Occurrences

Baudhāyanadharmasūtra
Avadānaśataka
Buddhacarita
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Parāśaradharmasaṃhitā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 20, 14.0 ayantritakalatrā hi vaiśyaśūdrā bhavanti //
Avadānaśataka
AvŚat, 3, 3.35 āpannasattvāṃ caināṃ viditvopariprāsādatalagatām ayantritāṃ dhārayati /
Buddhacarita
BCar, 4, 7.2 na vyājahrurna jahasuḥ prabhāveṇāsya yantritāḥ //
BCar, 10, 13.1 alolacakṣur yugamātradarśī nivṛttavāgyantritamandagāmī /
Mahābhārata
MBh, 1, 67, 18.7 evam ukto nṛpatinā dvijaḥ paramayantritaḥ /
MBh, 1, 67, 23.9 abhavad doṣadarśitvād brahmacāriṇy ayantritā /
MBh, 1, 127, 2.1 tam ālokya dhanustyaktvā pitṛgauravayantritaḥ /
MBh, 1, 145, 4.14 tvaramāṇā nivartante mātṛgauravayantritāḥ /
MBh, 3, 1, 31.2 dhanyā vayaṃ yad asmākaṃ snehakāruṇyayantritāḥ /
MBh, 3, 288, 1.2 brāhmaṇaṃ yantritā rājan upasthāsyāmi pūjayā /
MBh, 7, 19, 48.1 hatān parivahantaśca yantritāḥ paramāyudhaiḥ /
MBh, 12, 112, 42.2 aśaktāḥ kiṃcid ādātuṃ dravyaṃ gomāyuyantritāḥ //
MBh, 13, 131, 37.2 yantritaḥ kāryakaraṇe ṣaḍbhāgakṛtalakṣaṇaḥ //
Manusmṛti
ManuS, 2, 118.1 sāvitrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ /
ManuS, 2, 118.2 nāyantritas trivedo 'pi sarvāśī sarvavikrayī //
Pāśupatasūtra
PāśupSūtra, 5, 21.0 ṛcamiṣṭāmadhīyīta gāyatrīmātmayantritaḥ //
Rāmāyaṇa
Rām, Bā, 38, 17.1 jagmur mahītalaṃ rāma pitur vacanayantritāḥ /
Rām, Bā, 75, 1.2 gauravād yantritakathaḥ pitū rāmam athābravīt //
Rām, Ay, 1, 13.1 mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ /
Rām, Ay, 82, 21.1 śūnyasaṃvaraṇārakṣām ayantritahayadvipām /
Rām, Ār, 16, 15.1 niyogāt tu narendrasya pitur mātuś ca yantritaḥ /
Rām, Ār, 41, 44.2 iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm //
Rām, Ki, 9, 23.2 na prāvartata me buddhir bhrātṛgauravayantritā //
Rām, Ki, 45, 9.2 tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ //
Rām, Su, 56, 131.1 baddhasya bahubhiḥ pāśair yantritasya ca rākṣasaiḥ /
Rām, Utt, 9, 4.2 tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 8.2 nāyantritāṃ sirāṃ vidhyen na tiryaṅ nāpyanutthitām //
AHS, Sū., 27, 21.2 pṛṣṭhato yantrayeccainaṃ vastram āveṣṭayan naraḥ //
AHS, Sū., 27, 26.2 yantrayet stanayorūrdhvaṃ grīvāśritasirāvyadhe //
AHS, Sū., 29, 17.1 saṃmukho yantrayitvāśu nyasyen marmādi varjayan /
AHS, Cikitsitasthāna, 15, 120.1 varjyeṣu yantrito diṣṭe nātyadiṣṭe jitendriyaḥ /
AHS, Utt., 14, 10.1 yantritasyopaviṣṭasya svinnākṣasya mukhānilaiḥ /
AHS, Utt., 26, 22.1 uttāno 'nnāni bhuñjīta śayīta ca suyantritaḥ /
AHS, Utt., 28, 24.1 yantrayitvārśasam iva paśyet samyag bhagandaram /
AHS, Utt., 39, 70.1 yantritātmā ghṛtakṣīraśāliṣaṣṭikabhojanaḥ /
AHS, Utt., 39, 74.2 pūrvavidhiyantritātmā prāpnoti guṇān sa tān eva //
AHS, Utt., 39, 174.1 bhṛṅgapravālān amunaiva bhṛṣṭān ghṛtena yaḥ khādati yantritātmā /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 76.2 mantrayantritavīryasya tasmāc cintaya devatām //
BKŚS, 18, 564.1 nirdhāryeti suvarṇāśāpāśayantritacetasā /
BKŚS, 22, 222.1 gṛhiṇo 'pi hi sīdanti snehaśṛṅkhalayantritāḥ /
BKŚS, 23, 32.2 yeṣāṃ yantritavākkāyair agrato duḥkham āsyate //
Daśakumāracarita
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Kāmasūtra
KāSū, 2, 10, 8.1 rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ //
KāSū, 2, 10, 19.1 utpannavisrambhayośca parasparānukūlyād ayantritaratam /
Kāvyālaṃkāra
KāvyAl, 1, 48.2 pracāradharṣitodgāravisargahadayantritāḥ //
Kūrmapurāṇa
KūPur, 2, 32, 51.1 payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ /
Liṅgapurāṇa
LiPur, 1, 12, 4.2 sa taṃ praṇamya bhagavān brahmā paramayantritaḥ //
LiPur, 1, 84, 10.2 amāvāsyāṃ nirāhārā bhavedabdaṃ suyantritā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 21, 18.0 taducyate ātmayantritaḥ //
PABh zu PāśupSūtra, 5, 21, 24.0 yantraṇaṃ nāma yathāyam ātmabhāvo brahmaṇy akṣarapadapaṅktyāṃ yukto vartate tadātmā yantrito bhavati //
PABh zu PāśupSūtra, 5, 21, 30.0 yaṣṭuṃ pravṛtto yantrayituṃ ca pravṛtta eva bhavati //
PABh zu PāśupSūtra, 5, 22, 8.0 ātmayantrito 'dhīyīta ityarthaḥ //
PABh zu PāśupSūtra, 5, 22, 9.0 āha ātmayantritasyādhīyataḥ kā kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 5, 23, 2.0 ātmayantrito'dhīyītetyarthaḥ //
Suśrutasaṃhitā
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Śār., 8, 3.1 bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṃ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṃ ca sirāṃ na vidhyet yāścāvyadhyā vyadhyāścādṛṣṭā dṛṣṭāś cāyantritā yantritāścānutthitā iti //
Su, Śār., 8, 3.1 bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṃ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṃ ca sirāṃ na vidhyet yāścāvyadhyā vyadhyāścādṛṣṭā dṛṣṭāś cāyantritā yantritāścānutthitā iti //
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Śār., 8, 13.2 na vahanti sirā viddhāstathānutthitayantritāḥ //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Utt., 17, 57.2 yantritasyopaviṣṭasya svāṃ nāsāṃ paśyataḥ samam //
Su, Utt., 62, 18.2 yantrayitvā suguptaṃ vā trāsayettaṃ tṛṇāgninā //
Viṣṇupurāṇa
ViPur, 1, 18, 19.1 ityuktvā so 'bhavan maunī teṣāṃ gauravayantritaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 8.1 yasya vācā prajāḥ sarvā gāvas tantyeva yantritāḥ /
BhāgPur, 4, 20, 16.1 varaṃ ca matkaṃcana mānavendra vṛṇīṣva te 'haṃ guṇaśīlayantritaḥ /
BhāgPur, 4, 22, 4.1 gauravādyantritaḥ sabhyaḥ praśrayānatakandharaḥ /
Bhāratamañjarī
BhāMañj, 5, 17.1 dhanyā bandhugṛhodyāne parasparam ayantritāḥ /
BhāMañj, 5, 363.1 ataḥ pūjyataraḥ ko 'sau dharmātmā snehayantritaḥ /
BhāMañj, 13, 1459.2 yantritāḥ svajanenāpi tadā sādhyā na yoṣitaḥ //
BhāMañj, 14, 21.1 na cakārābhyupagamaṃ śakrapraṇayayantritaḥ /
Garuḍapurāṇa
GarPur, 1, 68, 3.1 paśuvatsa viśastastaiḥ svavākyāśaniyantritaḥ /
Rasaprakāśasudhākara
RPSudh, 10, 1.1 atha yantrāṇi vakṣyante pārado yena yantryate /
Rasaratnasamuccaya
RRS, 9, 2.2 yantryate pārado yasmāttasmādyantramiti smṛtam //
Rasendracūḍāmaṇi
RCūM, 5, 2.2 yantryate pārado yasmāttasmādyantramitīritam //
Rasārṇava
RArṇ, 12, 371.1 tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 71.2, 9.0 yantritātmā puruṣo ghṛtakṣīraśāliṣaṣṭikabhojanaḥ //
SarvSund zu AHS, Utt., 39, 74.2, 4.0 amuṃ pūrvoktaṃ svarasaṃ mākṣikāṣṭamabhāgaṃ dviguṇaghṛtaṃ pūrvavidhinā yantritātmā sann upayujya tānevapūrvoktān guṇān prāpnoti //
Tantrāloka
TĀ, 6, 230.1 tāvattatpadamuktaṃ no suptiṅniyamayantritam /
TĀ, 26, 55.2 sādhakānāṃ bubhukṣūṇāṃ vidhirniyatiyantritaḥ //
Ānandakanda
ĀK, 1, 23, 570.2 tārahemavaraśulbasūtakairgolakaṃ varaṇakāṣṭhayantritam //
Āryāsaptaśatī
Āsapt, 2, 236.1 jṛmbhottambhitadoryugayantritatāṭaṅkapīḍitakapolam /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
Śyainikaśāstra
Śyainikaśāstra, 6, 5.1 pūrvasaṃskārabodhāya rajjuyantritapatriṣu /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 30.1 dahanāt tu vipadyate anaḍvān yoktrayantritaḥ /
ParDhSmṛti, 9, 45.1 yantritā gauś cikitsārthaṃ mūḍhagarbhavimocane /
Rasataraṅgiṇī
RTar, 4, 1.2 yantryante'nena yasmāttu tasmādyantraṃ prakīrtitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 160.2 gāyatrīsāramātro 'pi varaṃ vipraḥ suyantritaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 161.1 nāyantritaś caturvedī sarvāśī sarvavikrayī /
SkPur (Rkh), Revākhaṇḍa, 200, 20.1 gāyatrīsāramātro 'pi varaṃ vipraḥ suyantritaḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 20.2 nāyantritaś caturvedī sarvāśī sarvavikrayī //
Uḍḍāmareśvaratantra
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /