Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 4, 5.1 yatheṣukā parāpatad avasṛṣṭādhi dhanvanaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 9.1 yatheṣukā parāpatad avasṛṣṭādhi dhanvanaḥ /
AVŚ, 5, 28, 6.1 tredhā jātam janmanedaṃ hiraṇyam agner ekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat /
AVŚ, 6, 105, 1.1 yathā mano manasketaiḥ parāpataty āśumat /
AVŚ, 6, 105, 2.1 yathā bāṇaḥ susaṃśitaḥ parāpataty āśumat /
AVŚ, 6, 105, 3.1 yathā sūryasya raśmayaḥ parāpatanty āśumat /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 41.1 nejameṣa parāpata saputraḥ punarāpata /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 12.0 yaḥ prathamaḥ śakalaḥ parāpatati taṃ prajñātaṃ nidadhāti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 5.2 yan me varcaḥ parāpatitam ātmānaṃ paripaśyataḥ /
BhārGS, 2, 28, 6.6 pracyavasva bhuvaspata iti pratipadya śyeno bhūtvā parāpatetyantena //
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 15.0 yaḥ prathamaḥ śakalaḥ parāpatet tam apayamya jānudaghne gulphadaghne vā vṛścati //
Gopathabrāhmaṇa
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
GB, 2, 1, 2, 10.0 tasya cakṣuḥ parāpatat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 11.1 yo me daṇḍaḥ parāpatad vihāyaso 'dhi bhūmyām /
Kāṭhakasaṃhitā
KS, 6, 3, 3.0 tasya retaḥ parāpatat //
KS, 8, 5, 59.0 tasya tejaḥ parāpatat //
KS, 11, 10, 26.0 teṣāṃ śīrṣāṇi parāpatan //
KS, 19, 3, 20.0 tasya tejaḥ parāpatat //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 9.1 śyeno bhūtvā parāpata yajamānasya no gṛhe saṃskṛtam /
MS, 1, 6, 12, 31.0 mā ma idaṃ moghe parāpaptad iti //
MS, 1, 8, 2, 50.0 tasya retaḥ parāpatat //
MS, 1, 10, 13, 3.0 te parāpātam āsata yatrayatrākāmayanta //
MS, 2, 5, 7, 21.0 tato yaḥ prathamo drapsaḥ parāpatat taṃ bṛhaspatir abhihāyābhyagṛhṇāt //
MS, 2, 5, 7, 73.0 yad vai tacchīrṣṇaś chinnāt teja indriyaṃ vīryaṃ parāpatat sā babhrur vaśābhavat //
Mānavagṛhyasūtra
MānGS, 2, 18, 4.2 nejameṣa parāpata suputraḥ punar āpata /
Pañcaviṃśabrāhmaṇa
PB, 8, 2, 10.0 prajāpatir uṣasam adhyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me mā duṣad iti tat sad akarot paśūn eva //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 8, 9.0 bṛhatā vā indro vṛtrāya vajraṃ prāharat tasya tejaḥ parāpatat tat saubharam abhavat //
PB, 9, 5, 4.0 gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam achinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 12.0 taṃ pratigṛhṇāti yo me daṇḍaḥ parāpatadvaihāyaso 'dhi bhūmyāṃ tamahaṃ punar ādada āyuṣe brahmaṇe brahmavarcasāyeti //
PārGS, 2, 11, 12.1 athemām ṛcaṃ japanti ubhā kavī yuvā yo no dharmaḥ parāpatat /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 8.6 tasya retaḥ parāpatat /
TB, 1, 1, 5, 4.8 tat parāpatat /
Taittirīyasaṃhitā
TS, 1, 8, 4, 4.1 pūrṇā darvi parāpata supūrṇā punar āpata /
TS, 2, 1, 7, 1.2 tasyai rasaḥ parāpatat tam bṛhaspatir upāgṛhṇāt sā śitipṛṣṭhā vaśābhavat /
TS, 2, 1, 7, 1.3 yo dvitīyaḥ parāpatat tam mitrāvaruṇāv upāgṛhṇītāṃ sā dvirūpā vaśābhavat /
TS, 2, 1, 7, 1.4 yas tṛtīyaḥ parāpatat taṃ viśve devā upāgṛhṇant sā bahurūpā vaśābhavat /
TS, 2, 1, 7, 1.5 yaś caturthaḥ parāpatat sa pṛthivīm prāviśat tam bṛhaspatir abhi //
TS, 2, 1, 7, 2.3 yallohitaṃ parāpatat tad rudra upāgṛhṇāt sā raudrī rohiṇī vaśābhavat /
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 5, 3, 12, 2.0 tat parāpatat //
TS, 5, 5, 4, 4.0 tasya retaḥ parāpatat //
TS, 5, 5, 4, 6.0 yad dvitīyam parāpatat tad asāv abhavat //
TS, 6, 1, 1, 52.0 tasya kanīnikā parāpatat //
TS, 6, 3, 3, 2.3 svadhiter vṛkṣasya bibhyataḥ prathamena śakalena saha tejaḥ parāpatati yaḥ prathamaḥ śakalaḥ parāpatet tam apy āharet satejasam //
TS, 6, 3, 3, 2.3 svadhiter vṛkṣasya bibhyataḥ prathamena śakalena saha tejaḥ parāpatati yaḥ prathamaḥ śakalaḥ parāpatet tam apy āharet satejasam //
TS, 6, 4, 10, 39.0 tat parāpatat //
Taittirīyāraṇyaka
TĀ, 5, 2, 3.7 tasyai dvedhā rasaḥ parāpatat /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 1.0 yaḥ prathamaḥ śakalaḥ parāpatet tam apy āharet //
Vaitānasūtra
VaitS, 3, 2, 9.1 yad atrāpi rasasya me parāpapātāsmṛtam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 49.1 pūrṇā darvi parāpata supūrṇā punar āpata /
VSM, 4, 34.3 śyeno bhūtvā parāpata yajamānasya gṛhān gaccha tan nau saṃskṛtam //
Vārāhaśrautasūtra
VārŚS, 1, 7, 3, 21.0 purā prātar agnihotrād gārhapatye śaroniṣkāṣapūrṇāṃ darvīṃ parāpatety ṛṣabham āhvayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 18.0 avasṛṣṭā parāpatetīṣūn visarjayet //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 7.4 dhātā putraṃ yajamānāya dātā tasmā u havyaṃ ghṛtavaj juhoteti nejameṣa parāpateti tisraḥ prajāpata iti ṣaṣṭhī //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 24.2 anvīyamānas tarasā kruddho bhītaḥ parāpatat //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /