Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 111, 2.2 svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata //
MBh, 1, 124, 6.2 astrahetoḥ parākrāntān ye me drakṣyanti putrakān //
MBh, 2, 16, 5.3 pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ //
MBh, 3, 38, 27.2 yuktasyaindreṇa yogena parākrāntasya śuṣmiṇaḥ //
MBh, 3, 46, 24.2 astrahetoḥ parākrāntaṃ tapasā kauravarṣabham //
MBh, 3, 79, 8.1 brāhmaṇārthe parākrāntāḥ śuddhair bāṇair mahārathāḥ /
MBh, 3, 255, 57.1 saindhavaṃ tvabhisamprekṣya parākrāntaṃ palāyane /
MBh, 3, 295, 6.1 brāhmaṇārthe parākrāntā dharmātmāno yatavratāḥ /
MBh, 4, 59, 42.2 yatamānaṃ parākrāntaṃ kuntīputro dhanaṃjayaḥ //
MBh, 5, 52, 1.2 yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ /
MBh, 5, 52, 2.1 tvam eva hi parākrāntān ācakṣīthāḥ parānmama /
MBh, 5, 56, 40.2 parākrānto hyahaṃ pāṇḍūn saputrān yoddhum āhave //
MBh, 5, 62, 3.2 anyeṣu ca narendreṣu parākramya samārabhe //
MBh, 5, 131, 9.2 api vā saṃśayaṃ prāpya jīvite 'pi parākrama //
MBh, 5, 133, 34.1 taṃ viditvā parākrāntaṃ vaśe na kurute yadi /
MBh, 5, 179, 17.2 yuddhāya sahasā rājan parākrāntau parasparam //
MBh, 6, 43, 60.1 śakuniḥ prativindhyaṃ tu parākrāntaṃ parākramī /
MBh, 6, 43, 63.2 śrutakarmā parākrāntam abhyadravata saṃyuge //
MBh, 6, 45, 23.1 parākrāntasya tasyaiva bhīṣmo 'pi prāhiṇoccharān /
MBh, 6, 49, 22.2 droṇaṃ yudhi parākramya śarair vivyādha pañcabhiḥ //
MBh, 6, 49, 24.1 amarṣitastato rājan parākramya camūmukhe /
MBh, 6, 107, 51.1 bhīṣmahetoḥ parākrāntaścitraseno mahārathaḥ /
MBh, 6, 113, 12.1 te parākrāntam ālokya rājan yudhi pitāmaham /
MBh, 6, 113, 31.1 tathā ca taṃ parākrāntam ālokya madhusūdanaḥ /
MBh, 7, 8, 38.2 parākramed yathāśaktyā tacca tasmin pratiṣṭhitam //
MBh, 7, 56, 26.2 dhanaṃjayārthaṃ samare parākrāntasya dāruka //
MBh, 7, 59, 15.1 vīryavān astrasampannaḥ parākrānto mahābalaḥ /
MBh, 7, 66, 41.2 maheṣvāsaṃ parākrāntaṃ naravyāghram avārayan //
MBh, 7, 70, 38.2 kāśyasyābhibhuvaḥ putraṃ parākrāntam avārayat //
MBh, 7, 70, 44.2 bāhlikaḥ pratisaṃyattaḥ parākrāntam avārayat //
MBh, 7, 71, 5.2 parākrāntau parākramya yodhayāmāsa sānugau //
MBh, 7, 71, 5.2 parākrāntau parākramya yodhayāmāsa sānugau //
MBh, 7, 76, 36.2 sindhurājasya rakṣārthaṃ parākrāntaḥ sutastava //
MBh, 7, 77, 11.1 eṣa hyanarthe satataṃ parākrāntastavānagha /
MBh, 7, 77, 14.2 parikleśaṃ ca kṛṣṇāyā hṛdi kṛtvā parākrama //
MBh, 7, 81, 12.1 nakulaṃ kuśalaṃ yuddhe parākrāntaṃ parākramī /
MBh, 7, 95, 19.1 ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam /
MBh, 7, 102, 3.1 droṇe yudhi parākrānte nardamāne muhur muhuḥ /
MBh, 7, 103, 25.2 saindhavasya vadhārthaṃ hi parākrāntaṃ parākramī //
MBh, 7, 108, 17.2 parākrāntaṃ parākramya vivyādha triṃśatā śaraiḥ //
MBh, 7, 108, 17.2 parākrāntaṃ parākramya vivyādha triṃśatā śaraiḥ //
MBh, 7, 113, 4.2 karṇabhīmau mahārāja parākrāntau mahāhave /
MBh, 7, 122, 54.1 mitrārthe tau parākrāntau spardhinau śuṣmiṇau raṇe /
MBh, 7, 139, 18.1 droṇaṃ yattāḥ parākrāntāḥ sarve rakṣata pṛṣṭhataḥ /
MBh, 7, 145, 29.2 dhṛṣṭadyumnaṃ parākrāntaṃ sātyakiḥ pratyapadyata //
MBh, 7, 161, 11.2 parākrāntaṃ parākramya yatantaḥ kṣatriyarṣabhāḥ /
MBh, 7, 161, 11.2 parākrāntaṃ parākramya yatantaḥ kṣatriyarṣabhāḥ /
MBh, 7, 162, 36.1 yatamānāḥ parākrāntāḥ parasparajigīṣavaḥ /
MBh, 8, 4, 28.2 parākramantau vikrāntau nihatau vīryavattarau //
MBh, 8, 4, 41.2 parākramantau mitrārthe gatau vaivasvatakṣayam //
MBh, 8, 4, 61.2 parākramantau mitrārthe droṇena nihatau raṇe //
MBh, 8, 4, 66.2 parākramantau mitrārthe droṇena vinipātitau //
MBh, 8, 4, 72.1 nṛpāś ca pratiyudhyantaḥ parākrāntā viśāṃ pate /
MBh, 8, 4, 81.2 pāṇḍavārthe parākrānto gamito yamasādanam //
MBh, 8, 22, 17.2 parākrāntān pāṇḍusutān dṛṣṭvā cāpi mahāhave //
MBh, 8, 43, 65.1 subhṛśaṃ ca parākrāntāḥ pāñcālānāṃ nivāraṇe /
MBh, 8, 46, 44.2 kaccit tvayā so 'dya samāśrayo 'sya bhagnaḥ parākramya suyodhanasya //
MBh, 9, 7, 35.1 susaṃrabdheṣu pārtheṣu parākrānteṣu saṃjaya /
MBh, 9, 8, 2.2 vājinaśca parākrāntāḥ samājagmuḥ parasparam //
MBh, 9, 11, 43.2 suyuddhena parākrāntā narāḥ svargam abhīpsavaḥ //
MBh, 9, 15, 16.2 kauravārthe parākrāntāḥ saṃgrāme nidhanaṃ gatāḥ //
MBh, 9, 15, 35.2 śārdūlāvāmiṣaprepsū parākrāntāvivāhave //
MBh, 9, 24, 45.2 parākrāntāṃstato vīrānnirāśāñjīvite tadā /
MBh, 12, 138, 25.1 bakavaccintayed arthān siṃhavacca parākramet /
MBh, 14, 19, 59.1 śrutavāñ śraddadhānaśca parākrāntaśca pāṇḍava /
MBh, 17, 3, 18.2 pānīyārthe parākrāntā yatra te bhrātaro hatāḥ //