rām, Ār, 20, 8.2 samare nihatāḥ sarve sāyakair marmabhedibhiḥ //
Rām, Ār, 20, 12.1 ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ /
Rām, Ār, 23, 21.1 vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām /
Rām, Ār, 24, 7.2 rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ //
Rām, Ār, 25, 10.1 dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe /
Rām, Ār, 25, 17.2 nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān //
Rām, Ār, 25, 21.1 kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasam /
Rām, Ār, 26, 5.2 mayi vā nihate rāmaṃ saṃyugāyopayāsyasi //
Rām, Ār, 26, 13.2 triśirovakṣasi kruddho nijaghāna caturdaśa //
Rām, Ār, 27, 1.1 nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha /
Rām, Ār, 27, 15.2 nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān //
Rām, Ār, 28, 12.2 tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi //
Rām, Ār, 28, 13.1 adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ /
Rām, Ār, 29, 19.2 roṣam āhārayat tīvraṃ nihantuṃ samare kharam //
Rām, Ār, 32, 3.1 āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ /
Rām, Ār, 32, 3.2 kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā //
Rām, Ār, 32, 9.2 nihatāni śarais tīkṣṇais tenaikena padātinā //
Rām, Ār, 32, 24.2 kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ tvam adya kṛtyaṃ pratipattum arhasi //
Rām, Ār, 34, 8.2 nihatāni śarais tīkṣṇair mānuṣeṇa padātinā //
Rām, Ār, 34, 9.1 kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ /
Rām, Ār, 37, 5.1 nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 39, 17.1 māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati /
Rām, Ār, 41, 5.2 anena nihatā rāma rājānaḥ kāmarūpiṇā //
Rām, Ār, 41, 19.1 nihatasyāsya sattvasya jāmbūnadamayatvaci /
Rām, Ār, 41, 38.2 nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ //
Rām, Ār, 41, 48.1 yāvat pṛṣatam ekena sāyakena nihanmy aham /
Rām, Ār, 42, 21.1 nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ /
Rām, Ār, 48, 23.1 asakṛt saṃyuge yena nihatā daityadānavāḥ /
Rām, Ār, 51, 22.2 rākṣasā nihatā yena sahasrāṇi caturdaśa //
Rām, Ār, 52, 20.1 tatroṣyatāṃ janasthāne śūnye nihatarākṣase /
Rām, Ār, 55, 1.2 nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata //
Rām, Ār, 56, 16.2 taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ //
Rām, Ār, 60, 31.2 bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe //
Rām, Ār, 63, 18.3 rakṣasā nihataṃ pūrvaṃ na māṃ hantuṃ tvam arhasi //
Rām, Ār, 68, 22.2 plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati //
Rām, Ki, 8, 33.2 bahuśas tat prayuktāś ca vānarā nihatā mayā //
Rām, Ki, 9, 13.2 yāvad atra praviśyāhaṃ nihanmi samare ripum //
Rām, Ki, 10, 2.1 diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ /
Rām, Ki, 10, 13.2 biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham //
Rām, Ki, 10, 15.2 nihataś ca mayā tatra so 'suro bandhubhiḥ saha //
Rām, Ki, 12, 27.2 vālinaṃ na nihanmīti tato nāham ito vraje //
Rām, Ki, 14, 12.2 tato vetsi balenādya vālinaṃ nihataṃ mayā //
Rām, Ki, 17, 38.2 tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā //
Rām, Ki, 17, 39.2 adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā //
Rām, Ki, 17, 40.1 tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ /
Rām, Ki, 17, 41.1 sugrīvapriyakāmena yad ahaṃ nihatas tvayā /
Rām, Ki, 17, 41.2 kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe //
Rām, Ki, 17, 43.2 ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe //
Rām, Ki, 18, 1.2 paruṣaṃ vālinā rāmo nihatena vicetasā //
Rām, Ki, 18, 36.2 tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara /
Rām, Ki, 19, 6.2 yūthād iva paribhraṣṭān mṛgān nihatayūthapān //
Rām, Ki, 19, 26.1 tān atītya samāsādya bhartāraṃ nihataṃ raṇe /
Rām, Ki, 22, 25.2 vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau //
Rām, Ki, 23, 6.2 śāyitā nihatā yatra tvayaiva ripavaḥ purā //
Rām, Ki, 23, 10.2 bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam //
Rām, Ki, 23, 26.2 siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam //
Rām, Ki, 26, 18.2 tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmy aham //
Rām, Ki, 29, 49.1 eka eva raṇe vālī śareṇa nihato mayā /
Rām, Ki, 30, 4.1 na dhāraye kopam udīrṇavegaṃ nihanmi sugrīvam asatyam adya /
Rām, Ki, 34, 14.2 śaśāṅkam iva rohiṇyā nihatvā rāvaṇaṃ raṇe //
Rām, Ki, 37, 33.2 nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm //
Rām, Ki, 45, 7.1 athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ /
Rām, Ki, 56, 13.2 nihatya vālinaṃ rāmas tatas tam abhiṣecayat //
Rām, Ki, 65, 23.1 tatastvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam /
Rām, Su, 1, 3.2 mṛgāṃśca subahūn nighnan pravṛddha iva kesarī //
Rām, Su, 14, 9.2 nihatāni janasthāne śarair agniśikhopamaiḥ //
Rām, Su, 14, 10.1 kharaśca nihataḥ saṃkhye triśirāśca nipātitaḥ /
Rām, Su, 19, 25.1 janasthāne hatasthāne nihate rakṣasāṃ bale /
Rām, Su, 24, 15.2 raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate //
Rām, Su, 24, 23.1 tato nihatanāthānāṃ rākṣasīnāṃ gṛhe gṛhe /
Rām, Su, 33, 48.1 tato nihatya tarasā rāmo vālinam āhave /
Rām, Su, 34, 26.1 raudreṇa kaccid astreṇa rāmeṇa nihataṃ raṇe /
Rām, Su, 35, 57.1 kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān /
Rām, Su, 37, 44.1 nihate rākṣasendre ca saputrāmātyabāndhave /
Rām, Su, 37, 45.2 rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt //
Rām, Su, 39, 12.2 nihatya tad rāvaṇacoditaṃ balaṃ sukhaṃ gamiṣyāmi kapīśvarālayam //
Rām, Su, 40, 35.2 nihatān kiṃkarān sarvān rāvaṇāya nyavedayan //
Rām, Su, 40, 36.1 sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ /
Rām, Su, 42, 17.2 papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ //
Rām, Su, 42, 18.1 jambumāliṃ ca nihataṃ kiṃkarāṃśca mahābalān /
Rām, Su, 42, 19.1 sa roṣasaṃvartitatāmralocanaḥ prahastaputre nihate mahābale /
Rām, Su, 44, 39.1 tataḥ kapistān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān /
Rām, Su, 45, 39.1 nihatya taṃ vajrisutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam /
Rām, Su, 46, 1.1 tatastu rakṣo'dhipatir mahātmā hanūmatākṣe nihate kumāre /
Rām, Su, 46, 7.1 nihatāḥ kiṃkarāḥ sarve jambumālī ca rākṣasaḥ /
Rām, Su, 51, 39.1 sa tānnihatvā raṇacaṇḍavikramaḥ samīkṣamāṇaḥ punar eva laṅkām /
Rām, Su, 56, 98.2 nihataṃ ca mayā sainyaṃ rāvaṇāyācacakṣire //
Rām, Su, 58, 6.3 tānyahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān //
Rām, Su, 61, 9.1 pāṇibhir nihatāḥ kecit kecij jānubhir āhatāḥ /
Rām, Yu, 4, 5.2 nihatya rāvaṇaṃ sītām ānayiṣyāmi jānakīm //
Rām, Yu, 4, 10.2 abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam //
Rām, Yu, 4, 26.1 rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ /
Rām, Yu, 9, 14.1 kharo yadyativṛttastu rāmeṇa nihato raṇe /
Rām, Yu, 10, 18.2 na tvām icchāmyahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ //
Rām, Yu, 19, 25.2 eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān //
Rām, Yu, 21, 30.2 dūṣaṇo nihato yena kharaśca triśirāstathā //
Rām, Yu, 21, 31.2 virādho nihato yena kabandhaścāntakopamaḥ //
Rām, Yu, 22, 14.1 chinnaṃ te sarvato mūlaṃ darpaste nihato mayā /
Rām, Yu, 22, 25.1 jāmbavān atha jānubhyām utpatannihato yudhi /
Rām, Yu, 22, 26.1 maindaśca dvividaścobhau nihatau vānararṣabhau /
Rām, Yu, 25, 26.1 nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ /
Rām, Yu, 27, 9.2 paśya kaiścid ahobhistvaṃ rāghavaṃ nihataṃ mayā //
Rām, Yu, 32, 28.2 nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān //
Rām, Yu, 32, 29.2 nijaghnustāni rakṣāṃsi nakhair dantaiśca vegitāḥ //
Rām, Yu, 33, 20.2 nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani //
Rām, Yu, 33, 25.2 nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ //
Rām, Yu, 33, 28.1 vajramuṣṭistu maindena muṣṭinā nihato raṇe /
Rām, Yu, 33, 31.2 sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham //
Rām, Yu, 33, 44.1 nihataiḥ kuñjarair mattaistathā vānararākṣasaiḥ /
Rām, Yu, 34, 9.2 dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ //
Rām, Yu, 34, 27.1 aṅgadastu raṇe śatruṃ nihantuṃ samupasthitaḥ /
Rām, Yu, 34, 27.2 rāvaṇer nijaghānāśu sārathiṃ ca hayān api //
Rām, Yu, 35, 21.1 tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā /
Rām, Yu, 36, 15.2 so 'yaṃ mūlaharo 'narthaḥ sarveṣāṃ nihato mayā //
Rām, Yu, 36, 40.2 ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau //
Rām, Yu, 38, 1.1 bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam /
Rām, Yu, 38, 8.2 tānyadya nihate rāme vitathāni bhavanti me //
Rām, Yu, 38, 17.2 mama nāthāvanāthāyā nihatau rāmalakṣmaṇau //
Rām, Yu, 38, 20.1 nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam /
Rām, Yu, 38, 24.2 bhavanti yudhi yodhānāṃ mukhāni nihate patau //
Rām, Yu, 39, 14.1 yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau /
Rām, Yu, 39, 14.2 tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ //
Rām, Yu, 40, 27.2 nijaghnuḥ śastraviduṣaśchādayanto muhur muhuḥ //
Rām, Yu, 42, 2.2 anyonyaṃ pādapair ghorair nighnatāṃ śūlamudgaraiḥ //
Rām, Yu, 42, 36.1 dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ /
Rām, Yu, 42, 37.1 sa tu pavanasuto nihatya śatruṃ kṣatajavahāḥ saritaśca saṃvikīrya /
Rām, Yu, 43, 1.1 dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 43, 19.2 rākṣasāścāpi rakṣāṃsi nijaghnustimire tadā //
Rām, Yu, 43, 24.2 kapīnnijaghnire tatra śastraiḥ paramadāruṇaiḥ //
Rām, Yu, 44, 5.1 etānnihantum icchāmi samaraślāghino hyaham /
Rām, Yu, 44, 30.1 taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendram akampanam /
Rām, Yu, 44, 37.1 sa vīraśobhām abhajanmahākapiḥ sametya rakṣāṃsi nihatya mārutiḥ /
Rām, Yu, 46, 7.2 vānarā rākṣasāṃścāpi nijaghnur bahavo bahūn //
Rām, Yu, 46, 16.1 teṣām āpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān /
Rām, Yu, 46, 49.1 na śekuḥ samavasthātuṃ nihate vāhinīpatau /
Rām, Yu, 47, 3.1 saṃkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ /
Rām, Yu, 48, 33.2 sukhaprasuptaṃ bhuvi kumbhakarṇaṃ rakṣāṃsyudagrāṇi tadā nijaghnuḥ //
Rām, Yu, 48, 39.1 nijaghnuścāsya gātrāṇi mahākāṣṭhakaṭaṅkaraiḥ /
Rām, Yu, 48, 64.2 kumāro nihataścākṣaḥ sānuyātraḥ sakuñjaraḥ //
Rām, Yu, 51, 35.2 laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ //
Rām, Yu, 51, 46.2 nihatya rāmaṃ saha lakṣmaṇena khādāmi sarvān hariyūthamukhyān //
Rām, Yu, 54, 8.2 nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ /
Rām, Yu, 54, 22.1 śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ /
Rām, Yu, 54, 22.3 samprāpnuyāmaḥ kīrtiṃ vā nihatya śatrum āhave //
Rām, Yu, 55, 116.2 viveṣṭamāno nijaghāna vṛkṣāñ śailāñ śilā vānararākṣasāṃśca //
Rām, Yu, 56, 3.1 pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau /
Rām, Yu, 56, 4.1 bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 56, 10.2 nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ //
Rām, Yu, 57, 48.1 nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān /
Rām, Yu, 57, 49.1 nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ /
Rām, Yu, 57, 53.1 ākṣipya ca śilāsteṣāṃ nijaghnū rākṣasā harīn /
Rām, Yu, 57, 54.1 nijaghnuḥ śailaśūlāstrair bibhiduśca parasparam /
Rām, Yu, 57, 56.2 hayena ca hayaṃ kecin nijaghnur vānarā raṇe //
Rām, Yu, 57, 89.2 babhūva tasminnihate 'gryavīre narāntake vālisutena saṃkhye //
Rām, Yu, 58, 29.1 pitṛvyaṃ nihataṃ dṛṣṭvā triśirāścāpam ādade /
Rām, Yu, 59, 1.2 bhrātṝṃśca nihatān dṛṣṭvā śakratulyaparākramān //
Rām, Yu, 59, 43.1 sa rākṣasendro harisainyamadhye nāyudhyamānaṃ nijaghāna kaṃcit /
Rām, Yu, 59, 90.1 aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ /
Rām, Yu, 59, 91.2 vāyavyena tad astraṃ tu nijaghāna sa lakṣmaṇaḥ //
Rām, Yu, 60, 44.2 kathaṃ nu śakyo yudhi naṣṭadeho nihantum adyendrajid udyatāstraḥ //
Rām, Yu, 61, 6.1 etasminnihate sainye vānarāṇāṃ tarasvinām /
Rām, Yu, 66, 14.2 ye tvayā nihatāḥ śūrāḥ saha taistvaṃ sameṣyasi //
Rām, Yu, 66, 18.2 triśirā dūṣaṇaścāpi daṇḍake nihatā mayā //
Rām, Yu, 66, 33.1 tacchūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā /
Rām, Yu, 66, 34.1 tad dṛṣṭvā nihataṃ śūlaṃ makarākṣo niśācaraḥ /
Rām, Yu, 66, 38.1 daśarathanṛpaputrabāṇavegai rajanicaraṃ nihataṃ kharātmajaṃ tam /
Rām, Yu, 67, 35.1 tena viddhāśca harayo nihatāśca gatāsavaḥ /
Rām, Yu, 67, 40.2 rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ //
Rām, Yu, 68, 28.2 śitadhāreṇa khaḍgena nijaghānendrajit svayam //
Rām, Yu, 73, 11.2 abhijaghnur nijaghnuśca samare rākṣasarṣabhān //
Rām, Yu, 74, 5.2 nihanti samare śatrūn badhnāti ca śarottamaiḥ //
Rām, Yu, 75, 20.2 gṛdhrāśca nipatantu tvāṃ gatāsuṃ nihataṃ mayā //
Rām, Yu, 75, 22.2 hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā //
Rām, Yu, 76, 34.1 atha samarapariśramaṃ nihantuṃ samaramukheṣvajitasya lakṣmaṇasya /
Rām, Yu, 77, 9.1 prahasto nihato vīro nikumbhaśca mahābalaḥ /
Rām, Yu, 77, 11.1 etānnihatyātibalān bahūn rākṣasasattamān /
Rām, Yu, 77, 13.2 ghṛṇām apāsya rāmārthe nihanyāṃ bhrātur ātmajam //
Rām, Yu, 77, 18.1 nighnantam ṛkṣādhipatiṃ rākṣasāste mahābalāḥ /
Rām, Yu, 77, 19.2 jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm //
Rām, Yu, 77, 31.1 nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ /
Rām, Yu, 77, 36.1 te nihatya hayāṃstasya pramathya ca mahāratham /
Rām, Yu, 78, 36.2 hṛṣyanto nihate tasmin devā vṛtravadhe yathā //
Rām, Yu, 78, 46.2 jagāma nihate tasmin rākṣase pāpakarmaṇi //
Rām, Yu, 79, 8.2 balenāvṛtya mahatā nihaniṣyāmi durjayam //
Rām, Yu, 80, 43.2 krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ //
Rām, Yu, 80, 48.1 nirāśā nihate putre dattvā śrāddham acetanā /
Rām, Yu, 81, 5.2 bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ //
Rām, Yu, 81, 27.1 divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān /
Rām, Yu, 81, 35.1 nihatya tāṃ rākṣasavāhinīṃ tu rāmastadā śakrasamo mahātmā /
Rām, Yu, 82, 3.1 nihatāni śaraistīkṣṇaistaptakāñcanabhūṣaṇaiḥ /
Rām, Yu, 82, 14.2 nihatāni janasthāne śarair agniśikhopamaiḥ //
Rām, Yu, 82, 15.1 kharaśca nihataḥ saṃkhye dūṣaṇastriśirāstathā /
Rām, Yu, 86, 1.1 mahodare tu nihate mahāpārśvo mahābalaḥ /
Rām, Yu, 87, 1.2 tasmiṃśca nihate vīre virūpākṣe mahābale //
Rām, Yu, 87, 3.1 nihatānām amātyānāṃ ruddhasya nagarasya ca /
Rām, Yu, 87, 38.1 nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ /
Rām, Yu, 87, 47.1 tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 88, 48.2 sugrīvaśca kṛto rājye nihatvā vālinaṃ raṇe //
Rām, Yu, 89, 6.1 bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā /
Rām, Yu, 89, 7.2 bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu //
Rām, Yu, 89, 8.2 yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ //
Rām, Yu, 91, 19.1 rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe /
Rām, Yu, 91, 19.2 tvāṃ nihatya raṇaślāghin karomi tarasā samam //
Rām, Yu, 91, 20.1 tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava /
Rām, Yu, 92, 6.2 nijaghānorasi kruddho rāghavasya mahātmanaḥ //
Rām, Yu, 96, 26.1 mārīco nihato yaistu kharo yaistu sudūṣaṇaḥ /
Rām, Yu, 97, 29.2 rāvaṇe nihate raudre sarvalokabhayaṃkare //
Rām, Yu, 97, 33.1 sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe rarāja /
Rām, Yu, 98, 1.1 rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā /
Rām, Yu, 98, 6.2 rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam //
Rām, Yu, 98, 11.1 evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi /
Rām, Yu, 101, 5.2 nihato rāvaṇo devi lakṣmaṇasya nayena ca //
Rām, Yu, 105, 27.1 nihato rāvaṇo rāma prahṛṣṭo divam ākrama /
Rām, Yu, 111, 5.1 tava hetor viśālākṣi rāvaṇo nihato mayā /
Rām, Yu, 111, 5.2 kumbhakarṇo 'tra nihataḥ prahastaśca niśācaraḥ //
Rām, Yu, 111, 6.1 lakṣmaṇenendrajiccātra rāvaṇir nihato raṇe /
Rām, Yu, 111, 7.1 akampanaśca nihato balino 'nye ca rākṣasāḥ /
Rām, Yu, 111, 18.2 atra yojanabāhuśca kabandho nihato mayā //
Rām, Yu, 111, 20.1 kharaśca nihataḥ saṃkhye dūṣaṇaśca nipātitaḥ /
Rām, Yu, 111, 25.1 asmin deśe mahākāyo virādho nihato mayā //
Rām, Yu, 112, 13.2 yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ //
Rām, Yu, 113, 35.1 nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm /
Rām, Utt, 1, 16.2 akampanaśca durdharṣo nihatāste niśācarāḥ //
Rām, Utt, 6, 9.1 nāhaṃ tānnihaniṣyāmi avadhyā mama te 'surāḥ /
Rām, Utt, 6, 9.2 kiṃ tu mantraṃ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 6, 27.2 mantraṃ tu vaḥ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 7, 22.1 rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ /
Rām, Utt, 7, 41.1 mālinaṃ nihataṃ dṛṣṭvā sumālī mālyavān api /
Rām, Utt, 8, 7.2 so 'haṃ vo nihaniṣyāmi rasātalagatān api //
Rām, Utt, 8, 23.1 ye tvayā nihatāste vai paulastyā nāma rākṣasāḥ /
Rām, Utt, 11, 16.1 nihatya tāṃstu samare viṣṇunā prabhaviṣṇunā /
Rām, Utt, 13, 19.1 dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ /
Rām, Utt, 15, 4.1 tataḥ prahastena tadā sahasraṃ nihataṃ raṇe /
Rām, Utt, 15, 24.1 tatastau rāma nighnantāvanyonyaṃ paramāhave /
Rām, Utt, 17, 29.1 pūrvaṃ krodhahataḥ śatrur yayāsau nihatastvayā /
Rām, Utt, 22, 21.2 muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum //
Rām, Utt, 22, 24.1 muñca māṃ sādhu dharmajña yāvad enaṃ nihanmyaham /
Rām, Utt, 22, 26.2 abravīt tatra taṃ mṛtyumayam enaṃ nihanmyaham //
Rām, Utt, 23, 34.2 mahodareṇa nihatāḥ patitāḥ pṛthivītale //
Rām, Utt, 24, 22.1 tatra me nihato bhartā garīyāñjīvitād api /
Rām, Utt, 24, 24.2 taṃ nihatya raṇe rājan svayam eva na lajjase //
Rām, Utt, 24, 27.3 tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ //
Rām, Utt, 24, 35.1 sa tatra kārayāmāsa rājyaṃ nihatakaṇṭakam /
Rām, Utt, 25, 27.1 nihatya rākṣasaśreṣṭhān amātyāṃstava saṃmatān /
Rām, Utt, 27, 17.1 anihatya ripuṃ viṣṇur na hi pratinivartate /
Rām, Utt, 27, 42.1 taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasāste samantataḥ /
Rām, Utt, 28, 39.2 nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale //
Rām, Utt, 28, 42.2 tridaśān samare nighnañśakram evābhyavartata //
Rām, Utt, 29, 5.1 sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe /
Rām, Utt, 32, 30.2 nihatyāsmāṃstato yuddham arjunenopayāsyasi //
Rām, Utt, 35, 43.2 śrutvendrovāca mā bhaiṣīr ayam enaṃ nihanmyaham //
Rām, Utt, 39, 2.2 pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam //
Rām, Utt, 40, 5.2 nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam //
Rām, Utt, 49, 5.2 nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate //
Rām, Utt, 61, 5.1 ṛṣayo 'pyadya pāpātmanmayā tvāṃ nihataṃ raṇe /
Rām, Utt, 61, 38.1 ekeṣupātena bhayaṃ nihatya lokatrayasyāsya raghupravīraḥ /
Rām, Utt, 71, 2.2 akarot tatra mandātmā rājyaṃ nihatakaṇṭakam //
Rām, Utt, 78, 14.2 nighnanmṛgasahasrāṇi taṃ deśam upacakrame //
Rām, Utt, 90, 17.2 nihatya gandharvasutān dve pure vibhajiṣyataḥ //
Saundarānanda
SaundĀ, 4, 14.2 niśvāsavātena ca darpaṇasya cikitsayitvā nijaghāna nandaḥ //
SaundĀ, 5, 22.2 sarvāsvavasthāsviha vartamānaṃ sarvābhisāreṇa nihanti mṛtyuḥ //
SaundĀ, 9, 18.2 yamekabāṇena nijaghnivān jarāḥ kramāgatā rūpamivottamaṃ jarā //
SaundĀ, 16, 36.1 prajñā tvaśeṣeṇa nihanti doṣāṃstīradrumān prāvṛṣi nimnageva /
Agnipurāṇa
AgniPur, 4, 18.2 pitaraṃ nihataṃ dṛṣṭvā pitṛnāśābhimarṣitaḥ //
AgniPur, 8, 9.2 pūrvādau māsamāyāntu māsādūrdhvaṃ nihanmi tān //
AgniPur, 11, 9.2 rāmo duṣṭānnihatyājau śiṣṭān saṃpālya mānavaḥ //
AgniPur, 13, 13.2 muniveṣāḥ sthitāḥ sarve nihatya bakarākṣasam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 53.2 uṣṇam uṣṇārtam uṣṇe ca yuktaṃ coṣṇair nihanti tat //
AHS, Sū., 5, 68.1 tadguṇā vāruṇī hṛdyā laghus tīkṣṇā nihanti ca /
AHS, Sū., 6, 116.2 nihanty anilapittāsratiktāsyatvamadātyayān //
AHS, Sū., 7, 42.2 bhṛṣṭā varāhavasayā saiva sadyo nihanty asūn //
AHS, Sū., 8, 19.1 nihanyād api caiteṣāṃ vibhramaḥ sahasāturam /
AHS, Sū., 14, 27.1 saktubhiḥ ṣoḍaśaguṇair yuktaṃ pītaṃ nihanti tat /
AHS, Sū., 15, 15.2 nihanti kaphapittakuṣṭhajvarān viṣaṃ vamim arocakaṃ kāmalām //
AHS, Sū., 30, 39.4 rogān nihanyād acireṇa ghorān sa dhīmatā samyag anuprayuktaḥ //
AHS, Śār., 4, 11.1 ekādhovadano madhye kaṭyāḥ sadyo nihantyasūn /
AHS, Śār., 4, 52.2 aṣṭau ca mātṛkāḥ sadyo nighnantyekānnaviṃśatiḥ //
AHS, Śār., 5, 71.2 jvaro nihanti balavān gambhīro dairgharātrikaḥ //
AHS, Nidānasthāna, 16, 18.1 raktamārgaṃ nihatyāśu śākhāsaṃdhiṣu mārutaḥ /
AHS, Cikitsitasthāna, 1, 91.1 ghṛtam āśu nihanti sādhitaṃ jvaram agniṃ viṣamaṃ halīmakam /
AHS, Cikitsitasthāna, 3, 69.1 niṣṭhyūtānte guḍayutaṃ koṣṇaṃ dhūmo nihanti saḥ /
AHS, Cikitsitasthāna, 3, 116.2 khajenāmathya ca sthāpyaṃ tan nihantyupayojitam //
AHS, Cikitsitasthāna, 4, 54.2 hiṅgupādair ghṛtaprasthaṃ pītam āśu nihanti tat //
AHS, Cikitsitasthāna, 5, 54.2 bhāgavṛddhaṃ kramāccūrṇaṃ nihanti samaśarkaram //
AHS, Cikitsitasthāna, 7, 7.2 yaugikaṃ vidhivad yuktaṃ madyam eva nihanti tān //
AHS, Cikitsitasthāna, 8, 67.1 pakṣāt sa śīlito 'riṣṭaḥ karotyagniṃ nihanti ca /
AHS, Cikitsitasthāna, 14, 12.1 dāḍimān mūlakāt kolāt pacet sarpir nihanti tat /
AHS, Cikitsitasthāna, 14, 35.2 prathamakavaḍabhojyaḥ sarpiṣā samprayukto janayati jaṭharāgniṃ vātagulmaṃ nihanti //
AHS, Cikitsitasthāna, 17, 16.1 prasthārdhaṃ ca hime kṣaudrāt tan nihantyupayojitam /
AHS, Cikitsitasthāna, 17, 39.2 śophaṃ tridoṣaṃ cirajaṃ pravṛddhaṃ nighnanti bhūnimbamahauṣadhe ca //
AHS, Cikitsitasthāna, 19, 30.2 ṣaḍrātrayogena nihanti caitaddhṛdvastiśūlaṃ viṣamajvaraṃ ca //
AHS, Cikitsitasthāna, 19, 42.2 gavāmbupītaṃ vaṭakīkṛtaṃ tathā nihanti kuṣṭhāni sudāruṇānyapi //
AHS, Cikitsitasthāna, 19, 46.2 sāyomalā sāmalakā satailā kuṣṭhāni kṛcchrāṇi nihanti līḍhā //
AHS, Kalpasiddhisthāna, 4, 16.2 sagulmamūtragrahakāmalādīn sarvāmayān pittakṛtānnihanti //
AHS, Utt., 5, 12.2 grahān sarvān nihantyāśu viśeṣād āsurān grahān //
AHS, Utt., 7, 27.2 vātapittodbhavaṃ kṣipram apasmāraṃ nihanti tat //
AHS, Utt., 18, 10.1 nihanti śūladāhoṣāḥ kevalaṃ kṣaudram eva vā /
AHS, Utt., 18, 24.1 yaṣṭyāhvākṣīrakākolīkalkayuktaṃ nihanti tat /
AHS, Utt., 22, 97.2 kṣaudreṇa yuktaḥ kavaḍagraho 'yaṃ sarvāmayān vaktragatān nihanti //
AHS, Utt., 22, 104.2 pītaḥ kaṣāyo madhunā nihanti mukhe sthitaścāsyagadān aśeṣān //
AHS, Utt., 32, 26.1 tad abhyaṅgān nihantyāśu nīlikāvyaṅgadūṣikān /
Bhallaṭaśataka
BhallŚ, 1, 64.2 kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat //
Bodhicaryāvatāra
BoCA, 4, 36.1 tasmān na tāvadahamatra dhuraṃ kṣipāmi yāvan na śatrava ime nihatāḥ samakṣam /
BoCA, 4, 36.2 khalpe'pi tāvadapakāriṇi baddharoṣā mānonnatās tam anihatya na yānti nidrām //
BoCA, 4, 37.1 prakṛtimaraṇaduḥkhitāndhakārān raṇaśirasi praśamaṃ nihantumugrāḥ /
BoCA, 6, 7.2 daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām //
BoCA, 6, 36.2 nighnanti kecid ātmānam apuṇyācaraṇena ca //
BoCA, 7, 59.2 ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti //
BoCA, 8, 106.2 ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt //
BoCA, 8, 169.1 kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te /
BoCA, 8, 172.2 nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran //
BoCA, 10, 55.2 tāvanmama sthitir bhūyāj jagadduḥkhāni nighnataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 82.2 prajābhis tac ca na mṛṣā mayā hi nihataḥ pitā //
BKŚS, 8, 40.2 nighnanto ghātayantaś ca na tṛptim alabhāmahi //
BKŚS, 8, 52.2 kiyanto vātahariṇā yuṣmābhir nihatā iti //
BKŚS, 10, 204.2 tasyās tā eva nighnanti nidrām iti na badhyate //
BKŚS, 15, 92.1 tasyāḥ puro nihatyainaṃ yāsau mām avamanyate /
BKŚS, 15, 93.1 idānīṃ nihato 'sīti sā bhrātaram abhāṣata /
BKŚS, 18, 474.1 tasmān nihantu mām eṣa varākaḥ priyajīvitaḥ /
BKŚS, 18, 478.1 sacchāge nihate hyasmiñ jīvitāḥ syuś caturdaśa /
BKŚS, 19, 7.2 vadatā nihato 'sīti vimuktaḥ śikhipicchakaḥ //
BKŚS, 20, 32.2 na taṃ tatra nihanmi sma bhīṣaṇāraṭiśaṅkitaḥ //
BKŚS, 22, 247.1 tatra kāpālikaḥ kaścin nihanyād api māṃ balī /
Daśakumāracarita
DKCar, 1, 1, 32.1 niśitaśaranikaraśakalīkṛtāpi sā paśupatiśāsanasyāvandhyatayā sūtaṃ nihatya rathasthaṃ rājānaṃ mūrchitamakārṣīt //
DKCar, 1, 1, 42.1 tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam iti mahīpatirakathayat //
DKCar, 1, 1, 72.2 kesariṇā kariṇaṃ nihatya kutracid agāmi /
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 4, 19.5 ahamekāntaniketane muṣṭijānupādāghātaistaṃ rabhasānnihatya punarapi vayasyāmiṣeṇa bhavatīm anu niḥśaṅkaṃ nirgamiṣyāmi /
DKCar, 1, 4, 24.3 niyuddharabhasavikalālaṅkāraṃ pūrvavanmelayitvā bhayakampitāṃ natāṅgīmupalālayanmandirāṅgaṇamupetaḥ sādhvasakampita ivoccairakūjamaham hā bālacandrikādhiṣṭhitena ghorākāreṇa yakṣeṇa dāruvarmā nihanyate /
DKCar, 1, 4, 25.2 tadasau svakīyena karmaṇā nihataḥ /
DKCar, 2, 2, 336.1 niṣpatataśca me nigaḍanāya prasāryamāṇapāṇestasya pādenorasi nihatya patitasya tasyaivāsidhenvā śiro nyakṛntam //
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
DKCar, 2, 2, 357.1 atha niśīthe bhūya eva vāyunighnaḥ nihatya kāntakaṃ nṛpatiduhitrā rameya iti raṃhasā pareṇa rājapathamabhyapatat //
DKCar, 2, 9, 17.0 prāpya cojjayinīṃ tadaiva sahāyabhūtaistaiḥ kumāraiḥ parimitena rājavāhanenātibalavānapi mālaveśo mānasāraḥ kṣaṇena parājigye nihataśca //
Harivaṃśa
HV, 3, 100.2 indraṃ putro nihantā te garbhe cec charadāṃ śatam //
HV, 6, 2.1 sukham edhanti bahavo yasmiṃs tu nihate śubhe /
HV, 6, 4.1 tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm /
HV, 9, 75.1 nihatya taṃ mahākāyaṃ balenodakarākṣasam /
HV, 10, 37.2 hehayān nijaghānāśu kruddho rudraḥ paśūn iva /
HV, 15, 30.3 kimarthaṃ caiva bhavatā nihatas tad bravīhi me //
HV, 21, 23.2 nihatya dānavān sarvān ājahāra rajiḥ prabhuḥ //
HV, 23, 131.1 yauvanāśvena samare kṛcchreṇa nihato balī /
HV, 26, 10.1 nihatya rukmakavacaḥ śataṃ kavacināṃ raṇe /
HV, 28, 16.2 nihatya maṇiratnaṃ tam ādāya bilam āviśat //
HV, 28, 21.2 ṛkṣena nihato dṛṣṭaḥ pādair ṛkṣasya sūcitaḥ //
HV, 30, 17.1 yena te nihatā daityāḥ saṃgrāme tārakāmaye /
Harṣacarita
Harṣacarita, 1, 36.1 nihantyeṣa parastāt //
Kirātārjunīya
Kir, 1, 13.2 gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam //
Kir, 3, 41.2 tejasvitāyā vijayaikavṛtter nighnan priyaṃ prāṇam ivābhimānam //
Kir, 5, 36.2 baddhāṃ baddhāṃ bhittiśaṅkām amuṣmin nāvānāvān mātariśvā nihanti //
Kir, 6, 28.2 na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ //
Kir, 12, 38.1 nihate viḍambitakirātanṛpativapuṣā ripau mayā /
Kir, 13, 46.2 nighnataḥ paranibarhitaṃ mṛgaṃ vrīḍitavyam api te sacetasaḥ //
Kir, 14, 14.2 jighāṃsur asmān nihato mayā mṛgo vratābhirakṣā hi satām alaṃkriyā //
Kir, 14, 60.2 amuṣya māyāvihataṃ nihanti naḥ pratīpam āgatya kimu svam āyudham //
Kir, 17, 26.1 nijaghnire tasya hareṣujālaiḥ patanti vṛndāni śilīmukhānām /
Kāvyālaṃkāra
KāvyAl, 2, 54.1 kvacidagre prasaratā kvacid āpatya nighnatā /
Kūrmapurāṇa
KūPur, 1, 11, 53.2 saṃsāratāpānakhilān nihantīśvarasaṃśrayā //
KūPur, 1, 14, 61.2 nihatya muṣṭinā dantān pūṣṇaścaivamapātayat //
KūPur, 1, 15, 213.2 yataḥ pradhānapūruṣau nihanti yākhilaṃ jagat //
KūPur, 1, 34, 5.1 nihatya kauravān sarvān bhrātṛbhiḥ saha pārthivaḥ /
KūPur, 1, 34, 13.1 nihatā bahavo yuddhe puṃso niraparādhinaḥ /
KūPur, 1, 49, 34.2 purandarāya trailokyaṃ dattaṃ nihatakaṇṭakam //
KūPur, 1, 49, 40.2 nihanti sakalaṃ cānte vaiṣṇavī paramā tanuḥ //
KūPur, 2, 4, 23.1 tṛtīyā mahatī śaktirnihanti sakalaṃ jagat /
KūPur, 2, 31, 88.1 nihatya viṣṇupuruṣaṃ sārdhaṃ pramathapuṅgavaiḥ /
KūPur, 2, 32, 48.1 nihatya brāhmaṇīṃ viprastvaṣṭavarṣaṃ vrataṃ caret /
KūPur, 2, 33, 62.1 udbandhanādinihataṃ saṃspṛśya brāhmaṇaḥ kvacit /
Liṅgapurāṇa
LiPur, 1, 9, 65.2 tamo nihatya puruṣaḥ paśyati hyātmanīśvaram //
LiPur, 1, 21, 83.1 tvāṃ prasādya purāsmābhir dviṣanto nihatā yudhi /
LiPur, 1, 30, 19.1 tataḥ sadāśivaḥ svayaṃ dvijaṃ nihantumāgatam /
LiPur, 1, 30, 19.2 nihantumantakaṃ smayan smarāriyajñahā haraḥ //
LiPur, 1, 35, 12.2 papāta bhūmau nihato vajreṇa dvijapuṅgavaḥ //
LiPur, 1, 64, 31.2 kulaṃ vasiṣṭhasya samastamapyaho nihantumārye kathamudyatā vada //
LiPur, 1, 68, 30.2 nihatya rukmakavaco vīrān kavacino raṇe //
LiPur, 1, 69, 46.1 jāte rāme 'tha nihate ṣaḍgarbhe cātidakṣiṇe /
LiPur, 1, 69, 63.1 kaṃso'pi nihatastena kṛṣṇenākliṣṭakarmaṇā /
LiPur, 1, 69, 63.2 nihatā bahavaścānye devabrāhmaṇaghātinaḥ //
LiPur, 1, 71, 8.1 nihate tārake daitye tāraputre sabāndhave /
LiPur, 1, 72, 57.2 jagāma rudrasya puraṃ nihantuṃ yathoragāṃstatra tu vainateyaḥ //
LiPur, 1, 72, 71.1 taṃ devamīśaṃ tripuraṃ nihantuṃ tadā tu devendraraviprakāśāḥ /
LiPur, 1, 72, 75.2 jagāma yogī tripuraṃ nihantuṃ vimānamāruhya yathā mahendraḥ //
LiPur, 1, 78, 4.1 jantubhir miśritā hyāpaḥ sūkṣmābhistānnihatya tu /
LiPur, 1, 78, 14.1 śivālaye nihatyaikamapi tatsakalaṃ labhet /
LiPur, 1, 91, 33.1 divā vā yadi vā rātrau pratyakṣaṃ yo nihanyate /
LiPur, 1, 92, 80.1 vyāghrarūpaṃ samāsthāya nihato darpito balī /
LiPur, 1, 92, 82.1 strīvadhyau darpitau dṛṣṭvā tvayaiva nihatau raṇe /
LiPur, 1, 92, 96.1 nihato himavatputri jambūkeśastato hyaham /
LiPur, 1, 95, 13.2 nijaghnurdevadevasya bhṛtyaṃ prahrādamavyayam //
LiPur, 1, 95, 17.1 tato nihatya taṃ daityaṃ sabāndhavamaghāpahaḥ /
LiPur, 1, 95, 25.2 devānāṃ devarakṣārthaṃ nihatya ditijeśvaram //
LiPur, 1, 96, 23.2 yadartham avatāro'yaṃ nihataḥ so'pi keśava //
LiPur, 1, 97, 36.2 na cacāla na sasmāra nihatānbāndhavānyudhi //
LiPur, 1, 98, 16.1 tasmāttena nihantavyā nānyaiḥ śastraśatairapi /
LiPur, 1, 98, 19.1 labdhvā rathāṅgaṃ tenaiva nihatya ca mahāsurān /
LiPur, 1, 100, 17.1 nihatya muṣṭinā dantān pūṣṇaścaivaṃ nyapātayat /
LiPur, 1, 100, 27.1 nihatya gadayā viṣṇuṃ tāḍayāmāsa mūrdhani /
LiPur, 1, 106, 7.2 nihatya dārukaṃ daityaṃ strīvadhyaṃ trātumarhasi //
LiPur, 1, 107, 41.2 svadehaṃ taṃ nihatyāśu śivalokaṃ sa gacchati //
LiPur, 1, 107, 43.2 nihatya tvāṃ śivāstreṇa tyajāmyetatkalevaram //
LiPur, 2, 5, 42.1 vaiṣṇavānpālayiṣyāmi nihaniṣyāmi śātravān /
LiPur, 2, 5, 44.2 nihaniṣyati te nityamityuktvāntaradhīyata //
LiPur, 2, 8, 25.1 nihatā sā ca pāpena vṛṣalī gatamaṅgalā /
LiPur, 2, 8, 25.2 tatastasyāstadā tasya bhrātṛbhirnihataḥ pitā //
LiPur, 2, 50, 49.1 sa ātmānaṃ nihatyaiva svakulaṃ nāśayet kudhīḥ /
LiPur, 2, 51, 16.1 nihatya cāprayatnena gatavānvigatajvaraḥ /
Matsyapurāṇa
MPur, 20, 10.2 vyāghreṇa nihatā dhenurvatso 'yaṃ pratigṛhyatām //
MPur, 22, 60.1 nihatya namuciṃ śakrastapasā svargamāptavān /
MPur, 25, 10.2 tatra devā nijaghnur dānavānyudhi saṃgatān //
MPur, 25, 12.1 asurāstu nijaghnuryānsurānsamaramūrdhani /
MPur, 44, 26.1 nihatya rukmakavacaḥ parānkavacadhāriṇaḥ /
MPur, 47, 49.1 indreṇaiva tu vikramya nihatastārakāmaye /
MPur, 47, 50.1 nihatā dānavāḥ sarve trailokye tryambakeṇa tu /
MPur, 47, 72.2 balirbaddho hato jambho nihataśca virocanaḥ //
MPur, 47, 73.2 taistairupāyairbhūyiṣṭhaṃ nihatā vaḥ pradhānataḥ //
MPur, 92, 17.3 suhṛcchakrasya nihatā yena daityāḥ sahasraśaḥ //
MPur, 103, 6.1 rājāno nihatāḥ sarve ye cānye śūramāninaḥ /
MPur, 129, 33.1 purāṇyekaprahāreṇa śatāni nihaniṣyati /
MPur, 135, 56.1 sa vajranihato daityo vajrasaṃhananopamaḥ /
MPur, 135, 64.2 mayena māyānihatāstārakākhyena ceṣubhiḥ /
MPur, 136, 50.2 nihatā nihatā yatra kṣiptā jīvanti dānavāḥ //
MPur, 136, 50.2 nihatā nihatā yatra kṣiptā jīvanti dānavāḥ //
MPur, 137, 15.1 nihatānnihatāndaityān ājīvayati daivataiḥ /
MPur, 137, 15.1 nihatānnihatāndaityān ājīvayati daivataiḥ /
MPur, 137, 21.1 yudhyatāṃ nighnatāṃ śatrūnbhītānāṃ ca draviṣyatām /
MPur, 137, 33.2 sa rathavaragato bhavaḥ samartho hyudadhimagāttripuraṃ punarnihantum //
MPur, 138, 1.2 maghavā tu nihantuṃ tānasurānamareśvaraḥ /
MPur, 139, 25.1 tamāṃsi naiśāni drutaṃ nihatya jyotsnāvitānena jagadvitatya /
MPur, 140, 7.2 nijaghnuḥ parvataghnāya ghanā iva tapātyaye //
MPur, 140, 37.1 vidyunmālini nihate siddhacāraṇakiṃnarāḥ /
MPur, 144, 53.2 sa tadā taiḥ parivṛto mlecchānsarvān nijaghnivān //
MPur, 144, 61.2 nijaghne sarvabhūtāni mānuṣāṇyeva sarvaśaḥ //
MPur, 146, 11.1 sa saptadivaso bālo nijaghne tārakāsuram /
MPur, 146, 24.2 nihatā viṣṇunā saṃkhye śeṣāścendreṇa dānavāḥ //
MPur, 146, 25.1 tato nihataputrābhūdditir varamayācata /
MPur, 150, 19.2 nihatyātha gadāṃ daṇḍastato grasanamūrdhani //
MPur, 150, 30.2 tatastāṃ nihatāṃ dṛṣṭvā ghorāṃ kiṃkaravāhinīm //
MPur, 150, 39.1 tamālokya yamaḥ śrāntaṃ nihatāṃ ca svavāhinīm /
MPur, 150, 46.1 tato muṣṭibhiranyonyaṃ nirdayau tau nijaghnatuḥ /
MPur, 150, 76.1 jambhaṃ tu nihataṃ matvā kujambho bhairavasvanaḥ /
MPur, 150, 162.2 bhavatā mohitenājau nihatā bhūrivikramāḥ //
MPur, 150, 221.2 nijaghnurvividhairastraiste tam āyāntam āhave //
MPur, 153, 69.2 gajaṃ taṃ nihataṃ dṛṣṭvā nimiṃ cāpi parāṅmukham //
MPur, 154, 50.1 tārakasya nihantā sa bhāskarābho bhaviṣyati /
MPur, 160, 15.2 kumārasya vyathā nābhūddaityāstranihatasya tu //
MPur, 161, 33.2 avadhyamamarendrāṇāṃ dānavendraṃ nihanmyaham //
MPur, 163, 94.3 tadoṃkārasahāyena vidārya nihato yudhi //
Nāṭyaśāstra
NāṭŚ, 1, 55.2 tatastasmindhvajamahe nihatāsuradānave //
NāṭŚ, 1, 71.1 nihateṣu ca sarveṣu vighneṣu saha dānavaiḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 90.2 ahṇā rātryā ca yāñ jantūn nihanty ajñānato yatiḥ /
Suśrutasaṃhitā
Su, Sū., 11, 31.3 sa dhīmatā samyaganuprayukto rogānnihanyādacireṇa ghorān //
Su, Sū., 23, 16.2 nihantyauṣadhavīryāṇi mantrān duṣṭagraho yathā //
Su, Sū., 38, 23.2 nihanyāddīpano gulmaśūlaghnaścāmapācanaḥ //
Su, Sū., 38, 25.1 elādiko vātakaphau nihanyādviṣam eva ca /
Su, Sū., 38, 42.2 viṣopaśamano dāhaṃ nihantyābhyantaraṃ tathā //
Su, Sū., 38, 59.2 nihanyāddīpanaṃ gulmapīnasāgnyalpatām api //
Su, Sū., 45, 142.1 tadyuktaṃ vividhair yogair nihanyādāmayān bahūn /
Su, Sū., 45, 144.2 uṣṇārtamuṣṇair uṣṇe vā tannihanti yathā viṣam //
Su, Sū., 46, 243.2 teṣāṃ tu puṣpaṃ kaphapittahantṛ phalaṃ nihanyāt kaphamārutau ca //
Su, Sū., 46, 509.2 trayametannihantyāśu bahūnvyādhīnkaroti vā //
Su, Sū., 46, 510.2 taddhyasya śaityena nihanti pittam ākledibhāvācca nayatyadhastāt //
Su, Sū., 46, 513.2 bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti //
Su, Śār., 6, 30.2 pārśvābhighātitamapīha nihanti marma tasmāddhi marmasadanaṃ parivarjanīyam //
Su, Cik., 9, 16.2 pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitrameko nihanti //
Su, Cik., 9, 20.2 abhyantaraṃ māsamimaṃ prayogaṃ prayojayecchvitramatho nihanti //
Su, Cik., 13, 16.1 na so 'sti rogo yaṃ cāpi nihanyānna śilājatu /
Su, Cik., 17, 12.2 prasthaṃ vipakvaṃ pariṣecanena paittīrnihanyāttu visarpanāḍīḥ //
Su, Cik., 17, 13.1 visphoṭaduṣṭavraṇaśīrṣarogān pākaṃ tathāsyasya nihanti pānāt /
Su, Cik., 17, 39.2 cūrṇīkṛtair atha vimiśritamebhir eva tailaṃ prayuktamacireṇa gatiṃ nihanti //
Su, Cik., 17, 42.1 syānmārkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃś ca /
Su, Cik., 18, 3.2 rakṣedbalaṃ cāpi narasya nityaṃ tadrakṣitaṃ vyādhibalaṃ nihanti //
Su, Cik., 19, 48.1 upadaṃśaṃ nihantyeṣa vṛkṣamindrāśaniryathā /
Su, Cik., 40, 8.2 tena hi pratilomena dṛṣṭistatra nihanyate //
Su, Ka., 1, 5.1 viṣair nihanyurnipuṇaṃ nṛpatiṃ duṣṭacetasaḥ /
Su, Ka., 5, 68.1 eṣo 'gadastārkṣya iti pradiṣṭo viṣaṃ nihanyād api takṣakasya /
Su, Ka., 5, 78.1 eṣo 'gadaḥ kṣaudrayuto nihanti viśeṣato maṇḍalināṃ viṣāṇi /
Su, Ka., 5, 79.1 karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti /
Su, Ka., 5, 80.1 purīṣamūtrānilagarbhasaṅgānnihanti vartyañjananābhilepaiḥ /
Su, Ka., 5, 81.2 salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṃ nihanti //
Su, Ka., 7, 53.1 nihanti viṣamālarkaṃ meghavṛndamivānilaḥ /
Su, Ka., 8, 83.1 yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ /
Su, Ka., 8, 83.2 ato 'dhikenāpi nihanyuranyā yāsāṃ viṣaṃ madhyamavīryamuktam //
Su, Utt., 6, 20.2 ṣaḍrātrādvai mārutottho nihanyānmithyācārāt paittikaḥ sadya eva //
Su, Utt., 11, 17.1 samātuluṅgadrava eṣa yogaḥ kaṇḍūṃ nihanyāt sakṛdañjanena /
Su, Utt., 17, 24.2 niṣevitaṃ tadyakṛdañjanena nihanti naktāndhyamasaṃśayaṃ khalu //
Su, Utt., 17, 52.2 yantreṇotpīḍito doṣo nihanyādāśu darśanam //
Su, Utt., 39, 174.2 nihanyātsaguḍaḥ pītaḥ sadyo 'nilakṛtaṃ jvaram //
Su, Utt., 39, 212.1 ghṛtaṃ plīhodaroktaṃ vā nihanyādviṣamajvaram /
Su, Utt., 40, 95.2 atīsāraṃ nihanyuśca śāliṣaṣṭikayoḥ kaṇāḥ //
Su, Utt., 40, 141.1 tāṃ kṣīramevāśu śṛtaṃ nihanti tailaṃ tilāḥ picchilabastayaśca /
Su, Utt., 44, 33.1 vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanyāt /
Su, Utt., 48, 20.2 pītastṛṣāṃ pittakṛtāṃ nihanti kṣīraṃ śṛtaṃ vāpyatha jīvanīyaiḥ //
Su, Utt., 48, 21.1 bilvāḍhakīkanyakapañcamūlīdarbheṣu siddhaṃ kaphajāṃ nihanti /
Su, Utt., 48, 23.2 kaśeruśṛṅgāṭakapadmamocabisekṣusiddhaṃ kṣatajāṃ nihanti //
Su, Utt., 48, 28.1 kṣayotthitāṃ kṣīraghṛtaṃ nihanyānmāṃsodakaṃ vā madhukodakaṃ vā /
Su, Utt., 48, 30.1 śramodbhavāṃ māṃsaraso nihanti guḍodakaṃ vāpyathavāpi manthaḥ /
Su, Utt., 48, 31.2 madyodbhavāmardhajalaṃ nihanti madyaṃ tṛṣāṃ yāpi ca madyapasya //
Su, Utt., 50, 18.1 cūrṇīkṛtaṃ saindhavamambhasāthavā nihanti hikkāṃ ca hitaṃ ca nasyataḥ /
Su, Utt., 50, 22.2 ā tṛpter vā sevyamānaṃ nihanyād ghrātaṃ hikkāmāśu mūtraṃ tvajāvyoḥ //
Su, Utt., 50, 26.2 kolāsthimajjāñjanalājacūrṇaṃ hikkā nihanyānmadhunāvalīḍham //
Su, Utt., 51, 46.1 sevyamānā nihantyeṣā śvāsānāśu sudustarān /
Su, Utt., 52, 15.2 lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṃ nihanyādacirādudīrṇam //
Su, Utt., 52, 29.1 uṣṇāśca lehāḥ kaṭukā nihanyuḥ kaphaṃ viśeṣeṇa viśoṣaṇaṃ ca /
Su, Utt., 52, 32.1 śvāsāgnisādasvarabhedabhinnānnihantyudīrṇānapi pañca kāsān /
Su, Utt., 60, 55.2 vaidyāturau nihanyuste dhruvaṃ kruddhā mahaujasaḥ //
Su, Utt., 62, 26.2 ghṛtametannihantyāśu ye cādau gaditā gadāḥ //
Su, Utt., 64, 48.2 nihanyādanilaghnena vidhinā vidhikovidaḥ //
Tantrākhyāyikā
TAkhy, 1, 147.1 nihatā anena durātmanā prajñāpūrvakaṃ te mīnāḥ //
Varāhapurāṇa
VarPur, 27, 26.2 nārāyaṇena nihatāstatra ye'nye samutthitāḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 29.2 nijaghnur nihataṃ pūrvaṃ bhagavannindanādinā //
ViPur, 1, 13, 29.2 nijaghnur nihataṃ pūrvaṃ bhagavannindanādinā //
ViPur, 1, 21, 33.1 śakraṃ putro nihantā te yadi garbhaṃ śaracchatam /
ViPur, 3, 1, 43.2 puraṃdarāya trailokyaṃ dattaṃ nihatakaṇṭakam //
ViPur, 3, 18, 28.1 nihatasya paśoryajñe svargaprāptiryadīṣyate /
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 18.1 tataśca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna //
ViPur, 4, 3, 14.1 trasadasyutaḥ sambhūtastato 'naraṇyas taṃ rāvaṇo digvijaye nijaghāna /
ViPur, 4, 4, 94.1 virādhakharadūṣaṇādīn kabandhavālinau ca nijaghāna //
ViPur, 4, 4, 99.1 śatrughnenāpy amitabalaparākramo madhuputro lavaṇo nāma rākṣaso nihato mathurā ca niveśitā //
ViPur, 4, 13, 32.1 sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum abhyudyataḥ ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca //
ViPur, 4, 13, 39.1 ṛkṣapatinihataṃ ca siṃham apyalpe bhūmibhāge dṛṣṭvā tataś ca tadratnagauravād ṛkṣasyāpi padānyanuyayau //
ViPur, 4, 13, 108.1 savanagatau hi kṣatriyavaiśyau nighnan brahmahā bhavatīty evaṃprakāraṃ dīkṣākavacaṃ praviṣṭa eva tasthau //
ViPur, 4, 14, 53.1 bhagavān yadi prasanno yathābhilaṣitaṃ dadāti tathā aprasanno 'pi nighnan divyam anupamaṃ sthānaṃ prayacchati //
ViPur, 4, 15, 1.3 avāpa nihato bhogān aprāpyān amarair api //
ViPur, 4, 15, 2.1 na layaṃ tatra tenaiva nihataḥ sa kathaṃ punaḥ /
ViPur, 4, 20, 35.1 citrāṅgadas tu bāla eva citrāṅgadenaiva gandharveṇāhave nihataḥ //
ViPur, 4, 24, 39.1 devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā taṃ nihatya svayam avanīṃ bhokṣyati //
ViPur, 5, 9, 37.1 pralambaṃ nihataṃ dṛṣṭvā balenādbhutakarmaṇā /
ViPur, 5, 14, 14.1 tuṣṭuvurnihate tasmindaitye gopā janārdanam /
ViPur, 5, 16, 18.2 keśinaṃ nihataṃ dṛṣṭvā harṣanirbharamānasaḥ //
ViPur, 5, 16, 19.2 nihato 'yaṃ tvayā keśī kleśadastridivaukasām //
ViPur, 5, 20, 18.3 mallayuddhe nihantavyau mama prāṇaharau hi tau //
ViPur, 5, 20, 35.2 nihatā yena durvṛttā dṛśyatāṃ so 'yam acyutaḥ //
ViPur, 5, 20, 68.1 cāṇūre nihate malle muṣṭike vinipātite /
ViPur, 5, 28, 27.1 balena nihataṃ śrutvā rukmiṇaṃ madhusūdanaḥ /
ViPur, 5, 29, 4.2 pravṛtto yastathā keśī te sarve nihatāstvayā //
ViPur, 5, 35, 6.2 maitreya cakruścakruśca tānnihantuṃ mahodyamam //
ViPur, 5, 37, 18.1 durvṛttā nihatā daityā bhuvo bhāro 'vatāritaḥ /
ViPur, 5, 37, 25.1 jarāsaṃdhādayo ye 'nye nihatā bhārahetavaḥ /
ViPur, 5, 37, 42.2 erakārūpibhirvajraiste nijaghnuḥ parasparam //
ViPur, 5, 37, 43.2 sahāyaṃ menire prāptaṃ te nijaghnuḥ parasparam //
ViPur, 5, 38, 13.2 dṛṣṭvā striyo nīyamānā dasyūnāṃ nihateśvarāḥ //
ViPur, 5, 38, 15.1 ayameko 'rjuno dhanvī strījanaṃ nihateśvaram /
ViPur, 5, 38, 18.3 sahasraśo 'bhyadhāvanta taṃ janaṃ nihateśvaram //
ViPur, 6, 6, 22.2 kṛṣṇājinaṃ tvaṃ kavacam ābadhyāsmān nihaṃsyasi /
Viṣṇusmṛti
ViSmṛ, 5, 73.1 ekaṃ bahūnāṃ nighnatāṃ pratyekam uktād daṇḍād dviguṇaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 262.1 cāndrāyaṇaṃ caret sarvān avakṛṣṭān nihatya tu /
Śatakatraya
ŚTr, 1, 30.2 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
ŚTr, 1, 75.2 te 'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe //
ŚTr, 2, 81.2 te tenaiva nihatya nirdayataraṃ nagnīkṛtā muṇḍitāḥ kecit pañcaśikhīkṛtāś ca jaṭilāḥ kāpālikāś cāpare //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.2 yatkokilaḥ punarayaṃ madhurairvacobhiryūnāṃ manaḥ suvadanānihitaṃ nihanti //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 28.2 yasyaivaṃ bhavati bale janapravādāḥ svalpo 'pi pravarabalaṃ nihanti rājā //
Ṭikanikayātrā, 9, 29.1 puraṃ ripor bhūmipatinihanyāc chatror aniṣṭagrahadiṭiviṣṭiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 63.2 nihanti kaphapittakuṣṭhajvarān viṣaṃ vamim arocakaṃ kāmalām //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 37.1 uddāmabhāvapiśunāmalavalguhāsavrīḍāvalokanihato madano 'pi yāsām /
BhāgPur, 1, 15, 22.2 vipraśāpavimūḍhānāṃ nighnatāṃ muṣṭibhirmithaḥ //
BhāgPur, 1, 15, 24.2 mitho nighnanti bhūtāni bhāvayanti ca yan mithaḥ //
BhāgPur, 3, 18, 14.2 āsādya tarasā daityo gadayā nyahanaddharim //
BhāgPur, 4, 14, 34.2 nijaghnurhuṃkṛtairvenaṃ hatamacyutanindayā //
BhāgPur, 4, 26, 5.2 nyahananniśitairbāṇairvaneṣu vanagocarān //
BhāgPur, 10, 3, 21.2 rājanyasaṃjñāsurakoṭiyūthapair nirvyūhyamānā nihaniṣyase camūḥ //
BhāgPur, 10, 4, 17.2 yadviśrambhādahaṃ pāpaḥ svasurnihatavāñchiśūn //
BhāgPur, 11, 4, 22.2 vādair vimohayati yajñakṛto 'tadarhān śūdrān kalau kṣitibhujo nyahaniṣyad ante //
Bhāratamañjarī
BhāMañj, 1, 15.1 samantapañcakakṣetre nihatāste mahārathāḥ /
BhāMañj, 1, 144.1 nihatya viśvakarmāṇaṃ bhavane somarakṣiṇām /
BhāMañj, 1, 856.2 pare 'hni saṃhatāḥ paurā nihataṃ dadṛśurbakam //
BhāMañj, 5, 179.1 krodho 'ntakaḥ sarvamidaṃ nihanti ya eṣa puṃsāṃ vadanādudeti /
BhāMañj, 5, 295.1 drakṣyasi kṣatriye kṣipraṃ nihatārikulastriyaḥ /
BhāMañj, 5, 400.1 mayāpi nihatā daityā jāto 'hamapi kaśyapāt /
BhāMañj, 5, 621.1 aśūrāste purā sarve nihatāḥ kṣatriyāstvayā /
BhāMañj, 6, 210.1 uttaraṃ nihataṃ dṛṣṭvā śaṅkhastasyānujaḥ krudhā /
BhāMañj, 6, 233.1 nihatya kuñjarānīkaṃ kaliṅgānāṃ prahāriṇām /
BhāMañj, 6, 249.1 haiḍambabāṇanihatā vīrāstasya padānugāḥ /
BhāMañj, 6, 274.2 eṣa svayaṃ nihanmyadya sānugaṃ śantanoḥ sutam //
BhāMañj, 6, 303.1 nihate kuñjarānīke bhīmena bhayadāyinā /
BhāMañj, 6, 369.2 mahodaraṃ maṇḍitakaṃ sunābhaṃ ca nihatya tān //
BhāMañj, 6, 388.1 tanayaṃ nihataṃ śrutvā kupitaḥ śatamanyujaḥ /
BhāMañj, 7, 34.1 sa nihatyāstrajālena vīraḥ kuruvarūthinīm /
BhāMañj, 7, 66.1 nighnanrukmarathaścedimatsyapāñcālasṛñjayān /
BhāMañj, 7, 77.1 vidrute kauravabale nihateṣvabhimāniṣu /
BhāMañj, 7, 112.1 anujau nihatau dṛṣṭvā śakuniḥ kopakampitaḥ /
BhāMañj, 7, 228.2 dhruvaṃ sa nihataḥ pāpairvīro rājīvalocanaḥ //
BhāMañj, 7, 291.2 ayodhe pātitā mohāttamevaitya nihanti yā //
BhāMañj, 7, 299.1 kāmboje nihate vīre bhajyamāne balārṇave /
BhāMañj, 7, 368.1 ghaṭotkacena nihate rākṣase jambhavikrame /
BhāMañj, 7, 403.2 nighnansāhāyyakaṃ cakre mṛtyoriva jagatkṣaye //
BhāMañj, 7, 503.1 nihatyālambiṣaṃ vīraṃ pravarāṇāṃ prahāriṇām /
BhāMañj, 7, 525.1 eko 'bhimanyurnihataḥ samāyaiḥ sarvapārthivaiḥ /
BhāMañj, 7, 553.2 ūce tvayā kṛtāśvāso nihataḥ sa jayadrathaḥ //
BhāMañj, 7, 567.2 rathādrathamabhiplutya nijaghānāśu muṣṭinā //
BhāMañj, 7, 584.1 nighnantaṃ kauravacamūṃ svayaṃ yudhi yudhiṣṭhiram /
BhāMañj, 7, 693.1 haiḍimbe nihate rājā śokatapto yudhiṣṭhiraḥ /
BhāMañj, 7, 721.1 putraṃ tu nihataṃ śrutvā dhruvameṣa na yotsyate /
BhāMañj, 7, 727.1 nighnanprabhadrakānvīrānsomakāśca prahāriṇaḥ /
BhāMañj, 7, 733.3 karoṣi kaluṣaṃ karma nihate 'pi priye sute //
BhāMañj, 7, 750.3 vyājādvibhavalubdhena śiṣyeṇa nihato guruḥ //
BhāMañj, 8, 52.1 adya śakraḥ sutaṃ dṛṣṭvā mayā nihatamarjunam /
BhāMañj, 8, 146.1 tadarthamasi kopāndho nihantuṃ kiṃ svid agrajam /
BhāMañj, 8, 156.1 avamānena nihato gururbhavati sarvathā /
BhāMañj, 8, 156.2 bhavatyātmā ca nihataḥ ślāghayā gurusaṃsadi //
BhāMañj, 8, 200.1 vaikartanena nihate brahmāstre śākramarjunaḥ /
BhāMañj, 8, 207.1 bahubhirnihato bālaḥ saubhadraḥ kiṃ nu vismṛtaḥ /
BhāMañj, 9, 36.1 khaḍgahastastataḥ śalyo nighnansyandanakuñjarān /
BhāMañj, 9, 61.1 atha niḥśeṣite sainye śrānto nihatavāhanaḥ /
BhāMañj, 9, 63.1 dhṛṣṭadyumnasya vacasā māṃ nihantuṃ samudyate /
BhāMañj, 10, 78.1 māyayā nihatā daityā māyāvadhyā hi māyinaḥ /
BhāMañj, 11, 46.1 tamabravīddroṇasutaḥ pāpa padbhyāṃ nihanyase /
BhāMañj, 12, 22.2 saṃmukhaṃ nihataḥ śūro bhagnorustanayo mama //
BhāMañj, 12, 70.2 bhāntyete droṇanihatā bhraṣṭā vidyādharā iva //
BhāMañj, 13, 4.1 diṣṭyā virājase rājankuśalī nihatāhitaḥ /
BhāMañj, 13, 11.1 aiśvaryalubdhairasmābhirnihataḥ sa sahodaraḥ /
BhāMañj, 13, 178.2 nihatārātiputrāṇāṃ putravatpaśya kanyakāḥ //
BhāMañj, 13, 348.1 kākaṃ nihatamālokya nṛpametyābravīnmuniḥ /
BhāMañj, 13, 349.1 sa tairme nihataḥ kākaḥ prāha yo māṃ bhava dvitam /
BhāMañj, 13, 368.2 nihataḥ svajanasyāgre kṣatriyaḥ śayane yathā //
BhāMañj, 13, 559.1 vilokya nihataṃ putraṃ samabhyetyātha pūtanā /
BhāMañj, 13, 1024.2 bhinnabhinnāpaviddhāṅgaṃ nihatya mṛgarūpiṇam //
BhāMañj, 13, 1222.2 mlāpitaṃ rājyalubdhena sa eva nihato bhavān //
BhāMañj, 13, 1791.2 jetā tasyāpi rāmasya nihato 'si kathaṃ paraiḥ //
BhāMañj, 13, 1793.2 nihataṃ tvādṛśaṃ putraṃ yā śrutvāpi na dīryate //
BhāMañj, 14, 73.2 atarkeṇaiva nihatā rājñā yogamayaiḥ śaraiḥ //
BhāMañj, 14, 97.2 nihatāḥ pārthivāḥ sarve śeṣāḥ pañcaiva pāṇḍavāḥ //
BhāMañj, 14, 160.1 avadhye sarvabhūtānāṃ putreṇa nihate 'rjune /
BhāMañj, 14, 162.1 atha citrāṅgadābhyetya putreṇa nihataṃ patim /
BhāMañj, 14, 164.2 tvāṃ prāptaṃ nayanānandaṃ paśyāmi nihataṃ kṣitau //
BhāMañj, 16, 21.1 aniruddhe ca śaineye nihate paśyato hareḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 141.2 nihanti yojitā samyaṅ netrasrāvān anekaśaḥ //
DhanvNigh, 6, 10.2 utkleśabhedabhramamohadāhān nihanti samyaṅmṛtameva śulvam //
DhanvNigh, 6, 11.1 śulvaṃ tanau nayati śeṣamaśeṣadhātūn rogān karoti vividhāṃśca nihanti kāntim /
Garuḍapurāṇa
GarPur, 1, 5, 22.2 śatarūpāṃ ca tāṃ nārīṃ taponihatakalmaṣām //
GarPur, 1, 99, 40.1 śastreṇa nihatānāṃ tu caturdaśyāṃ pradīyate /
GarPur, 1, 127, 9.2 yugapattu prajātā nihanti tripuṣkaram //
GarPur, 1, 142, 7.2 daityānnihatavānvedadharmādīnabhyapālayat //
GarPur, 1, 143, 19.2 sītayā prerito rāmo mārīcaṃ nijaghāna ha //
GarPur, 1, 144, 10.1 narako nihato yena pārijātaṃ jahāra yaḥ /
GarPur, 1, 145, 12.2 viviśuste mahātmāno nihatya bakarākṣasam //
GarPur, 1, 167, 18.1 raktamaṅge nihantyāśu śākhāsandhiṣu mārutaḥ /
Hitopadeśa
Hitop, 0, 33.3 daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ //
Hitop, 1, 43.3 tān nighnatā kiṃ na hataṃ rakṣatā kiṃ na rakṣitam //
Hitop, 1, 170.3 karanihatakandukasamāḥ pātotpātā manuṣyāṇām //
Hitop, 2, 41.3 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
Hitop, 3, 114.2 tathānuṣṭhite citravarṇasya sainikāḥ senāpatayaś ca bahavo nihatāḥ /
Hitop, 3, 119.6 kaṃ śrīr na darpayati kaṃ na nihanti mṛtyuḥ /
Hitop, 3, 129.3 api pañcaśataṃ śūrā nighnanti ripuvāhinīm //
Hitop, 4, 1.6 vṛtte mahati saṅgrāme rājñor nihatasenayoḥ /
Hitop, 4, 45.2 lubdhānujīvī tair eva dānabhinnair nihanyate //
Kathāsaritsāgara
KSS, 1, 3, 40.2 puruṣān putrako 'pṛcchat kasmān nihatha mām iti //
KSS, 1, 5, 70.2 tvaṃ vyāpādaya māṃ no cen nihanmyātmānam ātmanā //
KSS, 1, 6, 129.1 nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake /
KSS, 2, 1, 15.1 samarpya putraṃ rājyaṃ ca nihantumasurānraṇe /
KSS, 2, 1, 58.1 nihatyājagaraṃ taṃ ca śubhodarkā tathaiva sā /
KSS, 2, 2, 74.1 sa ca keśeṣu jagrāha nihantuṃ tāṃ niśācarīm /
KSS, 2, 2, 78.2 rākṣasī bhava pāpe tvaṃ nighnantī mānuṣāniti //
KSS, 2, 2, 124.1 taṃ hatvā ca tam evāśvam āruhya nijaghāna tān /
KSS, 3, 1, 102.2 te samprāptabalāḥ śatruṃ taṃ nijaghnuḥ svamantriṇaḥ //
KSS, 3, 4, 172.1 tatra yāvannihantuṃ tāṃ rājaputrīmiyeṣa saḥ /
KSS, 3, 4, 332.2 palāyya pūrvavadgacchettasmātsādhu nihanmyamum //
KSS, 5, 2, 103.1 tataḥ svasāhaseneva dīptāgreṇa nihatya tam /
KSS, 5, 2, 197.2 prabhoḥ kapālasphoṭasya purato nihato raṇe //
KSS, 5, 2, 277.2 gato rakṣaḥpatistatra saṅgrāme nihato 'ribhiḥ //
KSS, 6, 1, 155.2 siṃhānāṃ hastihantṝṇāṃ nihatānāṃ nakhacyutaiḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 66.1 nihanti pīnasam pārśvapīḍākṛcchrahṛdāmayān /
MPālNigh, Abhayādivarga, 98.3 nihanti dadrusidhmārśaḥkaṇḍūśūlodarāpacīḥ //
MPālNigh, Abhayādivarga, 155.1 nihanti galagaṇḍāsragaṇḍamālāgalāmayān /
MPālNigh, Abhayādivarga, 181.3 śītavīryā nihantyarśograhaṇīnayanāmayān //
MPālNigh, Abhayādivarga, 319.2 nihanti plīhagulmārśoyakṛcchūlodarakṛmīn //
MPālNigh, 2, 18.0 uṣṇā nihantyatīsāraśvāsakaṇṭhāmayakṛmīn //
MPālNigh, 4, 11.3 nihanti pāṃḍuṃ saśvāsaṃ dṛśyamīṣattu pittalam //
MPālNigh, 4, 47.2 nihanti śvitravīsarpāṃstuvarī tadguṇā matā //
Maṇimāhātmya
MaṇiMāh, 1, 33.3 guṇānām ākaraḥ so hi bahurogān nihanti ca //
Narmamālā
KṣNarm, 2, 68.2 nihatānekalokāya sarpāyevāpamṛtyave //
KṣNarm, 2, 129.1 maṣīviṣārdrayā nighnansādhūnkalamadaṃṣṭrayā /
Rasahṛdayatantra
RHT, 8, 9.1 sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe /
RHT, 17, 6.1 śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /
RHT, 18, 23.1 ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam /
RHT, 18, 49.1 mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam /
RHT, 18, 49.1 mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam /
RHT, 18, 51.1 śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam /
RHT, 18, 51.1 śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam /
RHT, 19, 35.2 ghṛtamadhulīḍhaṃ varṣānnihanti mṛtyuṃ jarāṃ caiva //
Rasamañjarī
RMañj, 2, 32.2 nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena //
RMañj, 3, 7.2 rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam //
RMañj, 3, 38.2 aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham //
RMañj, 5, 70.2 vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti //
RMañj, 6, 11.1 kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ /
RMañj, 6, 90.2 jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān //
RMañj, 6, 181.1 sarvavātavikārāṃstu nihantyākṣepakādikān /
RMañj, 6, 183.3 sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ //
RMañj, 6, 232.1 puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā /
RMañj, 6, 314.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /
RMañj, 8, 26.2 palitānīha nihanyād gaṅgāsnāyīva narakaugham //
Rasaprakāśasudhākara
RPSudh, 2, 106.2 vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //
RPSudh, 2, 107.1 sarvarogānnihatyāśu vayaḥ stambhayate dhruvam /
RPSudh, 3, 51.2 aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //
RPSudh, 4, 20.2 rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān /
RPSudh, 4, 56.1 arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam /
RPSudh, 4, 73.2 sarvarogānnihantyeva nātra kāryā vicāraṇā //
RPSudh, 4, 103.2 viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //
RPSudh, 5, 53.1 anupānaprayogeṇa sarvarogānnihanti ca /
RPSudh, 5, 68.1 sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī /
RPSudh, 5, 101.0 anupānaviśeṣaṇaṃ sarvarogānnihanti ca //
RPSudh, 5, 132.2 nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam //
RPSudh, 6, 43.2 kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam //
RPSudh, 6, 69.3 āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ //
RPSudh, 7, 13.2 bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //
RPSudh, 7, 16.0 śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //
RPSudh, 7, 19.1 kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /
RPSudh, 8, 3.2 taṃ nāgavallīdalajena sārdhaṃ nihanti vātodbhavakaṃ jvaraṃ ca //
RPSudh, 8, 4.3 bhakṣitā jvaragaṇān nihantyayaṃ recano jvaraharo'yam aṅkuśaḥ //
RPSudh, 11, 109.1 tālena nihataṃ baṃgaṃ tadbaṃgena tu rūpyakam /
Rasaratnasamuccaya
RRS, 2, 72.2 nihanti sakalānrogāndurjayānanyabheṣajaiḥ /
RRS, 2, 87.1 saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /
RRS, 2, 161.2 niṣevitaṃ nihantyāśu madhumehamapi dhruvam //
RRS, 5, 140.1 mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca /
RRS, 8, 21.2 nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ //
RRS, 10, 97.2 māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //
RRS, 11, 80.2 sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā //
RRS, 11, 81.2 rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti //
RRS, 11, 92.2 cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //
RRS, 12, 47.2 ghṛtaudanaṃ syādiha bhojanāya jambīranīreṇa nihanti gulmam //
RRS, 12, 108.2 saṃnipātaṃ nihantyāśu añjane yaḥ śivaḥ smṛtaḥ //
RRS, 13, 16.2 lihanprabhāte manujo nihanyād duḥkhākaraṃ dāruṇaraktapittam //
RRS, 13, 92.2 apasmāraṃ nihantyāśu vyoṣanimbudalaiḥ saha //
RRS, 16, 23.2 nihanti sadyo vihitāmapāke dvitriprayogeṇa rasottamo'yam //
RRS, 16, 44.2 nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //
RRS, 16, 101.2 niṣkaikaikaṃ nihantyāśu grahaṇīrogam utkaṭam //
Rasaratnākara
RRĀ, R.kh., 6, 1.1 aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham /
RRĀ, R.kh., 9, 53.2 nighnanti yuktyā hyakhilāmayāni /
RRĀ, Ras.kh., 2, 23.1 jarākālaṃ nihanty āśu jīved varṣaśatatrayam /
RRĀ, Ras.kh., 2, 67.1 jarāṃ mṛtyuṃ nihanty āśu satyaṃ kāñcāyano rasaḥ /
RRĀ, Ras.kh., 2, 79.2 jarāmṛtyuṃ nihantyāśu hemaparpaṭako rasaḥ //
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
Rasendracintāmaṇi
RCint, 3, 102.1 śilayā nihato nāgastāpyaṃ vā sindhunā hatam /
RCint, 3, 124.2 daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam //
RCint, 3, 160.1 śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /
RCint, 7, 44.2 viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā //
RCint, 8, 54.2 niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam //
RCint, 8, 208.1 nihanti sannipātotthān gadān ghorān sudāruṇān /
RCint, 8, 240.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /
Rasendracūḍāmaṇi
RCūM, 4, 18.1 tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /
RCūM, 4, 24.2 nihanti māsamātreṇa mehavyūhamaśeṣataḥ //
RCūM, 9, 31.2 māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //
RCūM, 10, 70.2 nihanti sakalānrogāndustarānanyabheṣajaiḥ //
RCūM, 10, 127.1 niṣevitaṃ nihantyāśu madhumehamapi dhruvam /
RCūM, 10, 141.1 saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva /
RCūM, 13, 7.2 nihanti sakalān rogān jarāpalitasaṃyutān //
RCūM, 13, 16.2 kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam //
RCūM, 13, 17.1 tattadrogānupānaiśca nihanti sakalāmayān /
RCūM, 13, 56.1 nihanti sakalānrogānguñjāmātraṃ niṣevitam /
RCūM, 14, 59.1 balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /
RCūM, 14, 119.2 nihanti sakalānrogāṃstattaddoṣasamudbhavān //
RCūM, 15, 5.2 kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram //
RCūM, 16, 51.2 nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ //
Rasendrasārasaṃgraha
RSS, 1, 118.2 rūpaṃ balaṃ vīryasukhaṃ nihanti tasmātsuśuddho viniyojanīyaḥ //
RSS, 1, 146.1 aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham /
RSS, 1, 354.2 vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanti //
Rasārṇava
RArṇ, 7, 150.2 nihanyādgandhamātreṇa yadvā mākṣikakesarī //
RArṇ, 8, 71.1 puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /
RArṇ, 11, 161.2 tena śūlena nihato dānavo baladarpitaḥ //
RArṇ, 18, 178.2 vaktrasthaṃ rasagolakaṃ ratikaraṃ sarvārthadaṃ tāpahaṃ varṣaikena nihanti doṣanicayaṃ kalpāyuṣo jāyate //
Rājanighaṇṭu
RājNigh, 13, 217.2 yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //
RājNigh, Pānīyādivarga, 113.1 dāhaṃ nivārayati tāpamapākaroti tṛptiṃ niyacchati nihanti ca mohamūrchām /
RājNigh, Pānīyādivarga, 136.1 daṇḍair nihatya yadupāttamapāstadaṃśaṃ tādṛgvidhaṃ madhu rasāyanayogayogyam /
RājNigh, Kṣīrādivarga, 47.2 nihanti kaṭukaṃ svādu kiṃcid amlarasaṃ dadhi //
RājNigh, Kṣīrādivarga, 56.1 amlena vātaṃ madhureṇa pittaṃ kaphaṃ kaṣāyeṇa nihanti sadyaḥ /
RājNigh, Kṣīrādivarga, 82.1 nihanti hastinīsarpiḥ kaphapittaviṣakrimīn /
RājNigh, Rogādivarga, 88.1 kaṭuḥ kaphaṃ kaṇṭhajadoṣaśophamandānalaśvitragadān nihanti /
Skandapurāṇa
SkPur, 7, 19.2 āyāti tvarito yūyaṃ tasmādenaṃ nihanyatha //
Tantrasāra
TantraS, 1, 7.0 tatra adhyavasāyātmakaṃ buddhiniṣṭham eva jñānaṃ pradhānam tad eva ca abhyasyamānaṃ pauruṣam api ajñānaṃ nihanti vikalpasaṃvidabhyāsasya avikalpāntatāparyavasānāt //
Tantrāloka
TĀ, 16, 53.2 yastvanyatrāpi nihataḥ sāmastyenāṃśato 'pivā //
TĀ, 21, 8.2 mṛtasya guruṇā yantratantrādinihatasya vā //
Ānandakanda
ĀK, 1, 22, 26.2 haste baddhvā nihantyāśu jvaraṃ cāturthikaṃ priye //
ĀK, 1, 25, 16.1 tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /
ĀK, 1, 25, 22.2 nihanti māsamātreṇa mehavyūhamaśeṣataḥ //
ĀK, 2, 1, 258.2 aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam //
ĀK, 2, 4, 15.1 balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /
ĀK, 2, 7, 26.2 mṛtāni lohānyamṛtībhavanti nighnanti yuktāni mahāmayāṃśca /
ĀK, 2, 7, 96.2 nihanti jvarajālaṃ ca grahaṇīmatisārakam //
ĀK, 2, 8, 175.2 śītoṣṇavīryam akṣṇaḥ pittaṃ vātaṃ nihanti śophaghnam //
Āryāsaptaśatī
Āsapt, 2, 352.2 svakṛtān nihanti śapathāñ jāgaradīrghā niśā subhaga //
Āsapt, 2, 654.1 santāpamohakampān saṃpādayituṃ nihantum api jantūn /
Śukasaptati
Śusa, 4, 7.2 tāmevādāya calitastatkṛte nihataḥ pathi //
Śyainikaśāstra
Śyainikaśāstra, 3, 41.2 lakṣyālakṣyeṇa lakṣyeṇa mārjjāramiva nighnate //
Śyainikaśāstra, 3, 42.1 sā sajālā kūṭavṛttyā yasyāṃ nighnanti vai mṛgān /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 171.2 nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //
ŚdhSaṃh, 2, 12, 192.2 śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ //
ŚdhSaṃh, 2, 12, 233.1 sarvānvātavikārāṃstu nihantyākṣepakādikān /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 9.0 nihanti rogamiti rogamatīsāraprabhṛtikam //
Abhinavacintāmaṇi
ACint, 1, 103.1 śuṇṭhī snigdhā śothaśūlānilaghnī coṣṇā kaṭvī śleṣmadoṣān nihanti /
ACint, 1, 106.2 pradaragalabalāsaśvāsakāsān nihanti //
Bhāvaprakāśa
BhPr, 6, 2, 70.2 uṣṇā nihantyatīsāraṃ śvāsakaṇṭhāmayakrimīn //
BhPr, 6, 2, 100.1 taccūrṇaṃ bhakṣitaṃ nityaṃ nihanti pavanāmayam /
BhPr, 6, 2, 256.1 nihanti śūlavātāmaśleṣmaśvāsagalāmayān /
BhPr, 6, Karpūrādivarga, 55.1 nihanti mukhavairasyaṃ maladaurgandhyakṛṣṇatāḥ /
BhPr, 6, Karpūrādivarga, 68.3 nihanti kaphavātārśohṛllāsārucipīnasān //
BhPr, 6, Karpūrādivarga, 114.3 nihanty arucigulmāmavahnimāndyakṣayāmayān //
BhPr, 6, Guḍūcyādivarga, 4.1 tatra ye vānarāḥ kecid rākṣasair nihatā raṇe /
BhPr, 6, Guḍūcyādivarga, 41.2 nihanti pīnasaṃ pārśvapīḍākṛmihṛdāmayān //
BhPr, 6, 8, 31.2 nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk //
BhPr, 6, 8, 32.1 siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam /
BhPr, 6, 8, 39.1 purā lominadaityānāṃ nihatānāṃ surairyudhi /
BhPr, 6, 8, 105.2 hṛllāsakuṣṭhajvarakāmalāśca plīhāmavātau ca garaṃ nihanti //
BhPr, 6, 8, 112.2 saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //
BhPr, 6, 8, 142.2 nihanti śvitravīsarpān yonisaṅkocakāriṇī //
BhPr, 7, 3, 78.2 nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam //
BhPr, 7, 3, 79.1 siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /
BhPr, 7, 3, 201.2 hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti //
Gheraṇḍasaṃhitā
GherS, 1, 53.2 sarvarogān nihantīha dehānalavivardhanam //
Haribhaktivilāsa
HBhVil, 5, 301.1 sthūlā nihanti caivāyur niṣphalā tu alāñchitā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 29.1 aśeṣadoṣopacayaṃ nihanyād abhyasyamānaṃ jalavastikarma /
HYP, Dvitīya upadeśaḥ, 31.1 jatrūrdhvajātarogaughaṃ netir āśu nihanti ca /
HYP, Dvitīya upadeśaḥ, 58.2 viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi //
Kaiyadevanighaṇṭu
KaiNigh, 2, 12.2 nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ //
KaiNigh, 2, 89.2 nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān //
KaiNigh, 2, 120.2 nihanti kaphavātāmaśvāsaśūlagalāmayān //
Mugdhāvabodhinī
MuA zu RHT, 8, 9.2, 7.0 kiṃviśiṣṭaiḥ mākṣikanihataiḥ svarṇamākṣikamāritaiḥ //
MuA zu RHT, 17, 6.2, 2.0 nāgaḥ sīsakaḥ śilayā manohvayā nihato māritaḥ punaḥ vaṅgaṃ śuddhena doṣavarjitena tālena nihataṃ kramaśaḥ krameṇa pīte hemakarmaṇi śukle rūpyakarmaṇi etatkrāmaṇaṃ samuddiṣṭaṃ samyak prakāśitaṃ pītakarmaṇi nāgaḥ śuklakarmaṇi vaṅgaṃ ca niyojitavyam ityarthaḥ //
MuA zu RHT, 17, 6.2, 2.0 nāgaḥ sīsakaḥ śilayā manohvayā nihato māritaḥ punaḥ vaṅgaṃ śuddhena doṣavarjitena tālena nihataṃ kramaśaḥ krameṇa pīte hemakarmaṇi śukle rūpyakarmaṇi etatkrāmaṇaṃ samuddiṣṭaṃ samyak prakāśitaṃ pītakarmaṇi nāgaḥ śuklakarmaṇi vaṅgaṃ ca niyojitavyam ityarthaḥ //
MuA zu RHT, 18, 23.2, 1.0 anyaccāha ripunihatetyādi //
MuA zu RHT, 18, 23.2, 2.0 ripunihatalohaṣaṭkaṃ ripubhir arivargair nihataṃ māritaṃ yat lohaṣaṭkaṃ svarṇatāratāmranāgavaṅgalohābhidhānaṃ tat caturmāsaṃ yathā syāttathā dhānyasthito'nnakoṣṭhīdhṛto raso jīrṇaḥ //
MuA zu RHT, 18, 23.2, 2.0 ripunihatalohaṣaṭkaṃ ripubhir arivargair nihataṃ māritaṃ yat lohaṣaṭkaṃ svarṇatāratāmranāgavaṅgalohābhidhānaṃ tat caturmāsaṃ yathā syāttathā dhānyasthito'nnakoṣṭhīdhṛto raso jīrṇaḥ //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 52.2, 2.0 balinā gandhakena nihataṃ sat samabhāgaṃ tulyāṃśaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Rasakāmadhenu
RKDh, 1, 5, 42.2 daradanihatāyasā vā nirvyūḍhaṃ hema tadbījam //
RKDh, 1, 5, 114.2 puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 79.3, 2.0 vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 79.3, 1.0 vajreṇa bhasmīkṛtena cūrṇīkṛtena vā nihato mārito yaḥ sūtastanmadhye māritam anyaṃ sūtakam api nikṣipet //
RRSṬīkā zu RRS, 11, 80.2, 3.0 rasoparasadhātūnāṃ yā bahirdrutayas tābhir yukto'pi tābhir jārito'pi pārado baddhamātro bandhottaraṃ bhasmīkṛto vā drutibaddhanāmā sarṣapacaturthāṃśamātrayā sevitaścedduḥsādhyarogān nihanti //
RRSṬīkā zu RRS, 11, 92.2, 8.0 nihataḥ saṃdravati //
Rasasaṃketakalikā
RSK, 4, 79.2 vastrasrutaṃ sakalavātagaṇānnihanti vahnerapāṭavamarocakaśūlavāntīḥ //
RSK, 5, 37.1 karṇarogaṃ nihantyāśu lepanācchiraso gadān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 36.2 śakyate devasaṅghaiśca nihantuṃ sa kathaṃcana //
SkPur (Rkh), Revākhaṇḍa, 46, 28.2 yo 'muṃ nihanti pāpmānaṃ na taṃ paśyāmi karhicit //
SkPur (Rkh), Revākhaṇḍa, 48, 76.1 nihanmi dānavaṃ yāvatsāhāyyaṃ kuru sundari /
SkPur (Rkh), Revākhaṇḍa, 48, 77.1 nihatā dānavāḥ sarve deveśena sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 1.2 andhakaṃ tu nihatyātha devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 3.3 nihato dānavo hyeṣa gīrvāṇārthe pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 54, 24.2 kastvaṃ kathaya satyaṃ me kasmācca nihato dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 1.3 yatra vai nihatāstāta dānavāḥ sapadānugāḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 3.1 kruddhairdevasamūhaiśca dānavā nihatā raṇe /
SkPur (Rkh), Revākhaṇḍa, 84, 2.3 caturdaśa tadā koṭyo nihatā brahmarakṣasām //
SkPur (Rkh), Revākhaṇḍa, 84, 5.1 tasminpraśāsati tato rājyaṃ nihatakaṇṭakam /
SkPur (Rkh), Revākhaṇḍa, 110, 2.1 nihatair dānavair ghorair devadevo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 6.2 karṇaduryodhanādīṃśca nihaniṣyati sa prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 30.2 ihāgatya pitā tena nihato bāhuśālinā //
SkPur (Rkh), Revākhaṇḍa, 218, 31.1 taṃ paśya nihataṃ tātaṃ gatāsuṃ gatacetasam /
Sātvatatantra
SātT, 2, 53.2 cāṇūraśūraśamanaṃ sahakaṃsam ājau kartā dvipaṃ kuvalayaṃ sahasā nihatya //
SātT, 2, 55.1 bhaumaṃ nihatya sagaṇaṃ divi devamātur dātuṃ tadīyamaṇikuṇḍalam ādidevaḥ /
Yogaratnākara
YRā, Dh., 37.1 śṛṅgaverayavakṣāraśoṣaṇaistannihanti ca /
YRā, Dh., 43.1 tāmraṃ śītaṃ nihanyād vraṇakṛmijaṭharānāhasaṃplīhapāṇḍuśvāsaṃśleṣmāsravātakṣayapavanagadaṃ śūlayugmaṃ ca gulmam /
YRā, Dh., 206.2 aṅkolamūlaṃ ca viṣaṃ nihanyādrasasya vahniḥ kila pāvakaṃ ca //
YRā, Dh., 310.1 vajraṃ samīrakaphapittagadān nihanti vajropamaṃ ca kurute vapur uttamaśri /
YRā, Dh., 375.2 nihanti plīhagulmārśoyakṛcchleṣmodarakrimīn //