Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 4, 49.2 viśālāś citraśālāḥ sa citranyastanarādhipāḥ //
BKŚS, 5, 42.1 nyastaṃ ca rājaputreṇa rājarājakarodare /
BKŚS, 5, 44.2 stanayor antare nyastam anayāpi sphuranmudā //
BKŚS, 5, 187.2 nyastaḥ piṣṭamayo viṣṇuḥ kṣapāyāṃ kṣapitas tayā //
BKŚS, 10, 62.2 saśarīrā iva nyastā vāstuvidyākṛtāṃ dhiyaḥ //
BKŚS, 10, 173.2 tadaṅkanyastacaraṇā dhyāyantī puruṣottamam //
BKŚS, 14, 94.2 uṭajābhyantare nyastaḥ sajalaḥ kalaśas tayā //
BKŚS, 15, 80.1 yadi nāma priyāṃ dṛṣṭvā nyaseyaṃ kāyaśṛṅkhalām /
BKŚS, 16, 34.2 ānīya nabhasā nyastaḥ pure 'smin bhavatām iti //
BKŚS, 16, 79.2 kāntam adhyāsi paryaṅkaṃ nyastaṃ tatraiva maṇḍape //
BKŚS, 18, 109.2 śarāvaṃ madirāpūrṇaṃ nyasyati sma gṛhāṅgaṇe //
BKŚS, 18, 341.1 yāś ca tāḥ śirasi nyastā muktāḥ pote nimajjati /
BKŚS, 18, 397.1 āstīrṇaparṇaśayyās te tato nyastaparicchadāḥ /
BKŚS, 18, 648.2 bhāṇḍāgāre tava nyastam aśeṣaṃ kṛtalekhakam //
BKŚS, 19, 77.2 citre nyastāpi sā tena citte nyastātirāgiṇā //
BKŚS, 19, 77.2 citre nyastāpi sā tena citte nyastātirāgiṇā //
BKŚS, 19, 83.1 citranyastatanuṃ yas tvāṃ manuṣyo 'bhibhaviṣyati /
BKŚS, 19, 187.2 dhūpaṃ tat phalake nyastām apaśyaṃ bhartṛdārikām //
BKŚS, 20, 83.2 cīnapaṭṭāṃśukanyastam anarghyaṃ ratnamaṇḍanam //
BKŚS, 20, 223.1 yaḥ siṃhaśirasi nyasya kākaś caraṇam utpatet /
BKŚS, 22, 16.2 utsaṅge dārikā nyastā virājatkundamālikā //
BKŚS, 22, 218.2 tāmrakumbhayuganyastaṃ sīmānte nihitaṃ tayā //
BKŚS, 23, 19.2 avatārya samīpasthe nyastavān paricārake //
BKŚS, 24, 60.2 hā hā kim idam ity uktvā pustanyastā ivābhavan //
BKŚS, 27, 92.2 kauśāmbītaḥ paṭe nyastaṃ tac ca niścayakāraṇam //