Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 6, 4, 8.0 tenāsya sa parikrīto bhavati //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.2 sa yad agnau samidham ādadhāti ya evāsyāgnau pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.5 atha yat svādhyāyam adhīte ya evāsyātmani pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 4, 8, 9.2 adhyāpanaparikrītair aṃhasaḥ so 'pi mucyate //
BaudhDhS, 4, 8, 10.1 dhanenāpi parikrītair ātmapāpajighāṃsayā /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 17.0 anyadakṣiṇābhiḥ parikrītā bhavantīti vijñāyate //
Gobhilagṛhyasūtra
GobhGS, 2, 6, 6.0 prāgudīcyāṃ diśi nyagrodhaśuṅgām ubhayataḥphalām asrāmām akṛmiparisṛptāṃ triḥsaptair yavair māṣair vā parikrīyotthāpayet //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
Khādiragṛhyasūtra
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
Kāṭhakasaṃhitā
KS, 14, 8, 2.0 yam eva te vājam ujjayanti taṃ tena parikrīṇāti //
KS, 14, 8, 4.0 brahmaṇa eva tena parikrīṇāti //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 7, 36.0 tebhyo yam eva vājam udajaiṣus taṃ parikrīṇīte //
MS, 1, 11, 7, 38.0 brahmaṇa eva tena parikrīṇīte //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 75.1 samavanīya hotādhvaryuḥ parikrītau yad atra śiṣṭam iti bhakṣayataḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 15, 16.1 brahmacārī vā juhuyād brahmaṇā hi sa parikrīto bhavati /
ĀpŚS, 6, 15, 16.2 kṣīrahotā vā juhuyād dhanena hi sa parikrīto bhavatīti bahvṛcabrāhmaṇam //
ĀpŚS, 19, 3, 4.1 brāhmaṇaṃ parikrīṇīyād uccheṣaṇasya pātāram //
Mahābhārata
MBh, 1, 105, 5.2 pāṇḍor arthe parikrītā dhanena mahatā tadā /
MBh, 1, 111, 28.1 svayaṃjātaḥ praṇītaśca parikrītaśca yaḥ sutaḥ /
MBh, 1, 192, 7.54 parikrīya dhanaiḥ śatrūn mitrāṇi ca dhanāni ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 15, 14.0 brāhmaṇaṃ surāpaṃ parikrīṇīyād iti bhakṣa upanīyate //