Occurrences

Baudhāyanadharmasūtra
Pāraskaragṛhyasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Paramānandīyanāmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 10.1 vṛtter vṛtter avārttāyāṃ tayaiva tasya dhruvaṃ vartanād dhruveti parikīrtitā //
Pāraskaragṛhyasūtra
PārGS, 3, 12, 8.0 saṃvatsaraṃ bhikṣācaryam caretsvakarma parikīrtayan //
Aṣṭasāhasrikā
ASāh, 3, 21.1 atha khalvāyuṣmānānando bhagavantametadavocat na bhagavan dānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.3 na bhagavan dhyānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.4 api tu prajñāpāramitāyā evaikasyā bhagavān varṇaṃ bhāṣate nāmadheyaṃ ca parikīrtayati /
ASāh, 3, 21.6 prajñāpāramitāyā evāhamānanda varṇaṃ bhāṣe nāmadheyaṃ ca parikīrtayāmi nānyāsāṃ pāramitānām /
ASāh, 3, 21.14 tasmāttarhi ānanda prajñāpāramitāyāṃ parikīrtitāyāṃ sarvāḥ ṣaṭ pāramitāḥ parikīrtitā bhavanti /
ASāh, 3, 21.14 tasmāttarhi ānanda prajñāpāramitāyāṃ parikīrtitāyāṃ sarvāḥ ṣaṭ pāramitāḥ parikīrtitā bhavanti /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 11, 1.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat guṇā ime bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhagavatā parikīrtitāḥ /
Carakasaṃhitā
Ca, Sū., 2, 34.2 aṣṭāviṃśatirityetā yavāgvaḥ parikīrtitāḥ /
Ca, Sū., 4, 7.3 yaḥ piṇḍo rasapiṣṭānāṃ sa kalkaḥ parikīrtitaḥ /
Ca, Sū., 4, 7.7 kṣiptvoṣṇatoye mṛditaṃ tat phāṇṭaṃ parikīrtitam /
Ca, Sū., 4, 25.2 mahatāṃ ca kaṣāyāṇāṃ pañcāśat parikīrtitā //
Ca, Sū., 7, 25.1 veganigrahajā rogā ya ete parikīrtitāḥ /
Ca, Sū., 13, 51.1 yebhyo yebhyo hito yo yaḥ snehaḥ sa parikīrtitaḥ /
Ca, Sū., 23, 40.3 saṃtarpaṇīye te 'dhyāye sauṣadhāḥ parikīrtitāḥ //
Ca, Sū., 27, 56.1 yoniraṣṭavidhā tv eṣā māṃsānāṃ parikīrtitā /
Ca, Sū., 27, 88.1 iti vargastṛtīyo'yaṃ māṃsānāṃ parikīrtitaḥ /
Ca, Vim., 8, 147.1 yeṣāṃ yeṣāṃ praśāntyarthaṃ ye ye na parikīrtitāḥ /
Ca, Indr., 12, 40.2 yaddvādaśabhiradhyāyairvyāsataḥ parikīrtitam /
Ca, Cik., 1, 81.1 abhayāmalakīye 'smin ṣaḍ yogāḥ parikīrtitāḥ /
Ca, Cik., 2, 18.1 ete daśavidhāstveṣāṃ prayogāḥ parikīrtitāḥ /
Ca, Cik., 3, 74.2 sannipāte tu yo bhūyān sa doṣaḥ parikīrtitaḥ //
Ca, Cik., 5, 76.2 ghṛtānāmauṣadhagaṇā ya ete parikīrtitāḥ /
Ca, Cik., 2, 2, 32.1 āsiktakṣīrike pāde ye yogāḥ parikīrtitāḥ /
Lalitavistara
LalVis, 10, 15.2 tatra bodhisattvādhisthānena teṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ yadā akāraṃ parikīrtayanti sma tadā anityaḥ sarvasaṃskāraśabdo niścarati sma /
LalVis, 10, 15.3 ākāre parikīrtyamāne ātmaparahitaśabdo niścarati sma /
LalVis, 10, 15.47 kṣakāre parikīrtyamāne kṣaṇaparyantābhilāpyasarvadharmaśabdo niścarati sma //
Mahābhārata
MBh, 1, 2, 7.2 samantapañcakam iti puṇyaṃ tatparikīrtitam //
MBh, 1, 2, 72.2 paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ /
MBh, 1, 2, 76.1 aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam /
MBh, 1, 2, 84.3 ghaṭotkacasya cotpattir atraiva parikīrtitā /
MBh, 1, 2, 126.53 vāsudevasyāgamanam atraiva parikīrtitam /
MBh, 1, 2, 126.58 mārkaṇḍeyasamasyā ca purāṇaṃ parikīrtyate /
MBh, 1, 2, 126.68 durvāsaso 'pyupākhyānam atraiva parikīrtitam /
MBh, 1, 2, 126.74 sāvitryāścāpyupākhyānam atraiva parikīrtyate /
MBh, 1, 2, 128.1 etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam /
MBh, 1, 2, 129.2 catuḥṣaṣṭistathā ślokāḥ parvaitat parikīrtitam //
MBh, 1, 2, 146.3 dambhodbhavasya cākhyānam atraiva parikīrtitam /
MBh, 1, 2, 158.1 ṣaṣṭham etan mahāparva bhārate parikīrtitam /
MBh, 1, 2, 172.4 catuḥṣaṣṭistathā ślokāḥ parvaitat parikīrtitam //
MBh, 1, 2, 175.10 gadāyuddhaṃ tu tumulam atraiva parikīrtitam /
MBh, 1, 2, 175.13 sarasvatyāśca tīrthānāṃ puṇyatā parikīrtitā //
MBh, 1, 2, 204.2 bhīṣmasyātraiva samprāptiḥ svargasya parikīrtitā //
MBh, 1, 2, 229.1 ityetan mausalaṃ parva ṣoḍaśaṃ parikīrtitam /
MBh, 1, 24, 4.8 gurur hi sarvabhūtānāṃ brāhmaṇaḥ parikīrtitaḥ /
MBh, 1, 52, 18.2 prādhānyena bahutvāt tu na sarve parikīrtitāḥ //
MBh, 1, 59, 26.2 iti khyātā danor vaṃśe dānavāḥ parikīrtitāḥ /
MBh, 1, 59, 43.3 ityete devagandharvā mauneyāḥ parikīrtitāḥ //
MBh, 1, 59, 46.2 ityete devagandharvāḥ prāveyāḥ parikīrtitāḥ //
MBh, 1, 59, 50.2 apatyaṃ kapilāyāstu purāṇe parikīrtitam //
MBh, 1, 61, 8.1 yastu rājañ śibir nāma daiteyaḥ parikīrtitaḥ /
MBh, 1, 61, 44.1 krodhavardhana ityeva yastvanyaḥ parikīrtitaḥ /
MBh, 1, 61, 49.1 teṣām anyatamo yastu caturthaḥ parikīrtitaḥ /
MBh, 1, 61, 100.4 brāhmaṇāḥ kṣatriyā vaiśyā mayā te parikīrtitāḥ /
MBh, 1, 94, 72.1 tena me bahuśastāta pitā te parikīrtitaḥ /
MBh, 1, 184, 12.1 teṣāṃ kathāstāḥ parikīrtyamānāḥ pāñcālarājasya sutastadānīm /
MBh, 2, 42, 18.1 matpūrvāṃ rukmiṇīṃ kṛṣṇa saṃsatsu parikīrtayan /
MBh, 2, 42, 19.1 manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet /
MBh, 3, 29, 32.1 eta evaṃvidhāḥ kālāḥ kṣamāyāḥ parikīrtitāḥ /
MBh, 3, 121, 10.1 bhavet saṃkhyeyam etad vai yad etat parikīrtitam /
MBh, 3, 185, 53.1 ityetan mātsyakaṃ nāma purāṇaṃ parikīrtitam /
MBh, 3, 186, 22.2 eṣā dvādaśasāhasrī yugākhyā parikīrtitā //
MBh, 3, 197, 37.1 yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ parikīrtayet /
MBh, 3, 204, 2.1 nyāyayuktam idaṃ sarvaṃ bhavatā parikīrtitam /
MBh, 3, 217, 11.2 chāgavaktreṇa sahito navakaḥ parikīrtyate //
MBh, 5, 30, 12.2 tvaṃ mām abhīkṣṇaṃ parikīrtayan vai kṛpasya pādau saṃjaya pāṇinā spṛśeḥ //
MBh, 5, 50, 1.2 sarva ete mahotsāhā ye tvayā parikīrtitāḥ /
MBh, 5, 81, 41.2 abhivādya svajethāśca pāṇḍavān parikīrtayan //
MBh, 5, 110, 2.1 pūrvam etāṃ diśaṃ gaccha yā pūrvaṃ parikīrtitā /
MBh, 6, BhaGī 18, 7.2 mohāttasya parityāgastāmasaḥ parikīrtitaḥ //
MBh, 6, BhaGī 18, 27.2 harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ //
MBh, 8, 4, 89.1 eteṣu nihateṣv adya ye tvayā parikīrtitāḥ /
MBh, 9, 37, 28.1 iti sapta sarasvatyo nāmataḥ parikīrtitāḥ /
MBh, 11, 6, 10.3 ye te madhukarāstatra kāmāste parikīrtitāḥ //
MBh, 12, 77, 2.3 ete brahmasamā rājan brāhmaṇāḥ parikīrtitāḥ //
MBh, 12, 145, 17.1 yaścedaṃ śṛṇuyānnityaṃ yaścedaṃ parikīrtayet /
MBh, 12, 158, 13.1 eṣa te bharataśreṣṭha nṛśaṃsaḥ parikīrtitaḥ /
MBh, 12, 159, 67.2 caret sapta gṛhān bhaikṣaṃ svakarma parikīrtayan //
MBh, 12, 221, 94.2 tad adya sarvaṃ parikīrtitaṃ mayā parīkṣya tattvaṃ parigantum arhasi //
MBh, 12, 261, 53.2 sarvam etanmayā brahmañ śāstrataḥ parikīrtitam /
MBh, 12, 285, 22.1 viśeṣadharmā nṛpate varṇānāṃ parikīrtitāḥ /
MBh, 12, 288, 45.2 saṃvāda ityayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ /
MBh, 12, 323, 19.2 vayaṃ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ /
MBh, 12, 327, 102.1 yaścedaṃ śṛṇuyānnityaṃ yaścedaṃ parikīrtayet /
MBh, 12, 330, 20.2 ghṛtārcir aham avyagrair vedajñaiḥ parikīrtitaḥ //
MBh, 12, 331, 1.2 brahman sumahad ākhyānaṃ bhavatā parikīrtitam /
MBh, 13, 48, 35.1 yathopadeśaṃ parikīrtitāsu naraḥ prajāyeta vicārya buddhimān /
MBh, 13, 66, 1.2 śrutaṃ dānaphalaṃ tāta yat tvayā parikīrtitam /
MBh, 13, 101, 13.1 katheyam abhavat tatra yā tvayā parikīrtitā /
MBh, 13, 109, 30.1 iti māsā naravyāghra kṣapatāṃ parikīrtitāḥ /
MBh, 13, 132, 39.1 śubhaiḥ karmaphalair devi mayaite parikīrtitāḥ /
MBh, 14, 35, 34.1 ityete devayānā vaḥ panthānaḥ parikīrtitāḥ /
MBh, 18, 5, 23.1 duryodhanasahāyāś ca rākṣasāḥ parikīrtitāḥ /
Manusmṛti
ManuS, 1, 92.1 ūrdhvaṃ nābher medhyataraḥ puruṣaḥ parikīrtitaḥ /
ManuS, 2, 7.1 yaḥ kaścit kasyacid dharmo manunā parikīrtitaḥ /
ManuS, 2, 122.2 asau nāmāham asmīti svaṃ nāma parikīrtayet //
ManuS, 3, 200.1 ya ete tu gaṇā mukhyāḥ pitṝṇāṃ parikīrtitāḥ /
ManuS, 4, 221.1 ya ete 'nye tv abhojyānnāḥ kramaśaḥ parikīrtitāḥ /
ManuS, 4, 236.2 nārto 'py apavaded viprān na dattvā parikīrtayet //
ManuS, 11, 123.2 saptāgārāṃś cared bhaikṣaṃ svakarma parikīrtayan //
Rāmāyaṇa
Rām, Ār, 31, 23.1 iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ /
Rām, Ki, 42, 60.1 sarvam etad vicetavyaṃ yan mayā parikīrtitam /
Rām, Ki, 46, 12.1 guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ /
Agnipurāṇa
AgniPur, 248, 3.1 tatra śastrāstrasampattyā dvividhaṃ parikīrtitaṃ /
AgniPur, 248, 17.2 anena vidhiyogena sampuṭaṃ parikīrtitaṃ //
AgniPur, 248, 38.1 aśve rathe gaje śreṣṭhe tadeva parikīrtitaṃ //
Harivaṃśa
HV, 1, 1.2 saute sumahadākhyānaṃ bhavatā parikīrtitam /
HV, 3, 30.2 sarvā nakṣatranāmnyas tu jyotiṣe parikīrtitāḥ //
HV, 3, 81.1 ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ /
HV, 9, 37.2 śāpāc chūdratvam āpanno navaite parikīrtitāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 225.1 pūgaśreṇigaṇādīnāṃ yā sthitiḥ parikīrtitā /
KātySmṛ, 1, 602.1 sarveṣūpanidhiṣv ete vidhayaḥ parikīrtitāḥ //
KātySmṛ, 1, 644.2 upalabdhikriyālabdhaṃ sā bhṛtiḥ parikīrtitā //
KātySmṛ, 1, 678.1 nānāpaurasamūhas tu naigamaḥ parikīrtitaḥ /
KātySmṛ, 1, 679.2 pravrajyāvasitā ye tu pāṣaṇḍāḥ parikīrtitāḥ //
KātySmṛ, 1, 680.2 śilpopajīvino ye tu śilpinaḥ parikīrtitāḥ //
KātySmṛ, 1, 744.2 vṛddhā vā yadi vāvṛddhās te vṛddhāḥ parikīrtitāḥ //
KātySmṛ, 1, 780.2 pūrvaṃ cāpīḍito vātha sa daṇḍyaḥ parikīrtitaḥ //
KātySmṛ, 1, 810.2 yat paradravyaharaṇaṃ steyaṃ tat parikīrtitam //
KātySmṛ, 1, 898.2 tad adhyagnikṛtaṃ sadbhiḥ strīdhanaṃ parikīrtitam //
KātySmṛ, 1, 901.2 mūlyaṃ labdhaṃ tu yat kiṃcicchulkaṃ tat parikīrtitam //
KātySmṛ, 1, 909.1 saudāyike sadā strīṇāṃ svātantryaṃ parikīrtitam /
Kūrmapurāṇa
KūPur, 1, 7, 10.2 duḥkhotkaṭāḥ sattvayutā manuṣyāḥ parikīrtitāḥ //
KūPur, 1, 7, 12.2 khādanāścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ /
KūPur, 1, 12, 17.2 ete caikonapañcāśad vahnayaḥ parikīrtitaḥ //
KūPur, 1, 42, 15.1 ete sapta mahālokāḥ pṛthivyāḥ parikīrtitāḥ /
KūPur, 1, 42, 25.1 teṣāmadhastānnarakā māyādyāḥ parikīrtitāḥ /
KūPur, 1, 47, 7.2 amṛtā sukṛtā caiva nāmataḥ parikīrtitāḥ //
KūPur, 1, 49, 45.1 saiva sarvajagatsūtiḥ prakṛtiḥ parikīrtitā /
KūPur, 2, 20, 26.1 etat pañcavidhaṃ śrāddhaṃ manunā parikīrtitam /
KūPur, 2, 28, 5.2 karmasaṃnyāsinastvanye trividhāḥ parikīrtitāḥ //
KūPur, 2, 30, 6.2 vedādhyayanasampannāḥ saptaite parikīrtitāḥ //
KūPur, 2, 32, 38.1 upaspṛśet triṣavaṇaṃ svapāpaṃ parikīrtayan /
KūPur, 2, 44, 37.2 ekasyaivātha rudrasya bhedāste parikīrtitāḥ //
Liṅgapurāṇa
LiPur, 1, 7, 25.1 aukārāntā akārādyā manavaḥ parikīrtitāḥ /
LiPur, 1, 7, 55.1 devādayaḥ piśācāntāḥ paśavaḥ parikīrtitāḥ /
LiPur, 1, 8, 69.1 buddheretāḥ dvijāḥ saṃjñā mahataḥ parikīrtitāḥ /
LiPur, 1, 10, 23.2 māyākarmaphalatyāgī śivātmā parikīrtitaḥ //
LiPur, 1, 24, 18.2 tatrāpi mama te śiṣyā nāmataḥ parikīrtitāḥ //
LiPur, 1, 31, 9.2 mūrtirekā sthitā cāsya mūrtayaḥ parikīrtitāḥ //
LiPur, 1, 34, 5.2 bhakṣaṇāt sarvapāpānāṃ bhasmeti parikīrtitam //
LiPur, 1, 36, 19.3 yaḥ paṭhecchṛṇuyādvāpi kṣupeṇa parikīrtitam //
LiPur, 1, 46, 26.2 kumārasya tu kaumāraṃ dvitīyaṃ parikīrtitam //
LiPur, 1, 50, 5.2 vasudhāre vasūnāṃ tu nivāsaḥ parikīrtitaḥ //
LiPur, 1, 52, 11.2 sarvadvīpādrivarṣeṣu bahavaḥ parikīrtitāḥ //
LiPur, 1, 60, 22.1 nyagūrdhvādhaḥ pracāro 'sya suṣumnaḥ parikīrtitaḥ /
LiPur, 1, 63, 41.2 ete tu kāśyapeyāś ca saṃkṣepātparikīrtitāḥ //
LiPur, 1, 63, 66.1 vibhīṣaṇo'tiśuddhātmā dharmajñaḥ parikīrtitaḥ /
LiPur, 1, 74, 16.2 ṣaṣṭhaṃ tu kṣaṇikaṃ liṅgaṃ saptadhā parikīrtitam //
LiPur, 1, 78, 13.2 trailokyamakhilaṃ hatvā yatphalaṃ parikīrtyate //
LiPur, 1, 85, 76.1 ākāro netramastraṃ tu yakāraḥ parikīrtitaḥ /
LiPur, 1, 85, 218.1 upapātakaduṣṭānāṃ tadardhaṃ parikīrtitam /
LiPur, 1, 86, 71.1 suṣuptaḥ karaṇairbhinnasturīyaḥ parikīrtyate /
LiPur, 1, 88, 70.2 sāttvikaścāpi saṃsāro brahmādiḥ parikīrtitaḥ //
LiPur, 1, 89, 25.2 nityaṃ svādhyāya ityete niyamāḥ parikīrtitāḥ //
LiPur, 2, 9, 12.1 paśavaḥ parikīrtyante saṃsāravaśavartinaḥ /
LiPur, 2, 9, 19.2 bhaja ityeṣa dhātur vai sevāyāṃ parikīrtitaḥ //
LiPur, 2, 11, 22.1 aṣṭau prakṛtayo devyā mūrtayaḥ parikīrtitāḥ /
LiPur, 2, 18, 15.2 prāṇānavati yastasmāt praṇavaḥ parikīrtitaḥ //
LiPur, 2, 22, 8.2 navākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam /
LiPur, 2, 22, 27.2 aśvamedhāyutaṃ kṛtvā yatphalaṃ parikīrtitam //
LiPur, 2, 22, 33.1 arghyasya sādanaṃ caiva samāsātparikīrtitam /
LiPur, 2, 23, 20.1 oṃbhūḥ oṃbhuvaḥ oṃ svaḥ oṃmahaḥ oṃ janaḥ oṃ tapaḥ oṃsatyam oṃṛtam oṃ brahmā navākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam /
LiPur, 2, 27, 18.1 tasmādekonapañcāśatpaṅktayaḥ parikīrtitāḥ /
LiPur, 2, 27, 51.1 prathamāvaraṇe caiva vāmādyāḥ parikīrtitāḥ /
LiPur, 2, 27, 66.2 prathamāvaraṇe 'ṣṭau ca śaktayaḥ parikīrtitāḥ //
LiPur, 2, 27, 95.1 prathamāvaraṇe cāṣṭau śaktayaḥ parikīrtitāḥ /
LiPur, 2, 30, 5.2 daṇḍaprādeśamutsedhamuttamaṃ parikīrtitam //
LiPur, 2, 33, 6.1 vitastimātramāyāmaṃ vṛkṣasya parikīrtitam /
LiPur, 2, 36, 8.2 tasyā viṃśatibhāgaṃ tu dakṣiṇā parikīrtitā //
LiPur, 2, 48, 40.2 jalādhivāsanaṃ caiva pūrvavatparikīrtitam //
LiPur, 2, 48, 44.1 prāsādasya pratiṣṭhāyāṃ pratiṣṭhā parikīrtitā /
LiPur, 2, 55, 8.2 sarvottamo mahāyogaḥ pañcamaḥ parikīrtitaḥ //
Matsyapurāṇa
MPur, 9, 26.1 antaraṃ cākṣuṣaṃ caitanmayā te parikīrtitam /
MPur, 9, 37.1 atītānāgatāścaite manavaḥ parikīrtitāḥ /
MPur, 50, 34.1 śrutaśravāstu somādermāgadhāḥ parikīrtitāḥ /
MPur, 53, 13.1 brāhmaṃ tridaśasāhasraṃ purāṇaṃ parikīrtyate /
MPur, 53, 45.2 trivargamabhyadhāttacca vāmanaṃ parikīrtitam //
MPur, 93, 122.2 tryaṅgulābhyucchritā tadvaddvitīyā parikīrtitā //
MPur, 108, 1.2 etacchrutvā prayāgasya yattvayā parikīrtitam /
MPur, 113, 23.2 jambūdvīpapramāṇeṇa ṛṣabhaḥ parikīrtyate //
MPur, 114, 36.2 madhyadeśā janapadāḥ prāyaśaḥ parikīrtitāḥ //
MPur, 122, 22.1 tadeva śaiśiraṃ nāma varṣaṃ tatparikīrtitam /
MPur, 122, 31.2 nandā ca pāvanī caiva tṛtīyā parikīrtitā //
MPur, 122, 33.2 sukṛtā ca gabhastī ca saptamī parikīrtitā //
MPur, 122, 66.1 veṇumaṇḍalakaṃ caiva tathaiva parikīrtitam /
MPur, 165, 6.2 tasya tāvacchatī saṃdhyā dviguṇā parikīrtyate //
MPur, 167, 5.1 puruṣo yajña ityetadyatparaṃ parikīrtitam /
Narasiṃhapurāṇa
NarasiṃPur, 1, 28.1 sunirṇīto mahān praśnas tvayā yaḥ parikīrtitaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 131.1 akṛtaḥ ṣaḍvidhaś cāpi sūribhiḥ parikīrtitaḥ /
Nāṭyaśāstra
NāṭŚ, 4, 137.1 prayogavaśagau hastau sā sūcī parikīrtitā /
Suśrutasaṃhitā
Su, Sū., 13, 7.1 alābu kaṭukaṃ rūkṣaṃ tīkṣṇaṃ ca parikīrtitam /
Su, Sū., 38, 77.2 pañcakau śleṣmaśamanāvitarau parikīrtitau //
Su, Sū., 44, 86.2 kṣīratvakphalamūlānāṃ vidhānaiḥ parikīrtitaiḥ /
Su, Sū., 45, 61.2 payo 'bhiṣyandi gurvāmaṃ prāyaśaḥ parikīrtitam //
Su, Sū., 45, 129.1 yāvantaḥ sthāvarāḥ snehāḥ samāsātparikīrtitāḥ /
Su, Sū., 46, 444.2 jantavo ye tu teṣāṃ hi cinteyaṃ parikīrtyate //
Su, Sū., 46, 445.2 karmanityāśca ye teṣāṃ nāvaśyaṃ parikīrtyate //
Su, Sū., 46, 525.1 guṇā viṃśatirityevaṃ yathāvatparikīrtitāḥ /
Su, Nid., 2, 6.3 romāntebhyo yavādhyardho gudauṣṭhaḥ parikīrtitaḥ //
Su, Nid., 15, 15.2 madhyasya vayaso 'vasthāstisro yāḥ parikīrtitāḥ //
Su, Nid., 16, 55.2 nāmnaikavṛndaḥ parikīrtito 'sau vyādhirbalāsakṣatajaprasūtaḥ //
Su, Nid., 16, 60.2 kaphena jāto rudhirānvitena gale galaughaḥ parikīrtyate 'sau //
Su, Śār., 4, 13.4 śuddhamāṃsasya yaḥ snehaḥ sā vasā parikīrtitā //
Su, Śār., 4, 35.2 svabhāva eva vā heturgarīyān parikīrtyate //
Su, Śār., 5, 28.1 asthnāṃ tu saṃdhayo hy ete kevalāḥ parikīrtitāḥ /
Su, Śār., 7, 21.2 pañcāśajjatruṇaścordhvam avyadhyāḥ parikīrtitāḥ //
Su, Cik., 1, 79.2 āragvadhādistu gaṇo yaścoṣṇaḥ parikīrtitaḥ //
Su, Cik., 2, 9.1 samāsato lakṣaṇataḥ ṣaḍvidhaḥ parikīrtitaḥ /
Su, Cik., 4, 15.2 sukhoṣṇaḥ spaṣṭalavaṇaḥ sālvaṇaḥ parikīrtitaḥ //
Su, Cik., 35, 33.2 ṣaṭsaptatiḥ samāsena vyāpadaḥ parikīrtitāḥ /
Su, Cik., 37, 4.1 yathāvayo nirūhāṇāṃ yā mātrāḥ parikīrtitāḥ /
Su, Cik., 40, 39.2 mūrdhni hīnaviśuddhe tu lakṣaṇaṃ parikīrtitam //
Su, Ka., 4, 28.2 bhinnavarṇāśca ye kecicchūdrāste parikīrtitāḥ //
Su, Ka., 8, 58.2 daśa viṃśatirityete saṃkhyayā parikīrtitāḥ //
Su, Utt., 39, 9.2 taistair nāmabhiranyeṣāṃ sattvānāṃ parikīrtyate //
Su, Utt., 39, 14.1 vikārā yugapadyasmin jvaraḥ sa parikīrtitaḥ /
Su, Utt., 40, 169.1 ṣaṣṭhī pittadharā nāma yā kalā parikīrtitā /
Su, Utt., 54, 19.2 dṛśyāstrayodaśādyāstu kṛmīṇāṃ parikīrtitāḥ //
Su, Utt., 56, 24.2 visūcikāyāṃ parikīrtitāni dravyāṇi vairecanikāni yāni //
Su, Utt., 58, 52.2 vidhānaṃ tasya pūrvaṃ hi vyāsataḥ parikīrtitam //
Su, Utt., 60, 4.2 kriyā vāmānuṣī yasmin sagrahaḥ parikīrtyate //
Su, Utt., 66, 4.2 dviṣaṣṭir doṣabhedā ye purastāt parikīrtitāḥ //
Su, Utt., 66, 16.2 yathāvidhi yathāpraśnaṃ bhavatāṃ parikīrtitam //
Varāhapurāṇa
VarPur, 27, 34.3 asūyā ca varāhākhyā ityetāḥ parikīrtitāḥ //
VarPur, 27, 35.1 kāmādigaṇa eṣo'yaṃ śarīre parikīrtitaḥ /
Viṣṇupurāṇa
ViPur, 1, 3, 28.2 vārāha iti kalpo 'yaṃ prathamaḥ parikīrtitaḥ //
ViPur, 1, 10, 17.1 evam ekonapañcāśad vahnayaḥ parikīrtitāḥ //
ViPur, 1, 13, 8.2 vainyo nāma mahīpālo yaḥ pṛthuḥ parikīrtyate //
ViPur, 1, 21, 15.1 ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ /
ViPur, 4, 24, 116.2 punaruktabahutvāt tu na mayā parikīrtitā //
Viṣṇusmṛti
ViSmṛ, 12, 6.1 tanmadhye yo na dṛśyeta sa śuddhaḥ parikīrtitaḥ /
ViSmṛ, 23, 50.1 śvabhir hatasya yan māṃsaṃ śuci tat parikīrtitam /
ViSmṛ, 28, 49.2 saptāgāraṃ cared bhaikṣaṃ svakarma parikīrtayan //
ViSmṛ, 49, 10.1 tasyāṃ dānopavāsādyam akṣayaṃ parikīrtitam /
Yājñavalkyasmṛti
YāSmṛ, 2, 15.2 abhiyoge 'tha sākṣye vā duṣṭaḥ sa parikīrtitaḥ //
YāSmṛ, 2, 143.2 ādhivedanikādyaṃ ca strīdhanaṃ parikīrtitam //
YāSmṛ, 3, 321.2 dvādaśāhopavāsena parākaḥ parikīrtitaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 47.2 daśānāṃ jīvanīyānāṃ saṃjñā tu parikīrtitā //
Bhāgavatapurāṇa
BhāgPur, 11, 19, 38.1 anyac ca sūnṛtā vāṇī kavibhiḥ parikīrtitā /
BhāgPur, 11, 20, 26.1 sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ /
BhāgPur, 11, 21, 2.1 sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ /
Bhāratamañjarī
BhāMañj, 5, 115.2 praṇanāma nijaṃ nāma saṃjayaḥ parikīrtayan //
Bījanighaṇṭu
BījaN, 1, 73.0 haṃsaḥ sugrīvaḥ caṇḍādyaiḥ khadyotaiḥ parikīrtitā hraṃ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 40.2 nādeyaḥ piṇḍamusto'nyo nāgaraḥ parikīrtitaḥ //
DhanvNigh, Candanādivarga, 161.1 candanādiriyaṃ vargas tṛtīyaparikīrtitaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 56.1 ṣaṭ sutāśca mahāsattvās tāmrāyāḥ parikīrtitāḥ /
GarPur, 1, 34, 6.2 oṃ kṣaiṃ kavacāya huṃ vai kavacaṃ parikīrtitam //
GarPur, 1, 46, 22.1 catuḥṣaṣṭipadā devā ityevaṃ parikīrtitāḥ /
GarPur, 1, 51, 4.1 yaddīyate tu pātrebhyastaddānaṃ parikīrtitam /
GarPur, 1, 59, 5.1 svātī ca vāyudevatyā nakṣatraṃ parikīrtitam /
GarPur, 1, 65, 19.1 śuṣkair niḥsvā viśuṣkaiśca durbhagāḥ parikīrtitāḥ /
GarPur, 1, 65, 42.2 saṃvṛtaiścaiva nimnaiśca dhaninaḥ parikīrtitāḥ //
GarPur, 1, 65, 62.1 bṛhatkarṇāśca dhanino rājānaḥ parikīrtitāḥ /
GarPur, 1, 65, 110.2 bṛhatyaḥ putrāstanvyastu pramadāḥ parikīrtitāḥ //
GarPur, 1, 68, 14.2 ta eva mūlyamātrāyā vettāraḥ parikīrtitāḥ //
GarPur, 1, 69, 34.2 aśītirnavatiścaiva kūpyeti parikīrtitā /
GarPur, 1, 71, 11.2 jāyate tatpavitrāṇāmuttamaṃ parikīrtitam //
GarPur, 1, 73, 18.2 palasya daśamo bhāgo dharaṇaḥ parikīrtitaḥ //
GarPur, 1, 83, 2.2 sārdhakrośadvayaṃ mānaṃ gayāyāṃ parikīrtitam //
GarPur, 1, 87, 29.2 tathā hyekonapañcāśanmarutaḥ parikīrtitāḥ //
GarPur, 1, 164, 17.2 ślakṣṇapītābhāsaṃyuktaṃ maṇḍalaṃ parikīrtitam //
Hitopadeśa
Hitop, 4, 117.1 skandhopaneyaḥ sandhiś ca ṣoḍaśaḥ parikīrtitaḥ /
Kālikāpurāṇa
KālPur, 54, 33.1 rocanaṃ puṣpakaṃ devyāḥ snānīyaṃ parikīrtitam /
KālPur, 54, 33.2 ghṛtapradīpo dīpeṣu praśastaḥ parikīrtitaḥ //
KālPur, 55, 6.1 balirmahābaliriti balayaḥ parikīrtitāḥ /
KālPur, 55, 88.1 japaścopāṃśu sarveṣāmuttamaḥ parikīrtitaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 26.3 āḍhakasya bhavenmānaṃ munibhiḥ parikīrtitam //
KṛṣiPar, 1, 118.1 ekaviṃśatiśalyastu viddhakaḥ parikīrtitaḥ /
KṛṣiPar, 1, 238.2 dvādaśāṅgulakairmānairāḍhakaḥ parikīrtitaḥ /
Mātṛkābhedatantra
MBhT, 5, 32.2 yadi puṣpaṃ samudbhūtaṃ vajraṃ tat parikīrtitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 7.2 athānādir malaḥ puṃsāṃ paśutvaṃ parikīrtitam /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 12.1 jvālā hetiḥ śikhā vṛddhā jhalakkā parikīrtitā /
Rasahṛdayatantra
RHT, 4, 8.1 sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam /
Rasamañjarī
RMañj, 2, 37.2 vināpi svarṇarājena munibhiḥ parikīrtitam //
RMañj, 3, 90.1 pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ /
RMañj, 4, 1.1 aṣṭādaśavidhaṃ jñeyaṃ kandajaṃ parikīrtitam /
RMañj, 6, 4.1 yasya rogasya yo yogo munibhiḥ parikīrtitaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 54.1 ūrdhvapātanayaṃtraṃ hi tadevaṃ parikīrtitam /
RPSudh, 6, 84.2 gairikaṃ satvarūpaṃ hi nandinā parikīrtitam //
Rasaratnasamuccaya
RRS, 1, 32.1 abhragrāso hi sūtasya naivedyaṃ parikīrtitam /
RRS, 2, 139.0 mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ //
RRS, 3, 50.0 gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //
RRS, 3, 63.0 phaṭakī phullikā ceti dvitīyā parikīrtitā //
RRS, 3, 138.2 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
RRS, 4, 42.2 brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ //
RRS, 5, 194.2 yakṛtplīhaharā śītavīryā ca parikīrtitā //
RRS, 8, 30.2 haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam //
RRS, 8, 50.0 dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam //
RRS, 8, 84.2 saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā //
RRS, 8, 86.2 rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //
RRS, 8, 87.2 pītādirāgajananaṃ rañjanaṃ parikīrtitam //
RRS, 9, 25.2 yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam //
RRS, 9, 72.1 dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam /
RRS, 10, 13.1 krauñcikā yantramātraṃ hi bahudhā parikīrtitā /
RRS, 10, 20.1 krauñcikā yantramātre hi bahudhā parikīrtitā /
RRS, 10, 42.3 dhmānasādhyapadārthānāṃ nandinā parikīrtitā //
RRS, 10, 82.2 pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ //
RRS, 12, 25.3 dīpikārasa ityeṣa tantrajñaiḥ parikīrtitaḥ //
RRS, 12, 88.2 ityājñā śāṃkarī jñeyā śambhunā parikīrtitā //
RRS, 12, 127.1 rasasya palamātraṃ tu cāṅgeryāḥ parikīrtitam /
RRS, 13, 11.1 ayaṃ candrakalānāmā rasendraḥ parikīrtitaḥ /
RRS, 15, 2.0 rudhirasrāviṇasteṣāṃ pittajāḥ parikīrtitāḥ //
RRS, 15, 73.2 sarvavyādhiharaḥ śrīmāñchambhunā parikīrtitaḥ //
RRS, 22, 1.1 bhedā vandhyābalānāṃ hi navadhā parikīrtitāḥ /
Rasaratnākara
RRĀ, R.kh., 3, 43.1 ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /
RRĀ, R.kh., 4, 54.1 rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /
RRĀ, V.kh., 16, 54.2 svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam //
Rasendracintāmaṇi
RCint, 7, 114.3 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
Rasendracūḍāmaṇi
RCūM, 4, 73.1 dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam /
RCūM, 4, 101.2 saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā //
RCūM, 4, 103.2 rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //
RCūM, 4, 104.2 pītādirāgajananaṃ rañjanaṃ parikīrtitam //
RCūM, 5, 21.2 ūrdhvapātanayantraṃ hi nandinā parikīrtitam //
RCūM, 5, 23.2 adhaḥpātanayantraṃ hi tadaitat parikīrtitam //
RCūM, 5, 30.1 pātenaiva mahāśuddhirnandinā parikīrtitā /
RCūM, 5, 77.1 koṣṭhikāyantrametaddhi nandinā parikīrtitam /
RCūM, 5, 84.1 dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam /
RCūM, 5, 115.1 kothitā pakṣamātraṃ hi bahudhā parikīrtitā /
RCūM, 5, 138.1 dhmānasādhyapadārthānāṃ nandinā parikīrtitā /
RCūM, 9, 11.2 pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ //
RCūM, 11, 50.1 phaṭikā phullikā ceti dvividhā parikīrtitā /
RCūM, 11, 88.2 gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //
RCūM, 11, 99.2 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
RCūM, 12, 37.2 brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ //
RCūM, 13, 19.2 garbhiṇīsarvarogeṣu praśastaṃ parikīrtitam //
RCūM, 13, 42.2 aṣṭamāṃśaśca sūtasya sarvebhyaḥ parikīrtitaḥ //
RCūM, 14, 165.2 yakṛtplīhaharā śītavīryā ca parikīrtitā //
RCūM, 15, 35.2 rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate //
Rasendrasārasaṃgraha
RSS, 1, 221.1 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā /
Rasādhyāya
RAdhy, 1, 106.2 ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam //
RAdhy, 1, 120.2 nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ //
RAdhy, 1, 235.2 stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā //
Rasārṇava
RArṇ, 5, 23.1 devadālī ca deveśi drāvikāḥ parikīrtitāḥ /
RArṇ, 6, 73.2 uttamā madhyamāścaiva kaniṣṭhāḥ parikīrtitāḥ //
RArṇ, 10, 25.2 taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam //
RArṇ, 10, 35.1 dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam /
RArṇ, 18, 23.1 vajrajīrṇo raso devi hyuttamaḥ parikīrtitaḥ /
Ratnadīpikā
Ratnadīpikā, 3, 9.2 yanmūlyaṃ padmarāgasya tanmūlyaṃ parikīrtitam //
Ratnadīpikā, 4, 14.1 tanmūlyaṃ śakranīlasya munibhiḥ parikīrtitam /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 140.0 yavādayaśca ye bhṛṣṭā dhānāste parikīrtitāḥ //
RājNigh, Śālyādivarga, 142.1 taptair apakvagodhūmair ākulāḥ parikīrtitāḥ /
RājNigh, Śālyādivarga, 152.0 sphoṭas tu caṇakādīnāṃ dāl iti parikīrtitāḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 26.1 kastūrī mṛganābhau ca dhustūre parikīrtitā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 53.2 kiṃśuke pravarau khyātau ārūke parikīrtitāḥ //
Tantrāloka
TĀ, 3, 257.2 tā eva nirmalāḥ śuddhā aghorāḥ parikīrtitāḥ //
TĀ, 5, 96.2 iti praveśopāyo 'yamāṇavaḥ parikīrtitaḥ //
TĀ, 8, 219.2 ityaṣṭau tanavaḥ śaṃbhoryāḥ parāḥ parikīrtitāḥ //
TĀ, 8, 297.2 manonmanyantagāstāśca vāmādyāḥ parikīrtitāḥ //
TĀ, 16, 183.2 uktadvaividhyakalanātsaptatiḥ parikīrtitāḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 6.2 ata eva maheśāni akṣobhyaḥ parikīrtitaḥ //
ToḍalT, Prathamaḥ paṭalaḥ, 19.1 rephaḥ saṃhārarūpatvānnāradaḥ parikīrtitaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 19.2 anyāsu sarvavidyāsu ṛṣir yaḥ parikīrtitaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 9.1 ṣaṇṇavatyaṅgulaṃ devi mārutaṃ parikīrtitam /
ToḍalT, Saptamaḥ paṭalaḥ, 9.2 mārtaṇḍasthitimānaṃ tu adhikaṃ parikīrtitam //
ToḍalT, Saptamaḥ paṭalaḥ, 26.2 evaṃ krameṇa deveśi dviguṇaṃ parikīrtitam //
ToḍalT, Saptamaḥ paṭalaḥ, 35.1 mūlādhārāt śataṃ caiva atalaṃ parikīrtitam /
ToḍalT, Navamaḥ paṭalaḥ, 13.3 mūlacakrācchiro'ntā ca suṣumnā parikīrtitā /
Ānandakanda
ĀK, 1, 2, 95.1 kūrmarūpī tu bhagavān devatā parikīrtitā /
ĀK, 1, 7, 89.1 brahmaviṣṇvīśabhūtātmamātṛkāḥ parikīrtitāḥ /
ĀK, 1, 8, 5.1 pañcāśadvarṣadeśīyā yuvānaḥ parikīrtitāḥ /
ĀK, 1, 25, 71.1 dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam /
ĀK, 1, 25, 101.1 uttiṣṭhate dravākārā sā drutiḥ parikīrtitā /
ĀK, 1, 25, 103.1 rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam /
ĀK, 1, 26, 21.2 ūrdhvapātanayantraṃ hi nandinā parikīrtitam //
ĀK, 1, 26, 23.2 adhaḥpātanayantraṃ hi tadetatparikīrtitam //
ĀK, 1, 26, 30.1 pātanaiva mahāśuddhistaṇḍulī parikīrtitā /
ĀK, 1, 26, 75.2 koṣṭhikāyantrametaddhi nandinā parikīrtitam //
ĀK, 1, 26, 82.2 dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam //
ĀK, 1, 26, 102.2 koṣṭhīyantramidaṃ nāmnā tatratyaiḥ parikīrtitam //
ĀK, 1, 26, 141.1 dhūpayantramidaṃ devi nandinā parikīrtitam /
ĀK, 1, 26, 160.1 krauñcikā vakṣyamāṇā hi bahudhā parikīrtitā /
ĀK, 1, 26, 212.2 dhmānasādhyapadārthānāṃ nandinā parikīrtitā //
ĀK, 2, 1, 307.1 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā /
ĀK, 2, 9, 19.1 rasabandhakarauṣadhyaḥ ṣaḍvidhāḥ parikīrtitāḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 16.1 śyenapātāṣṭamī caitāḥ krameṇa parikīrtitāḥ /
Śyainikaśāstra, 3, 69.2 evaṃ sāpi pramodānāmāspadaṃ parikīrtyate //
Śyainikaśāstra, 6, 19.2 ekaviṃśatyaśvavārair maṇḍalaṃ parikīrtitam //
Abhinavacintāmaṇi
ACint, 1, 27.2 guñjābhiḥ pañcabhiś caikamāṣakaḥ parikīrtitaḥ //
ACint, 1, 81.1 śuṣkaṃ piṣṭaṃ vastrapūtaṃ cūrṇaṃ tat parikīrtitam /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 37.1 viśeṣeṇa manuṣyāṇāṃ kanakaḥ parikīrtitaḥ /
BhPr, 6, 8, 152.3 mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam //
BhPr, 6, 8, 197.3 niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 10.2 brahmavrataṃ tu sahajaṃ vahnijaṃ parikīrtitam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 73.1, 2.3 viṣaghnī ca tridoṣaghnī sā śuddhā parikīrtitā //
Haribhaktivilāsa
HBhVil, 1, 139.3 sarveṣāṃ viṣṇumantrāṇāṃ rājatve parikīrtitaḥ //
HBhVil, 2, 15.3 phālgune sarvavaśyatvam ācāryaiḥ parikīrtitam //
HBhVil, 3, 181.3 dvitīyā ca tṛtīyā ca tadardhaṃ parikīrtitā //
HBhVil, 5, 148.3 gopaveśadharaḥ kṛṣṇo devatā parikīrtitaḥ //
HBhVil, 5, 339.1 vartulaś cātihrasvaś ca vāmanaḥ parikīrtitaḥ /
HBhVil, 5, 462.3 anyeṣu bahucakreṣu anantaḥ parikīrtitaḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 108.1 kuṇḍalī kuṭilākārā sarpavat parikīrtitā /
Janmamaraṇavicāra
JanMVic, 1, 65.1 vāyvagnisaṃrodhakaraṃ purīṣaṃ parikīrtitam /
JanMVic, 1, 146.1 munipraṇītād dviguṇaṃ tad eva parikīrtitam /
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 7.2 auṣadhikṣāranāmāsau gaṇastu parikīrtitaḥ //
MuA zu RHT, 4, 8.2, 2.1 rasāyanināṃ rasāyanaṃ jarāvyādhividhvaṃsibheṣajaṃ vidyate yeṣāṃ yeṣu vā te rasāyaninaḥ teṣāṃ paraṃ pradhānaṃ satvamabhrasatvaṃ parikīrtitaṃ saṃkathitaṃ yathā granthāntare /
MuA zu RHT, 6, 19.2, 7.2 rasagrāsasya jīrṇārthaṃ biḍaḥ sa parikīrtitaḥ /
MuA zu RHT, 8, 2.2, 2.2 pītādirāgajananaṃ rañjanaṃ parikīrtitam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 48.1 parapākanivṛtto 'sau munibhiḥ parikīrtitaḥ /
ParDhSmṛti, 11, 50.1 ṛṣibhir dharmatattvajñair apacaḥ parikīrtitaḥ /
Rasakāmadhenu
RKDh, 1, 1, 124.1 dhūpanaṃ svarṇapatrāṇāṃ prathamaṃ parikīrtitam /
RKDh, 1, 1, 147.2 yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam //
RKDh, 1, 1, 155.2 mṛdaṃgayantrakamidaṃ rasajñaiḥ parikīrtitam //
RKDh, 1, 1, 161.2 adhaḥpātanayantraṃ hi tadetat parikīrtitam //
RKDh, 1, 2, 64.1 dvātriṃśatpalikaṃ devi śubhaṃ tu parikīrtitam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 3.2 syādarjunastu kumude vidvadbhiḥ parikīrtitaḥ //
RRSṬīkā zu RRS, 8, 30.2, 4.0 atra bahuṣu pustakeṣu ūnamaṃ parikīrtitam ityapi pāṭhaḥ //
RRSṬīkā zu RRS, 9, 25.2, 11.0 etadyantram vidyādharanāmnā śāstre parikīrtitam //
RRSṬīkā zu RRS, 10, 14.3, 4.0 te ca pratyekaṃ caturthāṃśamitāstairyuktā yā kṛṣṇavarṇā mṛttatkṛtā mūṣā śāstre gāramūṣeti parikīrtitā //
Rasataraṅgiṇī
RTar, 2, 5.1 tatrāpi saindhavaṃ mukhyaṃ vidvadbhiḥ parikīrtitam /
RTar, 2, 44.2 saṃjātatāḍanaṃ lohaṃ tāḍitaṃ parikīrtitam //
RTar, 2, 62.2 māṣakai ravisaṃkhyātaistolakaṃ parikīrtitam //
RTar, 4, 26.2 mṛdaṅgayantrakam idaṃ rasajñaiḥ parikīrtitam //
RTar, 4, 46.1 etaddhi nāḍikāyantraṃ bhiṣagbhiḥ parikīrtitam /
Saddharmapuṇḍarīkasūtra
SDhPS, 12, 11.3 nāhaṃ parikīrtitā vyākṛtā ca anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 12, 17.2 na me bhagavatā nāmadheyaṃ parikīrtitam //
SDhPS, 15, 22.1 yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 87.1 yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ so 'jita kulaputro vā kuladuhitā vā evaṃ veditavyaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 16.1 śrutiḥ smṛtiśca viprāṇāṃ cakṣuṣī parikīrtite /
SkPur (Rkh), Revākhaṇḍa, 1, 36.2 mārkaṇḍaṃ navasāhasraṃ ṣaṣṭhaṃ tatparikīrtitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 28.2 etadaṇḍaṃ purāṇeṣu prathamaṃ parikīrtitam //
SkPur (Rkh), Revākhaṇḍa, 29, 43.1 amareśvare tu saritāṃ ye yogāḥ parikīrtitāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 39.2 dīpaprajvalane puṇyamaṣṭadhā parikīrtitam //
SkPur (Rkh), Revākhaṇḍa, 189, 14.1 jayakṣetrābhidhāne tu jayeti parikīrtitam /
SkPur (Rkh), Revākhaṇḍa, 189, 14.2 asurān mohayalliṅgastṛtīyaḥ parikīrtitaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 41.2 samaṃ tapaṃ cakram iti puṇyaṃ tatparikīrtitam //
Sātvatatantra
SātT, 3, 25.1 eṣāṃ prakāśo yatrāsīt sa pūrṇaḥ parikīrtitaḥ /
SātT, 4, 55.1 sarvamūlaṃ kṛṣṇapādaśaraṇaṃ parikīrtitam /
SātT, 4, 57.3 pariniṣṭhāśrayaṃ yad vai śaraṇaṃ parikīrtitam //
SātT, 4, 78.2 sa vai mahābhāgavato hy uttamaḥ parikīrtitaḥ //
SātT, 7, 20.2 viṣayāharaṇaṃ vipra caturthaḥ parikīrtitaḥ //