Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 5, 6.2 tato 'vatārayāmāsa parigṛhya rathāt svayam //
Rām, Ay, 10, 25.1 iti devī maheṣvāsaṃ parigṛhyābhiśasya ca /
Rām, Ay, 46, 62.2 sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm //
Rām, Ay, 95, 33.2 parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau //
Rām, Ār, 3, 27.1 tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm /
Rām, Ār, 38, 21.2 etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam //
Rām, Ār, 47, 16.2 ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā //
Rām, Ār, 52, 29.1 tatas tu sītām upalabhya rāvaṇaḥ susamprahṛṣṭaḥ parigṛhya maithilīm /
Rām, Ār, 54, 29.2 aśokavanikāṃ jagmur maithilīṃ parigṛhya tām //
Rām, Ki, 20, 21.2 parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ //
Rām, Ki, 21, 9.2 tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm //
Rām, Ki, 24, 10.2 svargaḥ parigṛhītaś ca prāṇān aparirakṣatā //
Rām, Ki, 24, 27.1 aṅgadam parigṛhyāśu tāraprabhṛtayas tathā /
Rām, Ki, 29, 39.2 satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ //
Rām, Ki, 43, 9.2 bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ //
Rām, Su, 8, 40.1 ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā /
Rām, Su, 25, 14.2 bhartrā parigṛhītasya jānakī skandham āśritā //
Rām, Su, 40, 21.1 manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara /
Rām, Su, 40, 33.2 vicacārāmbare vīraḥ parigṛhya ca mārutiḥ //
Rām, Su, 44, 8.2 tad eva nātra saṃdehaḥ prasahya parigṛhyatām //
Rām, Su, 44, 39.2 tad eva vīraḥ parigṛhya toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye //
Rām, Su, 51, 15.2 parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram //
Rām, Su, 60, 8.1 madhūni droṇamātrāṇi bāhubhiḥ parigṛhya te /
Rām, Yu, 21, 34.2 parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ //
Rām, Yu, 31, 2.1 parigṛhyodakaṃ śītaṃ vanāni phalavanti ca /
Rām, Yu, 45, 7.1 sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca /
Rām, Yu, 47, 111.2 anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam //
Rām, Yu, 57, 30.2 parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan //
Rām, Yu, 63, 19.2 sālam āsannam ekena parijagrāha pāṇinā //
Rām, Yu, 64, 23.1 parigṛhya ca bāhubhyāṃ parivṛtya śirodharām /
Rām, Utt, 25, 34.1 indrajit tvagrataḥ sainyaṃ sainikān parigṛhya ca /
Rām, Utt, 29, 40.1 atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ /