Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 23, 1.7 sāgarāmbuparikṣiptaṃ pakṣisaṃghanināditam //
MBh, 1, 25, 30.2 sāgarāmbuparikṣiptān bhrājamānān mahādrumān /
MBh, 1, 57, 20.3 mālyadāmaparikṣiptā vidhivat kriyate 'pi ca /
MBh, 1, 57, 20.6 mahārājatavāsobhiḥ parikṣipya dhvajottamam /
MBh, 1, 64, 11.2 latāgṛhaparikṣiptān manasaḥ prītivardhanān /
MBh, 1, 124, 13.1 muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam /
MBh, 1, 126, 25.2 sūryātapaparikṣiptaḥ karṇo 'pi samadṛśyata //
MBh, 1, 180, 7.2 agnāvenāṃ parikṣipya yāmarāṣṭrāṇi pārthivāḥ //
MBh, 2, 3, 33.6 prākāreṇa parikṣiptāṃ ratnajālavibhūṣitām //
MBh, 2, 72, 16.2 dharmapāśaparikṣiptān aśaktān iva vikrame //
MBh, 3, 157, 38.1 ratnajālaparikṣiptaṃ citramālyadharaṃ śivam /
MBh, 3, 157, 57.2 prāhiṇod bhīmasenāya parikṣipya mahābalaḥ //
MBh, 3, 264, 68.1 rāmasyāstreṇa pṛthivī parikṣiptā sasāgarā /
MBh, 5, 60, 9.2 didhakṣuḥ sakalāṃl lokān parikṣipya samantataḥ //
MBh, 5, 141, 29.2 āntreṇa pṛthivī dṛṣṭā parikṣiptā janārdana //
MBh, 6, 57, 14.1 tau tu tatra pitāputrau parikṣiptau ratharṣabhau /
MBh, 7, 19, 58.2 dīpyamānaiḥ parikṣiptā dāvair iva mahādrumāḥ //
MBh, 7, 25, 38.2 niścakrāma tataḥ sarvān paricikṣepa pārthivān //
MBh, 7, 25, 53.2 paricikṣepa tānnāgaḥ sa ripūn savyadakṣiṇam //
MBh, 7, 153, 7.2 paricikṣepa bībhatsuḥ sarvataḥ prakṣipañ śarān //
MBh, 7, 172, 63.1 akṣamālāparikṣiptaṃ jyotiṣāṃ paramaṃ nidhim /
MBh, 8, 24, 26.2 mṛtas tasyāṃ parikṣiptas tādṛśenaiva jajñivān //
MBh, 9, 10, 44.1 hemapaṭṭaparikṣiptām ulkāṃ prajvalitām iva /
MBh, 9, 22, 83.1 koṣṭakīkṛtya cāpyenaṃ parikṣipya ca sarvaśaḥ /
MBh, 9, 54, 12.2 gatvā ca taiḥ parikṣiptaṃ samantāt sarvatodiśam //
MBh, 11, 5, 9.2 nabhaḥspṛśair mahāvṛkṣaiḥ parikṣiptaṃ mahāvanam //
MBh, 11, 18, 23.2 mṛtyupāśaparikṣiptaṃ śakuniṃ putra varjaya //
MBh, 11, 19, 2.2 nīlameghaparikṣiptaḥ śaradīva divākaraḥ //
MBh, 12, 270, 26.1 jvālāmālāparikṣipto vaihāyasacarastathā /
MBh, 12, 314, 19.1 pāvakena parikṣipto dīpyatā tasya cāśramaḥ /
MBh, 12, 314, 26.1 atha vyāsaḥ parikṣiptaṃ jvalantam iva pāvakam /
MBh, 13, 20, 37.2 muktājālaparikṣiptair maṇiratnavibhūṣitaiḥ /
MBh, 13, 110, 53.1 haṃsamālāparikṣiptaṃ nāgavīthīsamākulam /
MBh, 15, 46, 17.2 samantataḥ parikṣiptā mātā me 'bhūd davāgninā //