Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Kathāsaritsāgara
Narmamālā
Ānandakanda
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 6, 15, 9.0 na hi tayoḥ kataraś cana parājigye //
Atharvaveda (Paippalāda)
AVP, 1, 93, 2.1 jīvalaṃ naghāriṣaṃ jayatkam aparājitam /
AVP, 1, 112, 3.1 veda vai vāṃ nāmadheyaṃ jigīvāṁ aparājitam /
AVP, 4, 12, 7.2 bhiyo dadhānā hṛdayeṣu śatravaḥ parājitā yantu paramāṃ parāvatam //
Atharvaveda (Śaunaka)
AVŚ, 3, 1, 6.2 cakṣūṃsy agnir ā dattāṃ punar etu parājitā //
AVŚ, 4, 22, 5.1 yunajmi ta uttarāvantam indraṃ yena jayanti na parājayante /
AVŚ, 4, 31, 7.2 bhiyo dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām //
AVŚ, 5, 18, 2.1 akṣadrugdho rājanyaḥ pāpa ātmaparājitaḥ /
AVŚ, 5, 21, 9.2 senāḥ parājitā yatīr amitrāṇām anīkaśaḥ //
AVŚ, 8, 8, 19.1 parājitāḥ pratrasatāmitrā nuttā dhāvata brahmaṇā /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 26, 5.1 sa tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhoty ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ /
BaudhŚS, 16, 26, 5.1 sa tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhoty ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ /
Gopathabrāhmaṇa
GB, 2, 2, 7, 3.0 te devāḥ saṃghātaṃ saṃghātaṃ parājayanta //
GB, 2, 2, 7, 5.0 tasmāt parājayāmahā iti //
GB, 2, 2, 16, 1.0 devā yajñaṃ parājayanta //
GB, 2, 2, 16, 9.0 yajñam evāparājitya punas tanvānā āyanti //
GB, 2, 4, 17, 15.0 ubhā jigyathur na parājayethe ity aindrāvaiṣṇavyarcā paridadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 4, 2.0 so 'to na parājayata //
JB, 1, 4, 4.0 na ha vai parājayate ya evaṃ veda //
JB, 1, 189, 9.0 abhy ajitaṃ jayati na jitaṃ parājayate ya evaṃ veda //
Kauśikasūtra
KauśS, 2, 6, 16.0 parājeṣyamāṇān mṛtyur ativartate jyeṣyanto mṛtyum //
Kāṭhakasaṃhitā
KS, 10, 11, 72.0 parājayerann iti //
KS, 10, 11, 74.0 tājak parājayante //
KS, 13, 4, 16.0 sā yā vāk parājitāsīt sāvācy apatat //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 4, 5.0 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
MS, 2, 4, 4, 5.0 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 6.2 jayati na parājīyate //
SVidhB, 3, 6, 7.2 jayati na parājīyate //
SVidhB, 3, 6, 8.3 jayati na parājīyate //
SVidhB, 3, 6, 9.2 jayati na parājīyate //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 6.3 talpasadyaṃ mā parājeṣīti talpam āruhyodgāyet /
TB, 1, 2, 6, 6.4 na talpasadyaṃ parājayate /
Taittirīyasaṃhitā
TS, 6, 3, 1, 1.3 devā vai yajñam parājayanta /
TS, 6, 3, 1, 1.7 parājityeva khalu vā ete yanti ye bahiṣpavamānaṃ sarpanti /
TS, 6, 4, 2, 60.0 etad vai yajñasyāparājitaṃ yad āgnīdhram //
TS, 6, 4, 2, 61.0 yad eva yajñasyāparājitaṃ tad evainā upavāsayati //
TS, 7, 1, 6, 7.4 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
TS, 7, 1, 6, 7.4 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
Ṛgveda
ṚV, 5, 25, 6.2 agnir atyaṃ raghuṣyadaṃ jetāram aparājitam //
ṚV, 10, 84, 7.2 bhiyaṃ dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām //
Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
Avadānaśataka
AvŚat, 10, 2.4 rājā prasenajit kauśalo jito bhīto bhagnaḥ parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṃ praviṣṭaḥ /
AvŚat, 10, 4.7 rājānam apy ajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitaṃ parāpṛṣṭhīkṛtaṃ jīvagrāhaṃ gṛhītvā ekarathe 'bhiropya yena bhagavāṃs tenopasaṃkrāntaḥ /
AvŚat, 10, 4.13 jayo vairaṃ prasavati duḥkhaṃ śete parājitaḥ /
Carakasaṃhitā
Ca, Vim., 8, 26.1 tatredaṃ vādamaryādālakṣaṇaṃ bhavatīdaṃ vācyam idamavācyam evaṃ parājito bhavatīti //
Mahābhārata
MBh, 1, 1, 106.1 yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ parājitaṃ saubalenākṣavatyām /
MBh, 1, 2, 126.22 parājito yatra bandī vāde tena mahātmanā /
MBh, 1, 20, 3.1 tataḥ sā vinatā tasmin paṇitena parājitā /
MBh, 1, 21, 2.1 yatra sā vinatā tasmin paṇitena parājitā /
MBh, 1, 56, 19.2 mahīṃ vijayate sarvāṃ śatrūṃścāpi parājayet /
MBh, 1, 96, 53.93 tvatprasādād vivāhe 'smin mā dharmo mā parājayet /
MBh, 1, 123, 67.2 mene ca drupadaṃ saṃkhye sānubandhaṃ parājitam //
MBh, 1, 155, 22.2 tasmād droṇaḥ parājaiṣīn māṃ vai sa sakhivigrahe //
MBh, 1, 192, 7.13 evaṃ parājitāḥ sarve yadi yūyaṃ gamiṣyatha /
MBh, 1, 192, 7.178 tataḥ parājite karṇe dhārtarāṣṭrān mahad bhayam /
MBh, 1, 213, 8.1 na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet /
MBh, 2, 15, 3.2 śramo hi vaḥ parājayyāt kim u tatra viceṣṭitam //
MBh, 2, 20, 17.2 yenāsurān parājitya jagat pāti śatakratuḥ //
MBh, 2, 58, 1.2 bahu vittaṃ parājaiṣīḥ pāṇḍavānāṃ yudhiṣṭhira /
MBh, 2, 58, 22.2 ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ parājitaḥ pāṇḍavaḥ savyasācī /
MBh, 2, 58, 26.2 bahu vittaṃ parājaiṣīr bhrātṝṃśca sahayadvipān /
MBh, 2, 58, 29.2 etat pāpiṣṭham akaror yad ātmānaṃ parājitaḥ /
MBh, 2, 58, 30.3 parājayallokavīrān ākṣepeṇa pṛthak pṛthak //
MBh, 2, 58, 31.2 asti vai te priyā devī glaha eko 'parājitaḥ /
MBh, 2, 60, 7.3 kiṃ nu pūrvaṃ parājaiṣīr ātmānaṃ māṃ nu bhārata /
MBh, 2, 60, 8.3 kasyeśo naḥ parājaiṣīr iti tvām āha draupadī /
MBh, 2, 60, 8.4 kiṃ nu pūrvaṃ parājaiṣīr ātmānam atha vāpi mām //
MBh, 2, 63, 4.1 parājito nakulo bhīmaseno yudhiṣṭhiraḥ sahadevo 'rjunaśca /
MBh, 2, 63, 4.2 dāsībhūtā praviśa yājñaseni parājitāste patayo na santi //
MBh, 2, 63, 21.3 īśastvayaṃ kasya parājitātmā tajjānīdhvaṃ kuravaḥ sarva eva //
MBh, 2, 68, 1.2 vanavāsāya cakruste matiṃ pārthāḥ parājitāḥ /
MBh, 3, 5, 5.2 āhūya kuntīsutam akṣavatyāṃ parājaiṣīt satyasaṃdhaṃ sutas te //
MBh, 3, 46, 12.1 api sarveśvaratvaṃ hi na vāñcheran parājitāḥ /
MBh, 3, 48, 14.1 taiś ca yat kathitaṃ tatra dṛṣṭvā pārthān parājitān /
MBh, 3, 60, 21.1 sā grasyamānā grāheṇa śokena ca parājitā /
MBh, 3, 77, 18.2 ekapāṇena bhadraṃ te nalena sa parājitaḥ /
MBh, 3, 157, 54.1 ekena bahavaḥ saṃkhye mānuṣeṇa parājitāḥ /
MBh, 3, 218, 16.1 indratve 'pi sthitaṃ vīra balahīnaṃ parājitam /
MBh, 4, 42, 3.1 parājitair hi vastavyaṃ taiśca dvādaśa vatsarān /
MBh, 4, 42, 12.1 te vā gāvo na paśyanti yadi vā syuḥ parājitāḥ /
MBh, 4, 46, 17.2 yathā ca na parājayyāt tathā nītir vidhīyatām //
MBh, 4, 48, 9.2 tasya mūrdhni patiṣyāmi tata ete parājitāḥ //
MBh, 4, 49, 15.2 vasupradā vāsavatulyavīryāḥ parājitā vāsavajena saṃkhye /
MBh, 4, 63, 19.1 sarvā vinirjitā gāvaḥ kuravaśca parājitāḥ /
MBh, 4, 63, 20.2 diṣṭyā te nirjitā gāvaḥ kuravaśca parājitāḥ /
MBh, 5, 16, 30.2 tvaṃ ced rājannahuṣaṃ parājayes tad vai vayaṃ bhāgam arhāma śakra //
MBh, 5, 29, 36.3 parājitāste patayo na santi patiṃ cānyaṃ bhāmini tvaṃ vṛṇīṣva //
MBh, 5, 29, 39.2 parājito nakulaḥ kiṃ tavāsti kṛṣṇayā tvaṃ dīvya vai yājñasenyā //
MBh, 5, 29, 44.1 parājitān pāṇḍaveyāṃstu vāco raudrarūpā bhāṣate dhārtarāṣṭraḥ /
MBh, 5, 35, 23.2 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
MBh, 5, 37, 19.1 kākair imāṃścitrabarhānmayūrān parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ /
MBh, 5, 48, 40.2 yamābhyām eva cāgamya gandharvāste parājitāḥ //
MBh, 5, 53, 5.1 idaṃ jitam idaṃ labdham iti śrutvā parājitān /
MBh, 5, 55, 6.2 praśaṃsasyabhinandaṃstān pārthān akṣaparājitān /
MBh, 5, 59, 18.2 aśakyaṃ rathaśārdūlaṃ parājetum ariṃdamam //
MBh, 5, 70, 59.1 jayo vairaṃ prasṛjati duḥkham āste parājitaḥ /
MBh, 5, 88, 60.3 naiva śakyāḥ parājetuṃ sattvaṃ hyeṣāṃ tathāgatam //
MBh, 5, 125, 9.1 aparādho na cāsmākaṃ yat te hyakṣaparājitāḥ /
MBh, 5, 131, 7.1 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ /
MBh, 5, 131, 11.2 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ //
MBh, 5, 157, 12.1 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām /
MBh, 5, 158, 7.1 parājito 'si dyūtena kṛṣṇā cānāyitā sabhām /
MBh, 6, 60, 73.2 vrīḍamānā niśākāle pāṇḍaveyaiḥ parājitāḥ //
MBh, 6, 70, 14.1 asmān vā tvaṃ parājitya yaśaḥ prāpnuhi saṃyuge /
MBh, 6, 70, 14.2 vayaṃ vā tvāṃ parājitya prītiṃ dāsyāmahe pituḥ //
MBh, 6, 78, 50.1 tato nṛpaṃ parājitya pārṣataḥ paravīrahā /
MBh, 6, 81, 21.1 nikṛttacāpaḥ samarānapekṣaḥ parājitaḥ śāṃtanavena rājñā /
MBh, 6, 84, 21.2 parājitasya bhīmena nipapāta śiro mahīm //
MBh, 6, 87, 25.3 yacca te pāṇḍavā rājaṃśchaladyūte parājitāḥ //
MBh, 6, 91, 49.1 tasmin parājite nāge pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 94, 5.2 parājitya raṇe śakraṃ paryāptaṃ tannidarśanam //
MBh, 6, 112, 122.1 pūrvāhṇe tu tathā rājan parājitya mahārathān /
MBh, 7, 1, 3.2 parājitya maheṣvāsān pāṇḍavān rājyam icchati //
MBh, 7, 2, 8.3 parājiteṣu bharateṣu durmanāḥ karṇo bhṛśaṃ nyaśvasad aśru vartayan //
MBh, 7, 39, 15.2 atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ parājitam //
MBh, 7, 66, 33.3 na cāsti sa pumāṃl loke yastvāṃ yudhi parājayet //
MBh, 7, 78, 18.2 parājayiṣye kauravyaṃ kavacenāpi rakṣitam //
MBh, 7, 91, 10.1 parājitya ca saṃhṛṣṭaḥ kṛtavarmāṇam āhave /
MBh, 7, 97, 3.1 kiṃ nu vakṣyanti te kṣātraṃ sainyamadhye parājitāḥ /
MBh, 7, 110, 28.1 dṛṣṭvā karṇaṃ tu putrāste bhīmasenaparājitam /
MBh, 7, 127, 18.2 dagdhā jatugṛhe cāpi dyūtena ca parājitāḥ //
MBh, 7, 131, 133.2 parājitya raṇe vīro droṇaputro nanāda ha /
MBh, 7, 133, 5.3 tam apyāśu parājitya tato hantāsmi pāṇḍavam //
MBh, 7, 172, 10.1 dhṛṣṭadyumne sātyakau ca bhīme cāpi parājite /
MBh, 8, 17, 46.1 parājitya raṇe taṃ tu pāṇḍavaḥ pāṇḍupūrvaja /
MBh, 8, 18, 76.1 parājite tataḥ śūre drupadasya sute prabho /
MBh, 8, 27, 64.1 pitṛṣvasāmātulajau bhrātarāv aparājitau /
MBh, 8, 34, 42.1 tataḥ parājite karṇe dhārtarāṣṭrīṃ mahācamūm /
MBh, 8, 35, 3.1 parājitaṃ tu rādheyaṃ dṛṣṭvā bhīmena saṃyuge /
MBh, 8, 45, 54.2 duḥsahaṃ vajriṇā saṃkhye parājigye bhṛgoḥ sutam //
MBh, 8, 45, 55.1 drauṇiṃ parājitya tatogradhanvā kṛtvā mahad duṣkaram āryakarma /
MBh, 8, 60, 21.1 parājitāḥ pañca mahārathās tu te mahāhave sūtasutena māriṣa /
MBh, 8, 60, 21.2 nirudyamās tasthur amitramardanā yathendriyārthātmavatā parājitāḥ //
MBh, 9, 18, 11.1 tān prabhagnān drutān dṛṣṭvā hatotsāhān parājitān /
MBh, 9, 24, 34.1 dhṛṣṭadyumnastu samare parājitya narādhipam /
MBh, 9, 30, 33.1 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām /
MBh, 9, 30, 63.1 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām /
MBh, 9, 57, 14.2 parājitaṃ vanaprepsuṃ nirāśaṃ rājyalambhane //
MBh, 9, 60, 36.1 punaśca patite cakre vyasanārtaḥ parājitaḥ /
MBh, 9, 60, 44.2 nikṛtyā yat parājaiṣīstasmād asi hato raṇe //
MBh, 9, 63, 26.2 diṣṭyā na vimatiṃ kāṃcid bhajitvā tu parājitaḥ //
MBh, 12, 91, 25.2 rājā bhavati taṃ jitvā dāsastena parājitaḥ //
MBh, 12, 211, 22.2 āgamāt param astīti bruvann api parājitaḥ //
MBh, 12, 220, 58.2 sarve samaram āsādya na śrūyante parājitāḥ //
MBh, 12, 270, 15.2 kaccit parājitasyādya na vyathā te 'sti dānava //
MBh, 12, 326, 86.2 parājeṣyāmyathodyuktau devalokanamaskṛtau //
MBh, 13, 20, 72.2 nāramat tatra tatrāsya dṛṣṭī rūpaparājitā //
MBh, 13, 154, 21.1 jāmadagnyena rāmeṇa purā yo na parājitaḥ /
MBh, 14, 77, 10.2 yaśca vakṣyati saṃgrāme tavāsmīti parājitaḥ //
MBh, 14, 82, 20.2 na hi tvāṃ devarājo 'pi samareṣu parājayet //
MBh, 14, 82, 21.1 ātmā putraḥ smṛtastasmāt tenehāsi parājitaḥ /
MBh, 14, 96, 7.2 loke mithyāpravādo 'yaṃ yat tvayāsmi parājitaḥ //
MBh, 15, 23, 10.2 strīdharmiṇīm anindyāṅgīṃ tathā dyūtaparājitām //
MBh, 16, 9, 5.2 yuddhe parājito vāsi gataśrīr iva lakṣyase //
Manusmṛti
ManuS, 8, 58.2 na cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ //
Rāmāyaṇa
Rām, Ār, 30, 13.1 purīṃ bhogavatīṃ gatvā parājitya ca vāsukim /
Rām, Ār, 30, 13.2 takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ //
Rām, Ār, 57, 13.3 jāto vā jāyamāno vā saṃyuge yaḥ parājayet //
Rām, Ki, 58, 21.2 bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām //
Rām, Su, 7, 28.2 dhūrtān iva mahādhūrtair devanena parājitān //
Rām, Su, 8, 43.2 upagūhyābalā suptā nidrābalaparājitā //
Rām, Su, 9, 27.2 upagamyābalā suptā nidrābalaparājitā //
Rām, Su, 12, 15.2 nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ //
Rām, Yu, 44, 31.1 tyaktapraharaṇāḥ sarve rākṣasāste parājitāḥ /
Rām, Yu, 44, 32.1 te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ /
Rām, Yu, 48, 10.1 sa parājitam ātmānaṃ prahastaṃ ca niṣūditam /
Rām, Yu, 49, 9.1 yena vaivasvato yuddhe vāsavaśca parājitaḥ /
Rām, Yu, 59, 30.2 astrāṇi cāpyavāptāni ripavaśca parājitāḥ //
Rām, Yu, 59, 32.1 etena śataśo devā dānavāśca parājitāḥ /
Rām, Yu, 98, 5.1 tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ /
Rām, Yu, 99, 38.1 śatakratumukhair devaiḥ śrūyate na parājitaḥ /
Rām, Utt, 23, 44.2 ye tu saṃnihitā vīrāḥ kumārāste parājitāḥ //
Rām, Utt, 37, 12.1 diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ /
Agnipurāṇa
AgniPur, 3, 1.3 purā devāsure yuddhe daityair devāḥ parājitāḥ //
AgniPur, 16, 1.3 purā devāsure yuddhe daityair devāḥ parājitāḥ //
Amarakośa
AKośa, 2, 578.2 parājitaparābhūtau triṣu naṣṭatirohitau //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 40.1 parājitaṃ pareṇātha dṛṣṭvā svaṃ rājyahastinam /
BKŚS, 11, 9.2 kuta eva parājetum abalā bālikā priyā //
BKŚS, 11, 40.2 tvam icchasi jayaṃ yasyāḥ kim asau na parājitā //
BKŚS, 11, 47.1 aryaputre tu vimukhe yuṣmābhiḥ sā parājitā /
BKŚS, 20, 201.1 tasmāt pratyarthinā rājñā vyavahāre parājitaḥ /
BKŚS, 24, 42.2 parājayata dūreṇa pūrvaṃ pūrvaṃ paraḥ paraḥ //
Daśakumāracarita
DKCar, 2, 6, 87.1 parājayiṣata yavanāḥ //
DKCar, 2, 8, 255.0 ato vasantabhānuṃ parājitya vidarbhādhipateranantavarmaṇastanayaṃ bhāskaravarmāṇaṃ pitrye pade sthāpayitumalamasmi //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
DKCar, 2, 9, 17.0 prāpya cojjayinīṃ tadaiva sahāyabhūtaistaiḥ kumāraiḥ parimitena rājavāhanenātibalavānapi mālaveśo mānasāraḥ kṣaṇena parājigye nihataśca //
Divyāvadāna
Divyāv, 17, 432.1 tatra yadyasurāḥ parājayante paścādasurapuryāṃ dvārāṇi badhnanti //
Divyāv, 17, 433.1 devānāmapi pañca rakṣāḥ parājayante //
Divyāv, 17, 450.1 jitā bhagnāḥ parājitāḥ parāpṛṣṭhīkṛtā āsurīṃ purīṃ praviṣṭāḥ //
Divyāv, 19, 499.1 na kvacidbhaktottarikayā parājayati //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 520.1 vayaṃ tathā kariṣyāmo yathā devaścānaṅgaṇaṃ gṛhapatiṃ parājayatīti //
Kirātārjunīya
Kir, 9, 52.1 kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde /
Kumārasaṃbhava
KumSaṃ, 1, 41.2 parājitenāpi kṛtau harasya yau kaṇṭhapāśau makaradhvajena //
Kātyāyanasmṛti
KātySmṛ, 1, 161.2 abādhatyāgamātreṇa na bhavet sa parājitaḥ //
Kūrmapurāṇa
KūPur, 2, 17, 37.2 vādhrīṇasaṃ bakaṃ bhakṣyaṃ mīnahaṃsaparājitāḥ //
Liṅgapurāṇa
LiPur, 1, 71, 63.2 tataḥ parājitā devā dhvastavīryāḥ kṣaṇena tu //
LiPur, 1, 96, 97.2 nanvaśakto bhavān viṣṇo jīvitāntaṃ parājitaḥ //
LiPur, 1, 98, 4.1 parājitāstadā devā devadeveśvaraṃ harim /
Matsyapurāṇa
MPur, 47, 230.2 tato devā jayaṃ prāpurdānavāśca parājitāḥ //
MPur, 161, 26.1 devāṃstribhuvanasthāṃśca parājitya mahāsuraḥ /
MPur, 172, 40.2 bhayeṣvabhayadaṃ vyomni devā daityaparājitāḥ //
Nāradasmṛti
NāSmṛ, 1, 2, 32.1 palāyate ya āhūto maunī sākṣiparājitaḥ /
NāSmṛ, 2, 1, 185.1 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
Suśrutasaṃhitā
Su, Sū., 29, 62.2 parājīyeta badhyeta kākādyair vābhibhūyate //
Tantrākhyāyikā
TAkhy, 1, 592.1 kiṃtvasmāt sthānād ekānte 'vasthānaṃ kurudhvam yāvad aham enaṃ nidhipālaṃ kṛṣṇasarpaṃ parājayāmi //
Viṣṇupurāṇa
ViPur, 1, 9, 64.1 praṇāmapravaṇā nātha daityasainyaparājitāḥ /
ViPur, 3, 17, 9.2 tasminparājitā devā daityairhrādapurogamaiḥ //
ViPur, 4, 2, 15.3 tatra cātibalibhir asurair amarāḥ parājitā bhagavantaṃ viṣṇum ārādhayāṃcakruḥ //
ViPur, 4, 3, 26.1 tato vṛkasya bāhuḥ yo 'sau haihayatālajaṅghādibhiḥ parājito 'ntarvatnyā mahiṣyā saha vanaṃ praviveśa //
ViPur, 5, 9, 14.2 jitavānkṛṣṇapakṣīyairgopairanye parājitāḥ //
ViPur, 5, 9, 15.2 punarnivavṛtuḥ sarve ye ye tatra parājitāḥ //
ViPur, 5, 22, 8.1 tato yuddhe parājitya sasainyaṃ magadhādhipam /
ViPur, 5, 22, 12.1 sarveṣveteṣu yuddheṣu yādavaiḥ sa parājitaḥ /
ViPur, 5, 28, 16.1 avidyo 'yaṃ mayā dyūte baladevaḥ parājitaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 75.2 tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā //
YāSmṛ, 2, 306.1 yo manyetājito 'smīti nyāyenāpi parājitaḥ /
Śatakatraya
ŚTr, 2, 8.1 etāś caladvalayasaṃhatimekhalotthajhaṅkāranūpuraparājitarājahaṃsyaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 42.2 parājito vātha bhavān nottamairnāsamaiḥ pathi //
BhāgPur, 4, 6, 1.2 atha devagaṇāḥ sarve rudrānīkaiḥ parājitāḥ /
BhāgPur, 4, 12, 42.2 vanaṃ madādeśakaro 'jitaṃ prabhuṃ jigāya tadbhaktaguṇaiḥ parājitam //
Kathāsaritsāgara
KSS, 5, 2, 122.2 pratāpamukuṭākhyasya purato 'nye parājitāḥ //
Narmamālā
KṣNarm, 2, 138.1 kṛtaḥ parājito jetā jayī yaiśca parājitaḥ /
KṣNarm, 2, 138.1 kṛtaḥ parājito jetā jayī yaiśca parājitaḥ /
Ānandakanda
ĀK, 1, 6, 111.1 kārkoṭī kākamācī ca devadālī parājitā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 57.1 yuddho babhūva tumulo devās tatra parājitāḥ /
GokPurS, 11, 32.2 tathā medhādharmasutair asūyādyaiḥ parājitāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 24.0 pūrve ca sa bhagavān mahābhijñājñānābhibhūs tathāgato 'nabhisaṃbuddho 'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt //
SDhPS, 7, 25.1 prabhañjayitvā parājayitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyāmīti /