Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 10, 7, 11.1 yatra tapaḥ parākramya vrataṃ dhārayaty uttaram /
AVŚ, 10, 7, 16.2 yajño yatra parākrāntaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 2, 41.0 asyāṃ parākraṃsta //
Pañcaviṃśabrāhmaṇa
PB, 8, 5, 2.0 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇaṃ hi tad abhisamauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ //
PB, 14, 1, 6.0 ojo vīryaṃ triṣṭub ojasyeva vīrye parākramya prayanti //
Taittirīyāraṇyaka
TĀ, 5, 2, 9.10 sa yatra yatra parākramata //
TĀ, 5, 2, 10.2 sa pūtīkastambe parākramata /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 16.0 devā deveṣu parākramadhvam iti devatā upatiṣṭhate //
Āpastambaśrautasūtra
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 20, 2, 2.3 devā deveṣu parākramadhvam iti tisraḥ //
Mahābhārata
MBh, 1, 111, 2.2 svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata //
MBh, 1, 124, 6.2 astrahetoḥ parākrāntān ye me drakṣyanti putrakān //
MBh, 2, 16, 5.3 pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ //
MBh, 3, 38, 27.2 yuktasyaindreṇa yogena parākrāntasya śuṣmiṇaḥ //
MBh, 3, 46, 24.2 astrahetoḥ parākrāntaṃ tapasā kauravarṣabham //
MBh, 3, 79, 8.1 brāhmaṇārthe parākrāntāḥ śuddhair bāṇair mahārathāḥ /
MBh, 3, 255, 57.1 saindhavaṃ tvabhisamprekṣya parākrāntaṃ palāyane /
MBh, 3, 295, 6.1 brāhmaṇārthe parākrāntā dharmātmāno yatavratāḥ /
MBh, 4, 59, 42.2 yatamānaṃ parākrāntaṃ kuntīputro dhanaṃjayaḥ //
MBh, 5, 52, 1.2 yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ /
MBh, 5, 52, 2.1 tvam eva hi parākrāntān ācakṣīthāḥ parānmama /
MBh, 5, 56, 40.2 parākrānto hyahaṃ pāṇḍūn saputrān yoddhum āhave //
MBh, 5, 62, 3.2 anyeṣu ca narendreṣu parākramya samārabhe //
MBh, 5, 131, 9.2 api vā saṃśayaṃ prāpya jīvite 'pi parākrama //
MBh, 5, 133, 34.1 taṃ viditvā parākrāntaṃ vaśe na kurute yadi /
MBh, 5, 179, 17.2 yuddhāya sahasā rājan parākrāntau parasparam //
MBh, 6, 43, 60.1 śakuniḥ prativindhyaṃ tu parākrāntaṃ parākramī /
MBh, 6, 43, 63.2 śrutakarmā parākrāntam abhyadravata saṃyuge //
MBh, 6, 45, 23.1 parākrāntasya tasyaiva bhīṣmo 'pi prāhiṇoccharān /
MBh, 6, 49, 22.2 droṇaṃ yudhi parākramya śarair vivyādha pañcabhiḥ //
MBh, 6, 49, 24.1 amarṣitastato rājan parākramya camūmukhe /
MBh, 6, 107, 51.1 bhīṣmahetoḥ parākrāntaścitraseno mahārathaḥ /
MBh, 6, 113, 12.1 te parākrāntam ālokya rājan yudhi pitāmaham /
MBh, 6, 113, 31.1 tathā ca taṃ parākrāntam ālokya madhusūdanaḥ /
MBh, 7, 8, 38.2 parākramed yathāśaktyā tacca tasmin pratiṣṭhitam //
MBh, 7, 56, 26.2 dhanaṃjayārthaṃ samare parākrāntasya dāruka //
MBh, 7, 59, 15.1 vīryavān astrasampannaḥ parākrānto mahābalaḥ /
MBh, 7, 66, 41.2 maheṣvāsaṃ parākrāntaṃ naravyāghram avārayan //
MBh, 7, 70, 38.2 kāśyasyābhibhuvaḥ putraṃ parākrāntam avārayat //
MBh, 7, 70, 44.2 bāhlikaḥ pratisaṃyattaḥ parākrāntam avārayat //
MBh, 7, 71, 5.2 parākrāntau parākramya yodhayāmāsa sānugau //
MBh, 7, 71, 5.2 parākrāntau parākramya yodhayāmāsa sānugau //
MBh, 7, 76, 36.2 sindhurājasya rakṣārthaṃ parākrāntaḥ sutastava //
MBh, 7, 77, 11.1 eṣa hyanarthe satataṃ parākrāntastavānagha /
MBh, 7, 77, 14.2 parikleśaṃ ca kṛṣṇāyā hṛdi kṛtvā parākrama //
MBh, 7, 81, 12.1 nakulaṃ kuśalaṃ yuddhe parākrāntaṃ parākramī /
MBh, 7, 95, 19.1 ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam /
MBh, 7, 102, 3.1 droṇe yudhi parākrānte nardamāne muhur muhuḥ /
MBh, 7, 103, 25.2 saindhavasya vadhārthaṃ hi parākrāntaṃ parākramī //
MBh, 7, 108, 17.2 parākrāntaṃ parākramya vivyādha triṃśatā śaraiḥ //
MBh, 7, 108, 17.2 parākrāntaṃ parākramya vivyādha triṃśatā śaraiḥ //
MBh, 7, 113, 4.2 karṇabhīmau mahārāja parākrāntau mahāhave /
MBh, 7, 122, 54.1 mitrārthe tau parākrāntau spardhinau śuṣmiṇau raṇe /
MBh, 7, 139, 18.1 droṇaṃ yattāḥ parākrāntāḥ sarve rakṣata pṛṣṭhataḥ /
MBh, 7, 145, 29.2 dhṛṣṭadyumnaṃ parākrāntaṃ sātyakiḥ pratyapadyata //
MBh, 7, 161, 11.2 parākrāntaṃ parākramya yatantaḥ kṣatriyarṣabhāḥ /
MBh, 7, 161, 11.2 parākrāntaṃ parākramya yatantaḥ kṣatriyarṣabhāḥ /
MBh, 7, 162, 36.1 yatamānāḥ parākrāntāḥ parasparajigīṣavaḥ /
MBh, 8, 4, 28.2 parākramantau vikrāntau nihatau vīryavattarau //
MBh, 8, 4, 41.2 parākramantau mitrārthe gatau vaivasvatakṣayam //
MBh, 8, 4, 61.2 parākramantau mitrārthe droṇena nihatau raṇe //
MBh, 8, 4, 66.2 parākramantau mitrārthe droṇena vinipātitau //
MBh, 8, 4, 72.1 nṛpāś ca pratiyudhyantaḥ parākrāntā viśāṃ pate /
MBh, 8, 4, 81.2 pāṇḍavārthe parākrānto gamito yamasādanam //
MBh, 8, 22, 17.2 parākrāntān pāṇḍusutān dṛṣṭvā cāpi mahāhave //
MBh, 8, 43, 65.1 subhṛśaṃ ca parākrāntāḥ pāñcālānāṃ nivāraṇe /
MBh, 8, 46, 44.2 kaccit tvayā so 'dya samāśrayo 'sya bhagnaḥ parākramya suyodhanasya //
MBh, 9, 7, 35.1 susaṃrabdheṣu pārtheṣu parākrānteṣu saṃjaya /
MBh, 9, 8, 2.2 vājinaśca parākrāntāḥ samājagmuḥ parasparam //
MBh, 9, 11, 43.2 suyuddhena parākrāntā narāḥ svargam abhīpsavaḥ //
MBh, 9, 15, 16.2 kauravārthe parākrāntāḥ saṃgrāme nidhanaṃ gatāḥ //
MBh, 9, 15, 35.2 śārdūlāvāmiṣaprepsū parākrāntāvivāhave //
MBh, 9, 24, 45.2 parākrāntāṃstato vīrānnirāśāñjīvite tadā /
MBh, 12, 138, 25.1 bakavaccintayed arthān siṃhavacca parākramet /
MBh, 14, 19, 59.1 śrutavāñ śraddadhānaśca parākrāntaśca pāṇḍava /
MBh, 17, 3, 18.2 pānīyārthe parākrāntā yatra te bhrātaro hatāḥ //
Rāmāyaṇa
Rām, Ār, 47, 35.2 āneṣyati parākramya vaivasvatahṛtām api //
Rām, Ki, 19, 23.1 śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam /
Rām, Ki, 23, 11.2 āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ //
Rām, Yu, 18, 1.2 rāghavārthe parākrāntā ye na rakṣanti jīvitam //
Rām, Yu, 108, 5.1 mama hetoḥ parākrāntā ye gatā yamasādanam /
Divyāvadāna
Divyāv, 12, 17.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 28.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Harivaṃśa
HV, 10, 31.2 ete hy api gaṇāḥ pañca hehayārthe parākraman //
HV, 21, 2.1 brahmavādī parākrāntaḥ śatrubhir yudhi durjayaḥ /
HV, 23, 46.2 brahmavādī parākrāntas tasya bhāryopadānavī //
Kirātārjunīya
Kir, 16, 18.2 gāṇḍīvamuktā hi yathā purā me parākramante na śarāḥ kirāte //
Liṅgapurāṇa
LiPur, 1, 74, 24.2 tapaḥ satyaṃ parākramya bhāsayan svena tejasā //
Matsyapurāṇa
MPur, 49, 9.2 brahmavādaparākrāntāñchubhadā tv ilinā hy abhūt //
Nāradasmṛti
NāSmṛ, 2, 8, 12.1 tasmād deśe ca kāle ca vaṇig arghaṃ parākramet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 10, 1.4 agne pṛthivyā adhipate vāyo 'ntarikṣasya adhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipate indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam //
ŚāṅkhŚS, 4, 10, 2.0 prathamā dvitīyeṣu parākramadhvam ity evam ekottaram aikādaśabhyaḥ //
ŚāṅkhŚS, 5, 16, 4.0 prahāṇas tiṣṭhan daṇḍe parākramya samidhaḥ preṣyety ukto hotā yakṣad agniṃ samidheti preṣyati //