Occurrences

Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Lalitavistara
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Tantrāloka
Gokarṇapurāṇasāraḥ

Kāṭhakasaṃhitā
KS, 21, 5, 69.0 arkyaiḥ parigāyati //
KS, 21, 5, 71.0 arkam evārkyaiḥ parigāyati śāntyai //
Taittirīyasaṃhitā
TS, 5, 1, 8, 13.1 yamagāthābhiḥ parigāyati //
TS, 5, 1, 8, 15.1 tisṛbhiḥ parigāyati //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 5, 3.6 yaiś citaṃ sāmabhiḥ parigāyati tan mahāvratam /
Lalitavistara
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
Mahābhārata
MBh, 1, 1, 200.2 avyaktādi paraṃ yacca sa eva parigīyate //
MBh, 3, 126, 4.3 yathā māndhātṛśabdo vai lokeṣu parigīyate //
MBh, 6, 3, 8.2 nṛtyanti parigāyanti vedayanto mahad bhayam //
MBh, 13, 84, 74.1 etaiḥ karmaguṇair loke nāmāgneḥ parigīyate /
MBh, 13, 135, 13.2 ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye //
Kūrmapurāṇa
KūPur, 1, 4, 63.2 tāraṇāt sarvaduḥkhānāṃ tārakaḥ parigīyate //
KūPur, 2, 11, 37.2 sāmyena saṃsthitiryā sā kumbhakaḥ parigīyate //
KūPur, 2, 44, 22.1 guṇasāmyaṃ tadavyaktaṃ prakṛtiḥ parigīyate /
Liṅgapurāṇa
LiPur, 1, 86, 131.2 kāṭhinyaṃ yattanau sarvaṃ pārthivaṃ parigīyate //
LiPur, 1, 89, 82.2 tata ṛtutrayādarvāg ekāhaḥ parigīyate //
LiPur, 2, 18, 20.1 vidyotayati yastasmādvaidyutaḥ parigīyate /
LiPur, 2, 21, 52.1 īśānyāṃ pañcamenātha pradhānaṃ parigīyate /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 17.1 tasya karmāṇyudārāṇi parigītāni sūribhiḥ /
Tantrāloka
TĀ, 1, 22.1 iha tāvatsamasteṣu śāstreṣu parigīyate /
TĀ, 6, 10.1 tadeva śūnyarūpatvaṃ saṃvidaḥ parigīyate /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 31.2 gokarṇam iti nāmnā tat trailokye parigīyate //