Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 6, 49.0 manasā vā imāṃ prajāpatir vediṃ paryagṛhṇāt //
KS, 7, 4, 19.0 stomam evaitayā yuktaṃ parigṛhṇāti //
KS, 10, 2, 47.0 tejasā caivendriyeṇa ca brahmavarcasam ubhayataḥ parigṛhyātman dhatte //
KS, 10, 7, 67.0 ojo vīryam annādyaṃ parigṛhya saṃvatsaro vāvainān so 'ntarātiṣṭhat //
KS, 11, 1, 17.0 kṣatreṇaiva viśam ubhayataḥ parigṛhṇāti //
KS, 11, 1, 88.0 tejasā caiva brahmavarcasena cendriyam ubhayata ātman parigṛhṇāti //
KS, 11, 4, 84.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 11, 4, 92.0 ābhyām evainaṃ parigṛhyāmuṃ lokaṃ gamayati //
KS, 14, 7, 38.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 19, 3, 42.0 brahmaṇaivainaṃ parigṛhṇāti //
KS, 19, 3, 46.0 vācaiva sarvāṇi chandāṃsi parigṛhṇāti //
KS, 19, 3, 49.0 vīryeṇaivainaṃ parigṛhṇāti //
KS, 19, 3, 57.0 tejasā caivendriyeṇa ca yajñam ubhayata ātman parigṛhṇāti //
KS, 19, 11, 11.0 naktoṣāsety ahorātrābhyām evainaṃ parigṛhṇāti //
KS, 19, 11, 17.0 ṛtubhir evainaṃ parigṛhṇāti //
KS, 19, 11, 20.0 saṃvatsareṇaivainaṃ parigṛhṇāti //
KS, 19, 11, 23.0 ūrjainaṃ parigṛhṇāti //
KS, 20, 4, 27.0 yac charkarābhiḥ pariminoti vajreṇaivāsmai paśūn parigṛhṇāti //
KS, 20, 4, 41.0 aparigṛhītam evāsya retaḥ parāsiñcati //
KS, 20, 4, 44.0 parigṛhītam evāsmai retas siñcati //
KS, 20, 6, 50.0 reta eva siktam ābhyāṃ parigṛhṇāti //
KS, 20, 12, 21.0 tasmād ubhābhyāṃ hastābhyāṃ parigṛhya puruṣo 'nnam atti //
KS, 21, 5, 61.0 ābhyām evainaṃ parigṛhṇāti //