Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Garuḍapurāṇa
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Janmamaraṇavicāra

Atharvaveda (Śaunaka)
AVŚ, 12, 5, 24.0 sedir upatiṣṭhantī mithoyodhaḥ parāmṛṣṭā //
Gopathabrāhmaṇa
GB, 1, 1, 37, 1.0 tena ha vā evaṃ viduṣā brāhmaṇena brahmābhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 2.0 brahmaṇākāśam abhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 3.0 ākāśena vāyur abhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 1, 1, 37, 4.0 vāyunā jyotir abhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 5.0 jyotiṣāpo 'bhipannā grasitāḥ parāmṛṣṭāḥ //
GB, 1, 1, 37, 6.0 adbhir bhūmir abhipannā grasitā parāmṛṣṭā //
GB, 1, 1, 37, 7.0 bhūmyānnam abhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 8.0 annena prāṇo 'bhipanno grasitaḥ parāmṛṣṭaḥ //
GB, 1, 1, 37, 9.0 prāṇena mano 'bhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 10.0 manasā vāg abhipannā grasitā parāmṛṣṭā //
GB, 1, 1, 37, 11.0 vācā vedā abhipannā grasitāḥ parāmṛṣṭāḥ //
GB, 1, 1, 37, 12.0 vedair yajño 'bhipanno grasitaḥ parāmṛṣṭaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 171, 7.0 taṃ ha bāhū parāmṛśann uvāca brāhmaṇā eṣa vo yajñas tena yaṃ kāmayadhve taṃ yājayata anena nvā ahaṃ taṃ śātayiṣya iti //
Kauśikasūtra
KauśS, 2, 8, 14.0 catvāro rājaputrās tālpāḥ pṛthakpādeṣu śayanaṃ parāmṛśya sabhāṃ prāpayanti //
Kāṭhakasaṃhitā
KS, 21, 6, 46.0 sā śocantī parṇaṃ parāmṛśat //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 21.0 parāmṛśan grahaṃ japati yam imaṃ prajayaṃ prājaiṣaṃ tam anvasānīti ned asmāt prajayād ātmānam apādadhānīti //
Mahābhārata
MBh, 1, 151, 18.17 svāṃ kaṭīm īṣad utkṣipya bāhū caiva parāmṛśat /
MBh, 2, 60, 24.1 sa tāṃ parāmṛśya sabhāsamīpam ānīya kṛṣṇām atikṛṣṇakeśīm /
MBh, 2, 62, 34.2 martyadharmā parāmṛśya pāñcālyā mūrdhajān imān //
MBh, 3, 12, 60.1 sa bhīmena parāmṛṣṭo durbalo balinā raṇe /
MBh, 3, 154, 18.1 etām adya parāmṛśya striyaṃ rākṣasa mānuṣīm /
MBh, 3, 157, 28.2 rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃś cāpi parāmṛśat //
MBh, 3, 264, 59.1 śapto hyeṣa purā pāpo vadhūṃ rambhāṃ parāmṛśan /
MBh, 4, 15, 6.2 ityenāṃ dakṣiṇe pāṇau sūtaputraḥ parāmṛśat /
MBh, 4, 15, 7.1 tāṃ kīcakaḥ pradhāvantīṃ keśapakṣe parāmṛśat /
MBh, 4, 21, 42.1 śayānaṃ śayane tatra mṛtyuṃ sūtaḥ parāmṛśat /
MBh, 4, 21, 48.1 sa keśeṣu parāmṛṣṭo balena balināṃ varaḥ /
MBh, 4, 32, 12.1 matsyarājaḥ parāmṛṣṭastrigartena suśarmaṇā /
MBh, 4, 32, 31.2 gadām asya parāmṛśya tam evājaghnivān balī /
MBh, 4, 36, 37.2 gatvā padaśataṃ tūrṇaṃ keśapakṣe parāmṛśat //
MBh, 4, 36, 38.1 so 'rjunena parāmṛṣṭaḥ paryadevayad ārtavat /
MBh, 5, 172, 6.2 parāmṛśya mahāyuddhe nirjitya pṛthivīpatīn /
MBh, 5, 178, 6.2 parāmṛṣṭāṃ tvayā hīmāṃ ko hi gantum ihārhati //
MBh, 6, 50, 56.1 āplutya rathinaḥ kāṃścit parāmṛśya mahābalaḥ /
MBh, 6, 60, 15.1 amṛṣyamāṇaḥ saṃkruddho dhanur divyaṃ parāmṛśat /
MBh, 7, 13, 53.2 pauravaṃ ratham āsthāya keśapakṣe parāmṛśat //
MBh, 7, 89, 25.2 śaineyena parāmṛṣṭāḥ kim anyad bhāgadheyataḥ //
MBh, 7, 108, 20.2 śaktiṃ kanakavaiḍūryacitradaṇḍāṃ parāmṛśat //
MBh, 7, 114, 47.1 sa vidhanvā mahārāja rathaśaktiṃ parāmṛśat /
MBh, 7, 114, 68.1 dhanuṣo 'greṇa taṃ karṇastvabhidrutya parāmṛśat /
MBh, 7, 152, 42.2 bhīmasenaḥ prahṛṣṭātmā gadām āśu parāmṛśat //
MBh, 7, 164, 116.1 pārṣatena parāmṛṣṭaṃ jvalantam iva tad dhanuḥ /
MBh, 7, 164, 133.2 uttamām āpadaṃ prāpya gadāṃ vīraḥ parāmṛśat //
MBh, 7, 165, 46.2 dhikkṛtaḥ pārṣatastaṃ tu sarvabhūtaiḥ parāmṛśat //
MBh, 7, 167, 32.1 guruṃ me yatra pāñcālyaḥ keśapakṣe parāmṛśat /
MBh, 7, 168, 9.2 draupadī ca parāmṛṣṭā sabhām ānīya śatrubhiḥ //
MBh, 8, 49, 7.2 parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama //
MBh, 8, 49, 75.2 rathād avaplutya gadāṃ parāmṛśaṃs tayā nihanty aśvanaradvipān raṇe //
MBh, 9, 9, 37.1 sa rathe 'tirathastiṣṭhan rathaśaktiṃ parāmṛśat /
MBh, 9, 31, 37.2 gadāṃ parāmṛśad dhīmān dhārtarāṣṭro mahābalaḥ //
MBh, 14, 76, 3.1 aśvaṃ ca taṃ parāmṛśya viṣayānte viṣopamāḥ /
MBh, 15, 23, 13.1 keśapakṣe parāmṛṣṭā pāpena hatabuddhinā /
Rāmāyaṇa
Rām, Ār, 48, 6.1 kathaṃ rājā sthito dharme paradārān parāmṛśet /
Rām, Ār, 50, 10.1 dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā /
Rām, Ār, 50, 11.2 dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ //
Rām, Ki, 14, 19.2 rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ //
Rām, Su, 17, 13.1 vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva /
Rām, Su, 17, 14.2 hastihastaparāmṛṣṭām ākulāṃ padminīm iva //
Rām, Su, 37, 22.2 duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara //
Rām, Yu, 20, 10.2 rājadoṣaparāmṛṣṭāstiṣṭhante nāparādhinaḥ //
Rām, Yu, 68, 14.2 kṛtvā vikośaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat //
Rām, Yu, 68, 17.1 durātmann ātmanāśāya keśapakṣe parāmṛśaḥ /
Rām, Yu, 75, 3.2 dhanur bhīmaṃ parāmṛśya śarāṃścāmitranāśanān //
Rām, Yu, 75, 14.1 evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ /
Rām, Yu, 80, 32.3 ityevam uktvā sacivān khaḍgam āśu parāmṛśat //
Rām, Yu, 88, 41.2 tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām /
Rām, Yu, 95, 9.2 raktaśaktiṃ parāmṛśya nipetur dharaṇītale //
Rām, Utt, 17, 22.2 mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat //
Rām, Utt, 35, 32.1 anena ca parāmṛṣṭo rāma sūryarathopari /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 23.2 dve dve tatrordhvagāminyau na śastreṇa parāmṛśet //
AHS, Cikitsitasthāna, 1, 105.1 prasuptaṃ kṛṣṇasarpaṃ sa karāgreṇa parāmṛśet /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 18.1 tenoktaṃ yadi śeṣāṇi parāmṛṣṭāni pāṇinā /
BKŚS, 20, 84.2 parāmṛśya bahūn pakṣān idaṃ niścitavān dhiyā //
BKŚS, 24, 60.1 tantrīṣu karaśākhāgraiḥ parāmṛṣṭāsu te tataḥ /
BKŚS, 24, 62.1 harṣāruṇaparāmṛṣṭaṃ vikasadviśadaprabham /
BKŚS, 25, 57.1 gomukhena parāmṛṣṭaṃ ślāghanīyaṃ tṛṇādy api /
Daśakumāracarita
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
DKCar, 2, 3, 94.1 api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye //
DKCar, 2, 6, 261.1 so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiṃcid ālikhya drutataramapāsarat //
DKCar, 2, 8, 143.0 tatparāmṛṣṭarāṣṭraparyantaś cānantavarmā tamabhiyoktuṃ balasamutthānamakarot //
DKCar, 2, 8, 149.0 aśmakendrastu kuntalapatimekānte samabhyadhatta pramatta eṣa rājā kalatrāṇi naḥ parāmṛśati //
Divyāvadāna
Divyāv, 3, 15.0 tato bhagavatā cakrasvastikanandyāvartena jālāvanaddhenānekapuṇyaśatanirjātena bhītānāmāśvāsanakareṇa pṛthivī parāmṛṣṭā //
Divyāv, 3, 16.0 nāgāḥ saṃlakṣayanti kimarthaṃ bhagavatā pṛthivī parāmṛṣṭeti yāvat paśyanti yūpaṃ draṣṭukāmāḥ //
Kāmasūtra
KāSū, 2, 1, 40.1 prītīr etāḥ parāmṛśya śāstrataḥ śāstralakṣaṇāḥ /
Matsyapurāṇa
MPur, 154, 278.1 kautukena parāmṛśya tāṃ dṛṣṭvā rudatīṃ giriḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.24 tad iti pradhānaṃ parāmṛśati /
Garuḍapurāṇa
GarPur, 1, 109, 23.1 saṃcitaṃ nihitaṃ dravyaṃ parāmṛśyaṃ muhurmuhuḥ /
Kathāsaritsāgara
KSS, 2, 5, 150.1 athotthāya kṛtasnāno lalāṭe 'ṅkaṃ parāmṛśan /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 1.0 śam upaśāntāśeṣopatāpaparamānandādvayamayasvacaitanyasphārapratyabhijñāpanasvarūpam anugrahaṃ karoti yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatkᄆptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ //
Tantrāloka
TĀ, 3, 188.2 anuttaraṃ parāmṛśyaparāmarśakabhāvataḥ //
TĀ, 3, 279.2 parāmṛśansvamātmānaṃ pūrṇa evāvabhāsate //
TĀ, 4, 8.2 parāmṛśyā kathaṃ tāthārūpyasṛṣṭau tu sā jaḍā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 12.2 itiśabdena ca prakāravācinā dīrghaṃjīvitīyaṃ vyākhyāsyāma iti parāmṛśyate tenāha smeti bhūtānadyatanaparokṣa eva bhavati pratisaṃskartāraṃ pratyātreyopadeśasya parokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 2.0 śāktaṃ balaṃ yat tatrasthas tadevāntaḥ parāmṛśan //
ŚSūtraV zu ŚSūtra, 3, 23.1, 6.0 turyāvaṣṭambharasatas turyātītaṃ parāmṛśet //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 52.2 praviśyāntar nidritāyās tasyā aṅgaṃ parāmṛśaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 87.2 tatra sūkṣmāt sūkṣmataraṃ nādam eva parāmṛśet //
Janmamaraṇavicāra
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //