Occurrences

Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 55.0 parikliśyamāne ca //
Carakasaṃhitā
Ca, Cik., 3, 335.1 cirakālaparikliṣṭaṃ durbalaṃ hīnatejasam /
Mahābhārata
MBh, 1, 56, 6.3 parikliśyann api krodhaṃ dhṛtavān vai dvijottama //
MBh, 1, 173, 9.2 dadarśa suparikliṣṭaḥ kasmiṃścid vananirjhare /
MBh, 3, 13, 105.2 vihīnaiḥ parikliśyantīṃ samupekṣanta māṃ katham //
MBh, 3, 48, 35.1 parikliṣṭāsi yais tatra yaiś cāpi samupekṣitā /
MBh, 3, 65, 14.2 hastihastaparikliṣṭāṃ vyākulām iva padminīm //
MBh, 3, 150, 28.2 vanavāsaparikliṣṭāṃ jagāma manasā priyām //
MBh, 5, 76, 18.2 parikliṣṭā sabhāmadhye tacca tasyāpi marṣitam //
MBh, 5, 80, 24.1 sāhaṃ keśagrahaṃ prāptā parikliṣṭā sabhāṃ gatā /
MBh, 5, 88, 56.2 dhārtarāṣṭraiḥ parikliṣṭā yathā nakuśalaṃ tathā //
MBh, 5, 157, 8.1 parikliṣṭasya dīnasya dīrghakāloṣitasya ca /
MBh, 5, 162, 31.1 draupadīharaṇe pūrvaṃ parikliṣṭaḥ sa pāṇḍavaiḥ /
MBh, 6, BhaGī 17, 21.2 dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam //
MBh, 6, 87, 27.2 saindhavena parikliṣṭā paribhūya pitṝnmama //
MBh, 6, 103, 22.2 parikliṣṭā tathā kṛṣṇā matkṛte madhusūdana //
MBh, 7, 169, 35.2 draupadī ca parikliṣṭā tathādharmeṇa sātyake //
MBh, 8, 1, 7.1 yat tad dyūtaparikliṣṭāṃ kṛṣṇām āninyire sabhām /
MBh, 9, 4, 16.2 parikliṣṭā sabhāmadhye sarvalokasya paśyataḥ //
MBh, 9, 29, 33.2 kiṃ no māṃsena śuṣkeṇa parikliṣṭena śoṣiṇā //
MBh, 9, 32, 38.1 draupadī ca parikliṣṭā sabhāmadhye rajasvalā /
MBh, 9, 55, 29.1 draupadī ca parikliṣṭā sabhāyāṃ yad rajasvalā /
MBh, 12, 28, 27.2 daridraśca parikliṣṭaḥ śatavarṣo janādhipa //
MBh, 12, 136, 84.1 atha bandhaparikliṣṭo mārjāro vīkṣya mūṣakam /
MBh, 12, 146, 12.1 moghaṃ te jīvitaṃ rājan parikliṣṭaṃ ca jīvasi /
MBh, 13, 112, 46.2 tataḥ pretaḥ parikliṣṭaḥ paścājjāyati brāhmaṇaḥ //
MBh, 13, 133, 35.2 bahvābādhaparikliṣṭe so 'dhame jāyate kule //
MBh, 15, 7, 12.2 na mām ataḥ paraṃ putra parikleṣṭum ihārhasi //
MBh, 15, 18, 7.1 parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ /
MBh, 18, 1, 9.2 parikliṣṭānavadyāṅgī patnī no gurusaṃnidhau //
Rāmāyaṇa
Rām, Ay, 96, 22.1 padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam /
Rām, Ki, 27, 7.1 eṣā dharmaparikliṣṭā navavāripariplutā /
Rām, Ki, 27, 41.1 api cātiparikliṣṭaṃ cirād dāraiḥ samāgatam /
Rām, Su, 15, 26.2 malinena tu vastreṇa parikliṣṭena bhāminīm //
Rām, Yu, 68, 10.1 parikliṣṭaikavasanām amṛjāṃ rāghavapriyām /
Rām, Yu, 104, 4.1 tato bāṣpaparikliṣṭaṃ pramārjantī svam ānanam /
Rām, Utt, 20, 10.1 tat kim evaṃ parikliśya lokaṃ mohanirākṛtam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.11 sa hi pīḍākarataro bhavati vyādhiparikliṣṭadehatvāt pramehapiḍikādivat /
Divyāvadāna
Divyāv, 8, 382.0 sa saṃlakṣayati ayaṃ bodhisattvo lokahitārthamudyataḥ parikliśyate yannvahamasya sāhāyyaṃ kalpayeyam //
Liṅgapurāṇa
LiPur, 1, 88, 57.1 navamāsāt parikliṣṭaḥ saṃveṣṭitaśirodharaḥ /
Suśrutasaṃhitā
Su, Sū., 13, 18.2 sthūlamadhyāḥ parikliṣṭāḥ pṛthvyo mandaviceṣṭitāḥ /
Su, Utt., 55, 18.1 tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ śūlairabhidrutam /
Tantrākhyāyikā
TAkhy, 2, 303.1 svedoṣṇavāripānādinā ca parikliśyopoṣitaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 22, 8.1 sa bhavān duhitṛsnehaparikliṣṭātmano mama /
Hitopadeśa
Hitop, 2, 112.1 tasya tādṛśīm avasthām avalokya parikliṣṭamanās tvām anuvartitum āgatā /
Kathāsaritsāgara
KSS, 1, 4, 21.1 sa śuśrūṣāparikliṣṭaḥ preṣito varṣabhāryayā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 223, 3.1 pitṛśāpaparikliṣṭā garbhavāsāya bhārata /