Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 73.1 dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam /
RCūM, 4, 101.2 saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā //
RCūM, 4, 103.2 rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //
RCūM, 4, 104.2 pītādirāgajananaṃ rañjanaṃ parikīrtitam //
RCūM, 5, 21.2 ūrdhvapātanayantraṃ hi nandinā parikīrtitam //
RCūM, 5, 23.2 adhaḥpātanayantraṃ hi tadaitat parikīrtitam //
RCūM, 5, 30.1 pātenaiva mahāśuddhirnandinā parikīrtitā /
RCūM, 5, 77.1 koṣṭhikāyantrametaddhi nandinā parikīrtitam /
RCūM, 5, 84.1 dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam /
RCūM, 5, 115.1 kothitā pakṣamātraṃ hi bahudhā parikīrtitā /
RCūM, 5, 138.1 dhmānasādhyapadārthānāṃ nandinā parikīrtitā /
RCūM, 9, 11.2 pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ //
RCūM, 11, 50.1 phaṭikā phullikā ceti dvividhā parikīrtitā /
RCūM, 11, 88.2 gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //
RCūM, 11, 99.2 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
RCūM, 12, 37.2 brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ //
RCūM, 13, 19.2 garbhiṇīsarvarogeṣu praśastaṃ parikīrtitam //
RCūM, 13, 42.2 aṣṭamāṃśaśca sūtasya sarvebhyaḥ parikīrtitaḥ //
RCūM, 14, 165.2 yakṛtplīhaharā śītavīryā ca parikīrtitā //
RCūM, 15, 35.2 rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate //