Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 13, 3.2 yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ //
Rām, Bā, 38, 22.1 khananto nṛpaśārdūla sarvataḥ paricakramuḥ /
Rām, Bā, 39, 7.1 parikrāntā mahī sarvā sattvavantaś ca sūditāḥ /
Rām, Bā, 50, 21.2 akṣauhiṇīparivṛtaḥ paricakrāma medinīm //
Rām, Bā, 72, 26.2 trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ //
Rām, Ay, 93, 10.2 śailapārśve parikrāntam anyonyam abhigarjatām //
Rām, Ki, 39, 53.1 uttareṇa parikramya jambūdvīpaṃ divākaraḥ /
Rām, Ki, 65, 30.2 triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam //
Rām, Su, 7, 3.2 sarvataḥ paricakrāma hanūmān arisūdanaḥ //
Rām, Su, 56, 86.2 pradakṣiṇaṃ parikrāmam ihābhyudgatamānasaḥ //
Rām, Yu, 28, 29.1 parikrāmati yaḥ sarvāṃl lokān saṃtāpayan prajāḥ /
Rām, Yu, 90, 12.1 ityuktaḥ sa parikramya rathaṃ tam abhivādya ca /
Rām, Yu, 91, 3.2 autpātikā vinardantaḥ samantāt paricakramuḥ //
Rām, Yu, 102, 20.2 utsārayantaḥ puruṣāḥ samantāt paricakramuḥ //
Rām, Yu, 104, 25.1 evam uktvā tu vaidehī parikramya hutāśanam /
Rām, Yu, 114, 25.1 tāṃ suvarṇaparikrānte śubhe mahati veśmani /
Rām, Utt, 16, 31.1 tato mahītale rāma paricakrāma rāvaṇaḥ /
Rām, Utt, 17, 1.2 himavadvanam āsādya paricakrāma rāvaṇaḥ //
Rām, Utt, 18, 1.2 puṣpakaṃ tat samāruhya paricakrāma medinīm //