Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 1.0 niṣṭhite preṅkhe hotā vāṇam audumbaraṃ śatatantum ubhābhyāṃ parigṛhyottarata upohate yathā vīṇām //
Aitareyabrāhmaṇa
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto vā etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto vā etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 1, 16, 6.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ vā etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha //
AB, 1, 16, 6.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ vā etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 5, 3, 13.0 tad ubhayato nyūṅkham parigṛhṇāti savanābhyām annādyasya parigṛhītyai //
AB, 5, 27, 11.0 sarvaṃ vā asya barhiṣyaṃ sarvam parigṛhītaṃ ya evaṃ vidvān agnihotraṃ juhoti //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 8, 25, 1.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tābhī rājānam parigṛhya tiṣṭhati samudra iva bhūmim //
Atharvaprāyaścittāni
AVPr, 4, 1, 11.0 yajñasya tvā pramayeti catasṛbhiḥ parigṛhṇīyāt //
AVPr, 6, 6, 3.0 samānajanapadau cet somau saṃsavau syātāṃ pūrvo 'gniṃ parigṛhṇīyāt pūrvo devatāḥ parigṛhṇīyāt //
AVPr, 6, 6, 3.0 samānajanapadau cet somau saṃsavau syātāṃ pūrvo 'gniṃ parigṛhṇīyāt pūrvo devatāḥ parigṛhṇīyāt //
Atharvaveda (Paippalāda)
AVP, 4, 40, 3.2 trayas tiṣṭhanti parigṛhya kumbhīṃ yathā haviḥ kaśyapa na vyathātai //
Atharvaveda (Śaunaka)
AVŚ, 11, 3, 15.1 brahmaṇā parigṛhītā sāmnā paryūḍhā //
AVŚ, 12, 1, 13.1 yasyāṃ vediṃ parigṛhṇanti bhūmyāṃ yasyāṃ yajñaṃ tanvate viśvakarmāṇaḥ /
AVŚ, 12, 2, 33.2 mayy ahaṃ taṃ parigṛhṇāmi devaṃ mā so asmān dvikṣata mā vayaṃ tam //
AVŚ, 12, 3, 16.1 sapta medhān paśavaḥ paryagṛhṇan ya eṣāṃ jyotiṣmāṁ uta yaś cakarśa /
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 20.1 mātāpitṛbhyāṃ datto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa dattaḥ //
BaudhDhS, 2, 3, 23.1 mātāpitṛbhyām utsṛṣṭo 'nyatareṇa vā yo 'patyārthe parigṛhyate so 'paviddhaḥ //
BaudhDhS, 2, 3, 26.1 mātāpitror hastāt krīto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa krītaḥ //
BaudhDhS, 3, 3, 22.1 parigṛhya śubhāṃ vṛttim etāṃ durjanavarjitām /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 6.1 dvāvanyau parigrahaṇīyau kūrcau //
BaudhGS, 1, 2, 19.1 athāsmā udapātram ādāya kūrcābhyāṃ parigṛhya pādyā āpa iti prāha //
BaudhGS, 1, 2, 26.1 apo vrīhibhir yavair vā samudāyutya tathaiva kūrcābhyāṃ parigṛhyārhaṇīyā āpa iti prāha //
BaudhGS, 1, 2, 30.1 atha tathaiva kūrcābhyāṃ parigṛhyopastaraṇīyā āpa iti prāha //
BaudhGS, 1, 2, 33.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyārghya iti prāha madhuparka iti vā //
BaudhGS, 1, 2, 40.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyāpidhānīyā āpa iti prāha //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 7.0 darbhastambaṃ parigṛhṇāti yāvantam alaṃ prastarāya manyate devānāṃ pariṣūtam asi iti //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 26.0 yad āgnīdhras trir haraty atha saṃpraiṣam āha brahmann uttaraṃ parigrāhaṃ parigrahīṣyāmīti //
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 4, 2, 3.0 pūrvaṃ parigrāhaṃ parigṛhṇāti //
BaudhŚS, 4, 3, 27.0 agnivaty uttaraṃ parigrāhaṃ parigṛhya yoyupitvā tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādaya idhmābarhir upasādaya sruvaṃ svadhitiṃ srucaś ca saṃmṛḍḍhi tūṣṇīṃ pṛṣadājyagrahaṇīm patnīṃ saṃnahya ājyena ca dadhnā codehīti //
BaudhŚS, 8, 21, 7.0 pūrvaṃ parigrāhaṃ parigṛhṇāti //
BaudhŚS, 10, 23, 17.0 pūrvaṃ parigrāhaṃ parigṛhṇāti //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 28, 22.0 prāṇāc ca khalu vā idam annādyāc ca parigṛhya prajāpatiḥ prājāyata //
BaudhŚS, 16, 28, 23.0 prāṇāc caivaitad annādyāc ca parigṛhya yajamānaḥ prajāyate //
Bhāradvājaśrautasūtra
BhārŚS, 7, 6, 13.0 prokṣaṇīnām āvṛtā prokṣaṇīḥ saṃskṛtya brahmāṇam āmantrya pātrāṇi prokṣya haviṣkṛtā vācaṃ visṛjya tata uttaraṃ parigrāhaṃ parigṛhṇāti //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 5, 1.11 tad etad anṛtam ubhayataḥ satyena parigṛhītam /
Chāndogyopaniṣad
ChU, 3, 11, 6.2 yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti //
Gobhilagṛhyasūtra
GobhGS, 2, 8, 21.0 viproṣya jyeṣṭhasya putrasyobhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japed yadā vā pitā ma iti vidyād upetasya vāṅgād aṅgāt sambhavasīti //
GobhGS, 2, 9, 21.0 ubhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japet tryāyuṣaṃ jamadagner iti //
Gopathabrāhmaṇa
GB, 1, 2, 9, 39.0 antarā hi purastāddhomasaṃsthitahomair yajñaṃ parigṛhṇāti //
GB, 2, 2, 24, 4.0 tasmāt pūrvedyur devatāḥ parigṛhṇīyāt //
GB, 2, 2, 24, 5.0 yo ha vai pūrvedyur devatāḥ parigṛhṇāti tasya śvo bhūte yajñam āgacchanti //
GB, 2, 3, 4, 3.0 pratyakṣād devatāṃ parigṛhṇāti //
GB, 2, 6, 7, 8.0 vīryeṇaiva tat kṣatreṇa cobhayataḥ paśūn parigṛhṇāti sthityā anapakrāntyai //
GB, 2, 6, 7, 16.0 vīryeṇaiva tad brahmaṇā cobhayataḥ paśūn parigṛhṇāti sthityā anapakrāntyai //
GB, 2, 6, 7, 24.0 vīryeṇaiva tad yajñena cobhayataḥ paśūn parigṛhya kṣatre 'ntataḥ pratiṣṭhāpayati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 25, 3.2 tad yat samudreṇa parigṛhītaṃ tan mṛtyor āptam atha yat paraṃ tad amṛtam //
Jaiminīyabrāhmaṇa
JB, 1, 5, 3.0 brahmaṇaivaitat paśūn parigṛhṇāti //
JB, 1, 5, 6.0 brahmaṇaivaitat paśūn parigṛhṇāti //
JB, 1, 5, 7.0 sa etān brahmaṇobhayataḥ paśūn parigṛhṇīte //
JB, 1, 67, 6.0 tad dvādaśena caivāgniṣṭomasya stotreṇa paryagṛhṇād dvādaśena ca māsā saṃvatsarasya //
JB, 1, 67, 9.0 na kācana dvādaśam atiharati parigṛhītā hi tena //
JB, 1, 67, 10.0 tāsāṃ parigṛhītānām aśvataro 'tyaplavata //
JB, 1, 74, 8.0 gāyatraṃ traiṣṭubhaṃ jagad ity etāni vai trīṇi savanāni tāny evaitāny ātman parigṛhṇīte //
JB, 1, 82, 9.0 yat sarasvatyai svāheti juhuyād vācaṃ sarasvatīṃ svāhākāreṇa parigṛhṇīyāt //
JB, 1, 82, 11.0 tayāparigṛhītayā yajñaṃ tanute //
JB, 1, 100, 10.0 prāṇam eva prathamenodāsena parigṛhṇāty apānaṃ dvitīyena vyānaṃ tṛtīyena //
JB, 1, 100, 12.0 ātmānam eva prathamenodāsena parigṛhṇāti jāyāṃ dvitīyena prajāṃ tṛtīyena //
JB, 1, 124, 14.0 te prātassavanam eva prathamena nidhanena paryagṛhṇan mādhyaṃdinaṃ dvitīyena tṛtīyasavanaṃ tṛtīyena //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 186, 6.0 tāny evaitenātman parigṛhṇīte //
JB, 1, 201, 11.0 yad ukthānām antataḥ ṣoḍaśinā stuvanti vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 209, 15.0 tad yad etā uṣṇiho 'ntataḥ kriyante vajro vā uṣṇiho vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 238, 7.0 yā hy asau yajñāyajñīyasyaikaviṃśī tām āsu bahiṣpavamānīṣu navasu pratyupadhāya śaye 'nanto bhūtvā parigṛhyaitad annādyam //
JB, 1, 264, 9.0 brahmaṇaiva tad etāny ubhayataś śilpāni parigṛhṇāti //
JB, 1, 264, 10.0 brahmaṇā hainam etāny ubhayataś śilpāni parigṛhītāny upatiṣṭhante ya evaṃ veda //
JB, 1, 287, 3.0 tad etad brahmaṇā ca kṣatreṇa cobhayato 'nnādyaṃ parigṛhītam //
JB, 1, 287, 4.0 brahmaṇā ca ha vā enaṃ kṣatreṇa cobhayato 'nnādyaṃ parigṛhītam upatiṣṭhate ya evaṃ veda //
JB, 1, 293, 1.0 yo vai bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 293, 7.0 sa ya evam ete bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 300, 34.0 ta etad ātmanobhayataḥ prajāḥ paśavaḥ parigṛhītā aparāvāpāya //
JB, 1, 314, 19.0 candramā bhūtvārdhamāsān paryagṛhṇāt //
JB, 1, 328, 1.0 sa yathā gharmaṃ taptaṃ śaphābhyāṃ parigṛhya hared evam evaitad bṛhadrathantare vāmadevyābhyāṃ parigṛhya harati //
JB, 1, 328, 1.0 sa yathā gharmaṃ taptaṃ śaphābhyāṃ parigṛhya hared evam evaitad bṛhadrathantare vāmadevyābhyāṃ parigṛhya harati //
Jaiminīyaśrautasūtra
JaimŚS, 6, 16.0 athaināṃ hastābhyāṃ parigṛhṇāti //
JaimŚS, 6, 18.0 evam eva stotre stotre parigṛhṇāti //
JaimŚS, 24, 15.0 vasiṣṭhasya śaphau parigṛhyamāṇe //
Kauśikasūtra
KauśS, 14, 1, 11.2 asyāṃ barhiḥ prathatāṃ sādhv antarahiṃsrā ṇaḥ pṛthivī devy astv iti parigṛhṇāti //
KauśS, 14, 1, 15.1 bṛhaspate pari gṛhāṇa vedim ity uttaravedim opyamānāṃ parigṛhṇāti //
KauśS, 14, 3, 19.1 nānyata āgatāñ śiṣyān parigṛhṇīyāt parasaṃdīkṣitatvāt //
Kauṣītakibrāhmaṇa
KauṣB, 2, 8, 26.0 tad yathā virājabāhubhyāṃ parijigrahīṣyann antareṇātimucyeta tādṛk tat //
KauṣB, 7, 1, 4.0 vācā vai dīkṣayā devāḥ prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātmann adadhata //
KauṣB, 7, 1, 5.0 tatho evaitad yajamāno vācaiva dīkṣayā prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātman dhatte //
KauṣB, 7, 1, 9.0 tābhyām evaitat sarvā devatāḥ parigṛhya salokatām āpnoti //
KauṣB, 7, 1, 11.0 pūrvasya hyasya devatāḥ parigṛhītā bhavanti //
KauṣB, 11, 2, 27.0 balena eva tad vīryeṇobhayataḥ paśūn parigṛhya yajamāne dadhāti //
KauṣB, 12, 10, 26.0 evaṃ vai prajāpatir brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ait //
KauṣB, 12, 10, 27.0 tatho evaitad yajamāna evam eva brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ety avarundhāna eti //
Khādiragṛhyasūtra
KhādGS, 2, 3, 13.0 viproṣyāṅgād aṅgād iti putrasya mūrdhānaṃ parigṛhṇīyāt //
KhādGS, 2, 3, 29.0 tryāyuṣamiti putrasya mūrdhānaṃ parigṛhya japet //
KhādGS, 3, 4, 10.0 yajñiyasya vṛkṣasya viśākhāśākhābhyāṃ parigṛhyāgnau śrapayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 5.0 kaṃse camase vā dadhy āsicya madhu ca varṣīyasāpidhāya viṣṭarābhyāṃ parigṛhya pādyaprathamaiḥ pratipadyante //
KāṭhGS, 24, 11.0 āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati //
KāṭhGS, 40, 14.1 suhṛtparigrāhyān upyamānān haritagomaye samavacinoti //
Kāṭhakasaṃhitā
KS, 6, 6, 49.0 manasā vā imāṃ prajāpatir vediṃ paryagṛhṇāt //
KS, 7, 4, 19.0 stomam evaitayā yuktaṃ parigṛhṇāti //
KS, 10, 2, 47.0 tejasā caivendriyeṇa ca brahmavarcasam ubhayataḥ parigṛhyātman dhatte //
KS, 10, 7, 67.0 ojo vīryam annādyaṃ parigṛhya saṃvatsaro vāvainān so 'ntarātiṣṭhat //
KS, 11, 1, 17.0 kṣatreṇaiva viśam ubhayataḥ parigṛhṇāti //
KS, 11, 1, 88.0 tejasā caiva brahmavarcasena cendriyam ubhayata ātman parigṛhṇāti //
KS, 11, 4, 84.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 11, 4, 92.0 ābhyām evainaṃ parigṛhyāmuṃ lokaṃ gamayati //
KS, 14, 7, 38.0 taṃ devā ābhyāṃ parigṛhyāmuṃ lokam agamayan //
KS, 19, 3, 42.0 brahmaṇaivainaṃ parigṛhṇāti //
KS, 19, 3, 46.0 vācaiva sarvāṇi chandāṃsi parigṛhṇāti //
KS, 19, 3, 49.0 vīryeṇaivainaṃ parigṛhṇāti //
KS, 19, 3, 57.0 tejasā caivendriyeṇa ca yajñam ubhayata ātman parigṛhṇāti //
KS, 19, 11, 11.0 naktoṣāsety ahorātrābhyām evainaṃ parigṛhṇāti //
KS, 19, 11, 17.0 ṛtubhir evainaṃ parigṛhṇāti //
KS, 19, 11, 20.0 saṃvatsareṇaivainaṃ parigṛhṇāti //
KS, 19, 11, 23.0 ūrjainaṃ parigṛhṇāti //
KS, 20, 4, 27.0 yac charkarābhiḥ pariminoti vajreṇaivāsmai paśūn parigṛhṇāti //
KS, 20, 4, 41.0 aparigṛhītam evāsya retaḥ parāsiñcati //
KS, 20, 4, 44.0 parigṛhītam evāsmai retas siñcati //
KS, 20, 6, 50.0 reta eva siktam ābhyāṃ parigṛhṇāti //
KS, 20, 12, 21.0 tasmād ubhābhyāṃ hastābhyāṃ parigṛhya puruṣo 'nnam atti //
KS, 21, 5, 61.0 ābhyām evainaṃ parigṛhṇāti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.22 vasavas tvā parigṛhṇantu gāyatreṇa chandasā /
MS, 1, 1, 10, 1.23 rudrās tvā parigṛhṇantu traiṣṭubhena chandasā /
MS, 1, 1, 10, 1.24 ādityās tvā parigṛhṇantu jāgatena chandasā /
MS, 1, 2, 2, 10.1 svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā //
MS, 1, 4, 11, 37.0 yajñasya tvā pramayābhimayā parimayonmayā parigṛhṇāmi //
MS, 1, 4, 11, 43.0 tair evainaṃ parigṛhṇāti //
MS, 1, 5, 5, 14.0 pari te dūḍabho rathā ity ubhayata evaitayā stomaṃ yuktaṃ parigṛhṇātītas cāmutaś ca //
MS, 1, 5, 11, 20.0 sarvam evaitayā parigṛhṇāti //
MS, 1, 6, 1, 10.2 tam ātmani parigṛhṇīmasīha ned eṣo asmān avahāya parāyat //
MS, 1, 6, 3, 15.0 etāvad vā asyā anabhimṛtaṃ yāvad vediḥ parigṛhītā //
MS, 1, 8, 7, 58.0 manasā vā imāṃ prajāpatiḥ paryagṛhṇāt //
MS, 1, 10, 7, 2.0 tāḥ prajāpatir dyāvāpṛthivīyena paryagṛhṇāt //
MS, 2, 1, 4, 43.0 tejasā ca vāvāsmā etad indriyeṇa cobhayato brahmavarcasaṃ parigṛhṇāti //
MS, 2, 1, 11, 27.0 tān gāyatrī sarvam annaṃ parigṛhyāntarātiṣṭhat //
MS, 2, 2, 2, 4.0 tam ābhyāṃ parigṛhyopariṣṭād āsāṃ prajānāṃ nyadadhuḥ //
MS, 2, 2, 2, 7.0 ābhyām evainaṃ parigṛhyopariṣṭād āsāṃ prajānāṃ nidadhāti //
MS, 2, 5, 3, 19.0 sa padyamāna indraṃ saptabhir bhogaiḥ paryagṛhṇāt //
MS, 2, 5, 3, 45.0 etena vai sa tat sahasraṃ paryagṛhṇāt //
MS, 2, 5, 9, 49.0 tau tamaḥ paryagṛhṇāt //
MS, 2, 10, 5, 2.2 taptaṃ gharmaṃ parigṛhyāyajantorjā yad yajñam aśamanta devāḥ //
MS, 2, 10, 5, 3.2 parigṛhya yajñam āyan //
Mānavagṛhyasūtra
MānGS, 2, 11, 7.1 idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 11, 7.1 idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti //
Pañcaviṃśabrāhmaṇa
PB, 6, 1, 2.0 ekādaśena ca vai satā stotreṇāgniṣṭomasyāsṛjataikādaśena ca māsā saṃvvatsarasya tā dvādaśena ca stotreṇāgniṣṭomasya paryagṛhṇād dvādaśena ca māsā saṃvvatsarasya //
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //
PB, 6, 1, 4.0 tāsāṃ parigṛhītānām aśvatary atyakrāmat tasyā anuhāya reta ādatta tad vaḍavāyāṃ nyamāḍ yasmād vaḍavā dviretās tasmād aśvatary aprajā āttaretā hi //
PB, 6, 5, 14.0 adho 'dho 'kṣaṃ droṇakalaśaṃ prohanti tasyā vāco 'varuddhyā uparyupary akṣaṃ pavitraṃ prayacchanty ubhayata eva vācaṃ parigṛhṇanti //
PB, 6, 8, 10.0 apariśrite stuvanti tasmād aparigṛhītā āraṇyāḥ paśavaḥ //
PB, 6, 8, 14.0 pariśrite stuvanti tasmāt parigṛhītā grāmyāḥ paśavaḥ //
PB, 6, 10, 11.0 viśvā dadhāna ojasety ojasaivāsmai vīryeṇa viśaṃ purastāt parigṛhṇāty anapakrāmukāsmād viḍ bhavati //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 15, 9, 11.0 utsedhena vai devāḥ paśūn udasedhan niṣedhena paryagṛhṇan //
PB, 15, 9, 13.0 paśavo 'nnādyaṃ yajñāyajñīyaṃ paśūn eva tad annādyam utsedhaniṣedhābhyāṃ parigṛhṇāti //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 2.3 tat prajāpatiḥ paryagṛhṇāt /
TB, 1, 1, 10, 2.6 tat prajāpatiḥ paryagṛhṇāt /
TB, 1, 1, 10, 2.9 tat prajāpatiḥ paryagṛhṇāt /
TB, 1, 1, 10, 3.2 tat prajāpatiḥ paryagṛhṇāt /
TB, 1, 1, 10, 3.5 tat prajāpatiḥ paryagṛhṇāt /
TB, 1, 1, 10, 3.8 tān prajāpatiḥ paryagṛhṇāt /
Taittirīyasaṃhitā
TS, 1, 5, 2, 31.1 yajamānam evobhayataḥ paśubhiḥ parigṛhṇāti //
TS, 1, 5, 4, 33.1 yajamānam evorjā ca rayyā cobhayataḥ parigṛhṇāti //
TS, 1, 6, 7, 3.0 bahūnāṃ yajamānānāṃ yo vai devatāḥ pūrvaḥ parigṛhṇāti sa enāḥ śvo bhūte yajate //
TS, 1, 6, 7, 9.0 sva evāyatane devatāḥ parigṛhṇāti //
TS, 1, 6, 9, 31.0 vediṃ ca parigṛhṇāti //
TS, 1, 6, 10, 19.0 brahmaṇaivobhayataḥ saṃvatsaram parigṛhṇāti //
TS, 1, 6, 10, 24.0 brahmaṇaivobhayataḥ saṃvatsaram parigṛhṇāti //
TS, 1, 6, 10, 37.0 sthalayodakam parigṛhṇanti //
TS, 1, 6, 10, 38.0 āśiṣā yajñaṃ yajamānaḥ parigṛhṇāti //
TS, 2, 1, 2, 9.6 tejasaiva brahmaṇobhayato rāṣṭram parigṛhṇāti /
TS, 2, 2, 10, 5.2 somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati //
TS, 2, 2, 11, 4.2 indriyenaivāsmā ubhayataḥ sajātān parigṛhṇāti /
TS, 5, 1, 3, 48.1 tejasaivainam parigṛhṇāti //
TS, 5, 1, 3, 51.1 indriyeṇaivainam parigṛhṇāti //
TS, 5, 1, 3, 62.1 tejasā caivendriyeṇa cobhayato yajñam parigṛhṇāti //
TS, 5, 1, 4, 31.1 ābhyām evainam ubhayataḥ parigṛhṇāti //
TS, 5, 1, 10, 50.1 tejasā caivainam brahmaṇā cobhayataḥ parigṛhṇāti //
TS, 5, 2, 6, 18.1 yac charkarābhir agnim pariminoti vajreṇaivāsmai paśūn parigṛhṇāti //
TS, 5, 2, 6, 19.1 tasmād vajreṇa paśavaḥ parigṛhītāḥ //
TS, 5, 2, 6, 31.1 aparigṛhīta evāsya viṣūcīnaṃ retaḥ parāsiñcati //
TS, 5, 2, 6, 34.1 parigṛhīta evāsmai samīcīnaṃ retaḥ siñcati //
TS, 5, 2, 8, 60.1 ābhyām evainam ubhayataḥ parigṛhṇāti //
TS, 5, 5, 1, 37.0 yad āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati devatā evobhayataḥ parigṛhya yajamāno 'varunddhe //
TS, 5, 5, 4, 17.0 reta evāsya siktam ābhyām ubhayataḥ parigṛhṇāti //
TS, 6, 4, 1, 31.0 prajā eva prajātā dyāvāpṛthivībhyām ubhayataḥ parigṛhṇāti //
Taittirīyāraṇyaka
TĀ, 5, 2, 12.5 parigṛhyāyanti /
TĀ, 5, 4, 10.9 atho ābhyām evainam ubhayataḥ parigṛhṇāti /
TĀ, 5, 7, 7.9 dyāvāpṛthivībhyāṃ tvā parigṛhṇāmīty āha /
TĀ, 5, 7, 7.10 dyāvāpṛthivībhyāṃ evainaṃ parigṛhṇāti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 3.0 tajjñāḥ striyas tisraś catasro vā parigṛhyaināṃ saṃvāhayeyuḥ //
VaikhGS, 3, 16, 2.0 nave vāstunyuṣite 'pi sūtakapretakayorvāpayitvā mṛnmayāni bhāṇḍāni purāṇāni tyaktvā navāni parigṛhyānyānparicchadānyathoktaṃ śodhayitvā bhūmiyajñeneṣṭvā nivaset //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 3, 2.0 aparigṛhīta uttarasmin parigrāhe vedyagre yūpāvaṭāya deśaṃ śiṣṭvottaravediṃ śamyayā parimimīte //
VaikhŚS, 10, 7, 3.0 parigṛhīta uttarasmin parigrāha ājyena dadhnā codehīti saṃnamya saṃpreṣyati //
Vaitānasūtra
VaitS, 1, 1, 14.1 mamāgne varca iti catasṛbhir devatāḥ parigṛhṇāti /
VaitS, 1, 2, 5.1 bṛhaspate parigṛhāṇeti vediṃ parigṛhyamāṇām anumantrayate //
VaitS, 1, 2, 5.1 bṛhaspate parigṛhāṇeti vediṃ parigṛhyamāṇām anumantrayate //
VaitS, 3, 5, 8.1 yasyāṃ vedim iti vediṃ parigṛhyamāṇām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 27.1 gāyatreṇa tvā chandasā parigṛhṇāmi /
VSM, 1, 27.2 traiṣṭubhena tvā chandasā parigṛhṇāmi /
VSM, 1, 27.3 jāgatena tvā chandasā parigṛhṇāmi /
Vārāhagṛhyasūtra
VārGS, 4, 13.0 dakṣiṇato mātānyā vāvidhavānaḍuhena gomayenābhūmigatān keśān parigṛhṇīyāt //
VārGS, 4, 21.1 parigṛhya gomayena keśān uttarapūrvasyāṃ gṛhasya mūṣyām antarā gehāt paladaṃ ca nidadhyāt /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 3.3 imām ūrjaṃ pañcadaśīṃ yāḥ praviṣṭās tā devatāḥ parigṛhṇāmi sarvāḥ /
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 3, 1, 36.1 uttarata āgnīdhras tuṣān vedamūlānīty utkaraṃ parigṛhṇāti //
VārŚS, 1, 3, 1, 43.1 agreṇa gārhapatyam apareṇāhavanīyaṃ sphyena vediṃ parigṛhṇāti yajamānamātrāṃ prācīṃ yathā havīṃṣy āsannāni sambhaveyus tāvatīṃ tiraścīm //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 7, 2, 21.0 uttaraiḥ parigrāhaiḥ parigṛhya dakṣiṇasyā vedyā uttarasyāḥ śroṇyā adhy uttarasyā ā dakṣiṇād aṃsāt sphyena vedī sambhinatti //
VārŚS, 2, 2, 4, 20.1 trīn vātahomān añjalinā parigrāhaṃ juhoti samudro 'si nabhasvān iti paryāyaiḥ //
VārŚS, 3, 3, 3, 5.1 āptaṃ mana iti vṛttaṃ parigṛhya yāti //
Āpastambadharmasūtra
ĀpDhS, 2, 10, 5.0 anyaccāparigṛhītam //
ĀpDhS, 2, 28, 1.0 kṣetraṃ parigṛhyotthānābhāvāt phalābhāve yaḥ samṛddhaḥ sa bhāvi tad apahāryaḥ //
Āpastambagṛhyasūtra
ĀpGS, 9, 6.1 śvobhūte uttarayotthāpyottarābhis tisṛbhir abhimantryottarayā praticchannāṃ hastayor ābadhya śayyākāle bāhubhyāṃ bhartāraṃ parigṛhṇīyād upadhānaliṅgayā //
ĀpGS, 13, 7.1 kūrcābhyāṃ parigṛhya mṛnmayenārhaṇīyā āpa iti prāha //
ĀpGS, 13, 10.1 dadhi madhv iti saṃsṛjya kāṃsyena varṣīyasā pidhāya kūrcābhyāṃ parigṛhya madhuparka iti prāha //
Āpastambaśrautasūtra
ĀpŚS, 7, 8, 5.2 sphyam ādāyottaraṃ parigrāhaṃ parigṛhya darśapūrṇamāsavat saṃpreṣyati /
ĀpŚS, 19, 21, 9.1 sauryaṃ caruṃ rukmābhyāṃ parigṛhyāsādayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 1, 15, 9.1 pravāsād etya putrasya śiraḥ parigṛhya japaty aṅgād aṅgāt sambhavasi hṛdayād adhi jāyase /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 3.2 yajamānāya parigṛhya devān dīkṣayedaṃ havir āgacchataṃ naḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 13.2 achidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśān ityagnir hi rakṣasāmapahantā tasmātparyagniṃ karoti //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 6.2 chandobhirabhitaḥ paryagṛhṇan gāyatreṇa tvā chandasā parigṛhṇāmīti dakṣiṇatas traiṣṭubhena tvā chandasā parigṛhṇāmīti paścāj jāgatena tvā chandasā parigṛhṇāmīty uttarataḥ //
ŚBM, 1, 2, 5, 7.1 taṃ chandobhir abhitaḥ parigṛhya /
ŚBM, 1, 2, 5, 8.2 chandobhirabhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam āsa sa tata evauṣadhīnām mūlāny upamumloca //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 11.1 tamanuvidyottareṇa parigraheṇa paryagṛhṇan /
ŚBM, 1, 2, 5, 12.1 sa vai triḥ pūrvam parigraham parigṛhṇāti /
ŚBM, 1, 2, 5, 12.2 triruttaraṃ tat ṣaṭkṛtvaḥ ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 13.2 pūrvam parigrahaṃ parigṛhṇāti ṣaḍbhiruttaraṃ tad dvādaśakṛtvo dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 13.2 pūrvam parigrahaṃ parigṛhṇāti ṣaḍbhiruttaraṃ tad dvādaśakṛtvo dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 15.2 yoṣā vai vedir vṛṣāgniḥ parigṛhya vai yoṣā vṛṣāṇaṃ śete mithunam evaitat prajananaṃ kriyate tasmādabhito 'gnimaṃsā unnayati //
ŚBM, 2, 1, 4, 8.1 taddhaike 'nudite mathitvā tam udite prāñcam uddharanti tad u tad ubhe ahorātre parigṛhṇīmaḥ prāṇodānayor manasaś ca vācaś ca paryāptyā iti vadantaḥ /
ŚBM, 3, 1, 1, 4.2 vārṣṇyāya devayajanaṃ joṣayitum aima tatsātyayajño 'bravīt sarvā vā iyam pṛthivī devī devayajanaṃ yatra vā asyai kvaca yajuṣaiva parigṛhya yājayediti //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 4, 4.2 ubhau rasau parigṛhya sūyā ityatha pañcavātīyaṃ sa pañcadhāhavanīyaṃ vyuhya sruveṇopaghātaṃ juhoti //
ŚBM, 6, 4, 2, 2.1 athainam parigṛhṇāti /
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 5, 2, 21.1 tām parigṛhya nidadhāti /
ŚBM, 6, 5, 4, 14.1 tām parigṛhya nidadhāti /
ŚBM, 6, 7, 1, 25.1 athainam iṇḍvābhyāṃ parigṛhṇāti /
ŚBM, 6, 7, 1, 25.2 asau vā āditya eṣo 'gnir ahorātre iṇḍve amuṃ tad ādityam ahorātrābhyām parigṛhṇāti tasmād eṣo 'horātrābhyām parigṛhītaḥ //
ŚBM, 6, 7, 1, 25.2 asau vā āditya eṣo 'gnir ahorātre iṇḍve amuṃ tad ādityam ahorātrābhyām parigṛhṇāti tasmād eṣo 'horātrābhyām parigṛhītaḥ //
ŚBM, 6, 7, 1, 26.1 yad v evainam iṇḍvābhyām parigṛhṇāti /
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 2, 3.1 athainam iṇḍvābhyām parigṛhṇāti /
ŚBM, 6, 7, 2, 3.8 devā agniṃ dhārayan draviṇodā iti parigṛhya nidadhāti /
ŚBM, 6, 7, 4, 11.5 etad vā idaṃ sarvam prajāpatiḥ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti /
ŚBM, 6, 7, 4, 11.6 tathaivaitad yajamāna idaṃ sarvaṃ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti //
ŚBM, 10, 1, 3, 6.2 tasyaitābhyām amṛtābhyāṃ tanūbhyām etāṃ martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm //
ŚBM, 10, 1, 3, 7.7 evam asyaitābhyām amṛtābhyāṃ tanūbhyām etām martyāṃ tanūṃ parigṛhyāmṛtām akurvann iṣṭakācitibhyām purīṣacitim /
ŚBM, 10, 1, 4, 3.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 4.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 5.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 6.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 10, 1, 4, 7.6 tad etan martyam ubhayato 'mṛtena parigṛhṇāti /
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 7, 6.0 dakṣiṇottarābhyāṃ pāṇibhyāṃ madhye parigṛhya //
ŚāṅkhGS, 3, 2, 1.0 agāraṃ kārayiṣyann ihānnādyāya viśaḥ parigṛhṇāmīty udumbaraśākhayā triḥ parilikhya madhye sthaṇḍile juhoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 23.0 atha prāñcau pāṇī parigṛhya japati //
ŚāṅkhĀ, 2, 16, 13.0 tad yathā vraje paśūn avasṛjyārgaleṣīke parivyayed evam evaitaiḥ padānuṣaṅgaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhĀ, 4, 11, 3.1 athainaṃ parigṛhṇāti /
ŚāṅkhĀ, 4, 11, 3.2 yena prajāpatiḥ prajāḥ paryagṛhṇāt tad ariṣṭyai tena tvā parigṛhṇāmi asāv iti //
ŚāṅkhĀ, 4, 11, 3.2 yena prajāpatiḥ prajāḥ paryagṛhṇāt tad ariṣṭyai tena tvā parigṛhṇāmi asāv iti //
ŚāṅkhĀ, 5, 3, 12.0 atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati //
ŚāṅkhĀ, 5, 3, 26.0 sa eṣa prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati //
ŚāṅkhĀ, 13, 1, 10.0 ya imām adbhiḥ parigṛhītāṃ vasumatīṃ dhanasya pūrṇāṃ dadyād idam eva tato bhūya idam eva tato bhūya ity anuśāsanam //
Ṛgvedakhilāni
ṚVKh, 4, 11, 1.1 yenedam bhūtam bhuvanaṃ bhaviṣyat parigṛhītam amṛtena sarvam /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 3.1 atha ha devā yajñena brahma paryagṛhṇata //
Arthaśāstra
ArthaŚ, 1, 21, 1.1 śayanād utthitaḥ strīgaṇair dhanvibhiḥ parigṛhyate dvitīyasyāṃ kakṣyāyāṃ kaṃcukoṣṇīṣibhir varṣadharābhyāgārikaiḥ tṛtīyasyāṃ kubjavāmanakirātaiḥ caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiśca prāsapāṇibhiḥ //
ArthaŚ, 4, 9, 24.1 parigṛhītāṃ dāsīm āhitikāṃ vā saṃruddhikām adhicarataḥ pūrvaḥ sāhasadaṇḍaś coraḍāmarikabhāryāṃ madhyamaḥ saṃruddhikām āryām uttamaḥ //
Aṣṭasāhasrikā
ASāh, 1, 8.12 tatkasya hetoḥ na hi abhisaṃskāre caran prajñāpāramitāṃ parigṛhṇāti nāpi prajñāpāramitāyāṃ yogamāpadyate nāpi prajñāpāramitāṃ paripūrayate /
ASāh, 1, 8.13 aparipūryamāṇaḥ prajñāpāramitāṃ na niryāsyati sarvajñatāyām aparigṛhītaṃ parigṛhṇan /
ASāh, 1, 8.13 aparipūryamāṇaḥ prajñāpāramitāṃ na niryāsyati sarvajñatāyām aparigṛhītaṃ parigṛhṇan /
ASāh, 1, 8.14 tatkasya hetoḥ rūpaṃ hi aparigṛhītaṃ prajñāpāramitāyām /
ASāh, 1, 8.16 vijñānaṃ hi aparigṛhītaṃ prajñāpāramitāyām /
ASāh, 1, 8.20 sāpi prajñāpāramitā aparigṛhītā /
ASāh, 1, 8.22 ayaṃ ca bodhisattvasya mahāsattvasya sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ apramāṇaniyato 'sādhāraṇaḥ /
ASāh, 1, 8.23 sarvaśrāvakapratyekabuddhaiḥ sāpi sarvajñatā aparigṛhītā na hi nimittato grahītavyā /
ASāh, 1, 8.26 so 'vatīrya na rūpaṃ parigṛhṇīte /
ASāh, 1, 8.28 na vijñānaṃ parigṛhṇīte /
ASāh, 1, 8.41 tena na kaściddharmaḥ parigṛhītaḥ /
ASāh, 1, 8.44 iyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā yadrūpaṃ na parigṛhṇīte /
ASāh, 1, 8.46 yadvijñānaṃ na parigṛhṇīte /
ASāh, 1, 38.3 artha eva tvāyuṣmatā śāriputreṇa bhūtapadābhidhānena parigṛhītaḥ /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.3 punaraparaṃ kauśika prajñāpāramitāyām udgṛhītāyāṃ dhāritāyāṃ vācitāyāṃ paryavāptāyāṃ pravartitāyāṃ sa kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti /
ASāh, 3, 6.10 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgṛhṇāti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati /
ASāh, 3, 6.22 ayaṃ tena kulaputreṇa vā kuladuhitā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati //
ASāh, 3, 7.3 sa nopanāhaṃ parigṛhṇāti na vyāpādaṃ parigṛhṇāti nānuśayaṃ dhārayati /
ASāh, 3, 7.3 sa nopanāhaṃ parigṛhṇāti na vyāpādaṃ parigṛhṇāti nānuśayaṃ dhārayati /
ASāh, 3, 7.8 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 8.16 ayam api kauśika tena kulaputreṇa vā kuladuhitrā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati //
ASāh, 3, 9.2 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //
ASāh, 3, 10.5 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 21.20 prajñāpāramitāparigṛhītatvācca pāramitānāmadheyaṃ labhante /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 24.6 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 25.4 evaṃ prajñāpāramitāparigṛhītasya kulaputrasya vā kuladuhiturvā anena paryāyeṇa na kaścitparyanuyogo bhaviṣyati /
ASāh, 3, 25.6 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 26.2 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 29.7 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati /
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 3, 30.12 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti //
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.21 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.30 anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo 'bhipretastamekaṃ bhāgaṃ gṛhāṇeti tatra imāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.36 tasmāttarhi bhagavan anayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
ASāh, 4, 6.3 na ca kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 13.2 yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'nena dharmadhātupariṇāmena tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayet puṇyaṃ prasavati /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 15.3 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca bodhisattvapratyekabuddhaśrāvakayānikānāṃ pudgalānāṃ yaiś ca tatra anyair api sattvaiḥ kuśalamūlānyavaropitānyavaropayiṣyante 'varopyante ca tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodate /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.7 kutaḥ punaḥ sarvajñatāmanuprāpsyati yadā punaḥ kauśika dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ ca prajñāpāramitāparigṛhītaṃ bhavati tadā pāramitānāmadheyaṃ pāramitāśabdaṃ labhate /
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
ASāh, 7, 13.10 tathāgataśrāvakasaṃghe 'pi pratibādhite evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ triratnātparibāhyabhāvo bhavati aprameyāsaṃkhyeyataraś ca mahānakuśalakarmābhisaṃskāraḥ parigṛhīto bhavati //
ASāh, 8, 4.25 āha prajñāpāramitā bhagavan na kaṃciddharmaṃ parigṛhṇāti na parityajati bhagavānāha viśuddhatvācchāriputra /
ASāh, 9, 3.18 na ca subhūte prajñāpāramitā kaṃciddharmamālīyate na kaṃciddharmaṃ saṃkliśyate na kaṃciddharmaṃ parigṛhṇāti /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 12.3 atha khalvāyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena /
ASāh, 10, 18.2 tatkasya hetoḥ eṣā hi śāriputra dharmāṇāṃ dharmatā ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te imāṃ prajñāpāramitāṃ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṃ dhāryamāṇāṃ vācyamānāṃ paryavāpyamānāṃ pravartyamānāṃ deśyamānām upadiśyamānām uddiśyamānāṃ svādhyāyyamānāṃ likhyamānāṃ ca /
ASāh, 10, 18.3 ye caināṃ prajñāpāramitāṃ kulaputrāḥ kuladuhitaraścodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tāṃśca te buddhā bhagavantaḥ samanvāhariṣyanti parigrahīṣyanti ca /
ASāh, 10, 18.4 na hi śāriputra buddhasamanvāhṛtānāṃ buddhaparigṛhītānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca śakyamantarāyaṃ kartum //
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 1.28 yathā yathā ca apakramiṣyanti tairyāvadbhiścittotpādaistathā tathā tāvataḥ kalpān saṃsārasya punaḥ punaḥ parigrahīṣyanti yatra taiḥ punareva yogamāpattavyaṃ bhaviṣyati /
Carakasaṃhitā
Ca, Sū., 6, 5.2 ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 61.1 atha pratijñāhāniḥ pratijñāhānirnāma sā pūrvaparigṛhītāṃ pratijñāṃ paryanuyukto yat parityajati yathā prāk pratijñāṃ kṛtvā nityaḥ puruṣa iti paryanuyuktastvāha anitya iti //
Ca, Indr., 11, 17.1 pramuhya luñcayet keśān parigṛhṇātyatīva ca /
Lalitavistara
LalVis, 3, 30.2 evaṃ pañcadaśyāṃ pūrṇāyāṃ pūrṇimāyāṃ puṣyanakṣatrayoge poṣadhaparigṛhītāyā mātuḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati //
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 5, 2.1 atha te tuṣitakāyikā devaputrā rudanto bodhisattvasya caraṇau parigṛhyaivamāhur idaṃ khalu satpuruṣa tuṣitabhavanaṃ tvayā vihīnaṃ na bhrājiṣyate /
LalVis, 6, 44.1 atha khalu brahmā sahāpatiścaturaśītyā devakoṭyā nayutaśatasahasraḥ sārdhaṃ taṃ ratnavyūhaṃ bodhisattvaparibhogaṃ parigṛhya mahati brāhme vimāne triyojanaśatike pratiṣṭhāpyānekair daivakoṭīnayutaśatasahasraiḥ samantato 'nuparivārya jambūdvīpamavatārayati sma //
LalVis, 6, 50.2 taṃ bodhisattvaḥ parigṛhya bhuṅkte sma mahābrahmaṇo 'nukampāmupādāya /
LalVis, 7, 1.12 gaganatalagatārdhakāyā nāgakanyā nānāpūjopakaraṇaparigṛhītā adhyālambamānāḥ saṃdṛśyante sma /
LalVis, 7, 1.13 daśa ca nāgakanyāsahasrāṇi mayūrāṅgahastakaparigṛhītā gaganatale 'vasthitāḥ saṃdṛśyante sma /
LalVis, 7, 1.15 daśa ca devakanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītā mūrdhni dhārayantyo 'vasthitāḥ saṃdṛśyante sma /
LalVis, 7, 1.16 daśa ca devakanyāsahasrāṇi chatradhvajapatākāparigṛhītā avasthitāḥ saṃdṛśyante sma /
LalVis, 7, 30.2 aparigṛhītaḥ khalu punarbodhisattvaḥ kenacinmanuṣyabhūtena atha tarhi bodhisattvaṃ devatāḥ prathamataraṃ pratigṛhṇanti sma //
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.5 tasya prakramata uparyantarīkṣe 'parigṛhītaṃ divyaśvetavipulachatraṃ cāmaraśubhe gacchantamanugacchanti sma yatra yatra ca bodhisattvaḥ padamutkṣipati sma tatra tatra padmāni prādurbhavanti sma /
LalVis, 7, 41.30 sa tasmin pitari kālagate na hi vihanyeta pitṛmitrasuparigṛhītaḥ /
LalVis, 7, 70.3 pañcāpsaraḥsahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.4 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.5 pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.6 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.8 pañcāpsaraḥsahasrāṇi divyadārakābharaṇaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 83.3 evaṃ pañcakanyāsahasrāṇi mayūrahastakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.4 pañca ca kanyāsahasrāṇi tālavṛkṣakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.5 pañca sa kanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītāni purato gacchanti sma mārgamavasiñcanti sma /
LalVis, 7, 83.6 pañca ca kanyāsahasrāṇi vicitrapaṭalakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.7 pañca ca kanyāsahasrāṇi navavicitrapralambanamālāparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.8 pañca ca kanyāsahasrāṇi ratnabhadrālaṃkāraparigṛhītāni purato gacchanti sma mārgaṃ śodhayanti sma /
LalVis, 7, 83.9 pañca ca kanyāsahasrāṇi bhadrāsanaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.10 pañca ca brāhmaṇasahasrāṇi ghaṇṭāparigṛhītāni māṅgalyaśabdaṃ śrāvayantaḥ purato gacchanti sma /
LalVis, 7, 83.17 viṃśati ca devakanyāsahasrāṇi sarvālaṃkāravibhūṣitāni ratnasūtraparigṛhītāni taṃ rathaṃ vahanti sma /
LalVis, 7, 90.1 atha sa rājā śuddhodano 'sitasya maharṣerarghapādyamarcanaṃ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 10, 2.3 taṃ tathā prapatitaṃ dṛṣṭvā śubhāṅgo nāma tuṣitakāyiko devaputro dakṣiṇena karatalena parigṛhyotthāpayati sma /
LalVis, 12, 98.1 yaiḥ pāpamitra parivarjita dīrgharātraṃ kalyāṇamitraratanaiśca parigṛhītāḥ /
Mahābhārata
MBh, 1, 25, 4.2 etām api niṣādīṃ tvaṃ parigṛhyāśu niṣpata /
MBh, 1, 29, 11.1 apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān /
MBh, 1, 32, 22.3 bibharti devīṃ śirasā mahīm imāṃ samudranemiṃ parigṛhya sarvataḥ //
MBh, 1, 32, 23.3 anantabhogaḥ parigṛhya sarvāṃ yathāham evaṃ balabhid yathā vā //
MBh, 1, 65, 7.7 parigṛhyopabhuṅkṣva tvaṃ kiṃ ca te karavāṇyaham //
MBh, 1, 68, 6.8 tam āgataṃ prahasyaiva bāhubhyāṃ parigṛhya ca /
MBh, 1, 119, 19.1 daśa bālāñ jale krīḍan bhujābhyāṃ parigṛhya saḥ /
MBh, 1, 150, 27.2 tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaśca yatnataḥ /
MBh, 1, 151, 17.2 bhujābhyāṃ parijagrāha bhīmasenaṃ mahābalam //
MBh, 1, 151, 18.39 jānubhyāṃ parijagrāha bhīmaseno bakaṃ balāt /
MBh, 1, 151, 22.2 bāhunā parijagrāha dakṣiṇena śirodharām /
MBh, 1, 186, 9.1 kuntī tu kṛṣṇāṃ parigṛhya sādhvīm antaḥpuraṃ drupadasyāviveṣa /
MBh, 1, 187, 1.3 parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ //
MBh, 1, 216, 33.1 parigṛhya samāviṣṭastad vanaṃ bharatarṣabha /
MBh, 2, 46, 33.2 bāhubhiḥ parigṛhṇītāṃ śocantau sahitāvubhau //
MBh, 2, 66, 22.1 dṛḍhamūlā vayaṃ rājye mitrāṇi parigṛhya ca /
MBh, 3, 6, 12.2 avocanmāṃ dhṛtarāṣṭro 'nuguptam ajātaśatro parigṛhyābhipūjya /
MBh, 3, 27, 15.1 kuñjarasyeva saṃgrāme 'parigṛhyāṅkuśagraham /
MBh, 3, 143, 2.1 parigṛhya dvijaśreṣṭhāñśreṣṭhāḥ sarvadhanuṣmatām /
MBh, 3, 144, 5.2 nakulaḥ samabhidrutya parijagrāha vīryavān //
MBh, 3, 144, 19.1 parigṛhya ca tāṃ dīnāṃ kṛṣṇām ajinasaṃstare /
MBh, 3, 154, 6.1 gṛhītvā sarvaśastrāṇi draupadīṃ parigṛhya ca /
MBh, 3, 154, 54.2 bhujābhyāṃ parigṛhyātha cakarṣāte gajāviva //
MBh, 3, 231, 7.2 paryagṛhṇanta gandharvāḥ parivārya samantataḥ //
MBh, 3, 234, 9.2 parigṛhyāgrato rājañjaghnatuḥ śataśaḥ parān //
MBh, 3, 261, 24.2 sā tad vacanam ājñāya parigṛhya narādhipam /
MBh, 3, 268, 30.1 parigṛhya śataghnīśca sacakrāḥ sahuḍopalāḥ /
MBh, 3, 281, 100.3 patim utthāpayāmāsa bāhubhyāṃ parigṛhya vai //
MBh, 4, 5, 6.6 bāhubhyāṃ parigṛhyaināṃ muhūrtaṃ nakula vraja /
MBh, 4, 5, 7.5 parigṛhya muhūrtaṃ tvaṃ bāhubhyāṃ kuśalaṃ vraja /
MBh, 4, 6, 1.3 vaiḍūryarūpān pratimucya kāñcanān akṣān sa kakṣe parigṛhya vāsasā //
MBh, 5, 177, 24.1 nyaviśanta tataḥ sarve parigṛhya sarasvatīm /
MBh, 5, 183, 12.2 te māṃ samantāt parivārya tasthuḥ svabāhubhiḥ parigṛhyājimadhye //
MBh, 5, 183, 14.1 tataste brāhmaṇā rājann abruvan parigṛhya mām /
MBh, 6, 7, 26.2 triṃśadbāhuparigrāhyā bhīmanirghātanisvanā //
MBh, 6, 16, 38.2 samṛddhā daśa vāhinyaḥ parigṛhya vyavasthitāḥ //
MBh, 6, 102, 62.2 nijagrāha mahābāhur bāhubhyāṃ parigṛhya vai //
MBh, 6, 107, 16.1 tat tatheti vacastasya parigṛhya mahārathāḥ /
MBh, 7, 7, 3.2 paryagṛhṇaṃstataḥ sarve samāyāntaṃ mahārathāḥ //
MBh, 7, 25, 35.1 tataḥ prāgjyotiṣo rājā parigṛhya dviparṣabham /
MBh, 7, 25, 36.1 śineḥ pautrasya tu rathaṃ parigṛhya mahādvipaḥ /
MBh, 7, 51, 17.1 viṣaṇṇavadanāḥ sarve parigṛhya dhanaṃjayam /
MBh, 7, 132, 39.2 mahadbhyāṃ rathavaṃśābhyāṃ parigṛhya balaṃ tava //
MBh, 7, 136, 12.2 mahatā rathavaṃśena parigṛhya balaṃ tava //
MBh, 7, 153, 29.2 bhujābhyāṃ paryagṛhṇītāṃ mahākāyau mahābalau //
MBh, 7, 165, 76.2 parigṛhya mahāsenāṃ sūtaputro 'payād bhayāt //
MBh, 8, 35, 50.2 harṣeṇa mahatā yukte parigṛhya parasparam //
MBh, 8, 49, 6.2 kasmād bhavān mahākhaḍgaṃ parigṛhṇāti satvaram //
MBh, 8, 68, 56.1 suvarṇajālāvatatau mahāsvanau himāvadātau parigṛhya pāṇibhiḥ /
MBh, 9, 28, 22.2 parigṛhya hi yad yuddhe dhṛṣṭadyumno vyavasthitaḥ //
MBh, 10, 10, 8.1 taṃ patantam abhikramya parijagrāha sātyakiḥ /
MBh, 10, 10, 27.1 mādrīsutastat parigṛhya vākyaṃ dharmeṇa dharmapratimasya rājñaḥ /
MBh, 10, 11, 8.2 bāhubhyāṃ parijagrāha samupetya vṛkodaraḥ //
MBh, 11, 11, 20.1 paryagṛhṇata taṃ vidvān sūto gāvalgaṇistadā /
MBh, 12, 72, 6.2 arthārthaṃ parigṛhṇīyāt kāmakrodhau ca varjayet //
MBh, 12, 72, 7.2 na sa dharmaṃ na cāpyarthaṃ parigṛhṇāti bāliśaḥ //
MBh, 12, 76, 31.2 sarvataḥ parigṛhṇīyād rājyaṃ prāpyeha dhārmikaḥ //
MBh, 12, 88, 20.1 yo rāṣṭram anugṛhṇāti parigṛhya svayaṃ nṛpaḥ /
MBh, 12, 136, 101.1 śrutaṃ me tava mārjāra svam arthaṃ parigṛhṇataḥ /
MBh, 12, 136, 101.2 mamāpi tvaṃ vijānīhi svam arthaṃ parigṛhṇataḥ //
MBh, 12, 142, 19.2 tat svadehe dayāṃ tyaktvā dharmārthau parigṛhya vai /
MBh, 12, 308, 44.2 utsṛjan parigṛhṇaṃśca so 'pi saṅgānna mucyate //
MBh, 13, 30, 3.1 taṃ patantam abhidrutya parijagrāha vāsavaḥ /
MBh, 13, 130, 45.1 sthaṇḍile śuddham ākāśaṃ parigṛhya samantataḥ /
MBh, 13, 154, 10.3 uṣṇīṣe paryagṛhṇītāṃ mādrīputrāv ubhau tadā //
MBh, 14, 60, 26.2 bhujābhyāṃ parigṛhyaināṃ cukruśuḥ paramārtavat //
MBh, 15, 22, 9.2 jagādaivaṃ tadā kuntī gāndhārīṃ parigṛhya ha //
MBh, 15, 45, 19.2 dadāha tad vanaṃ sarvaṃ parigṛhya samantataḥ //
MBh, 16, 8, 5.2 nayiṣye parigṛhyāham indraprastham ariṃdama //
Manusmṛti
ManuS, 2, 151.2 putrakā iti hovāca jñānena parigṛhya tān //
ManuS, 8, 73.1 bahutvaṃ parigṛhṇīyāt sākṣidvaidhe narādhipaḥ /
ManuS, 9, 169.2 yaṃ putraṃ parigṛhṇīyād apaviddhaḥ sa ucyate //
Rāmāyaṇa
Rām, Ay, 5, 6.2 tato 'vatārayāmāsa parigṛhya rathāt svayam //
Rām, Ay, 10, 25.1 iti devī maheṣvāsaṃ parigṛhyābhiśasya ca /
Rām, Ay, 46, 62.2 sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm //
Rām, Ay, 95, 33.2 parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau //
Rām, Ār, 3, 27.1 tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm /
Rām, Ār, 38, 21.2 etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam //
Rām, Ār, 47, 16.2 ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā //
Rām, Ār, 52, 29.1 tatas tu sītām upalabhya rāvaṇaḥ susamprahṛṣṭaḥ parigṛhya maithilīm /
Rām, Ār, 54, 29.2 aśokavanikāṃ jagmur maithilīṃ parigṛhya tām //
Rām, Ki, 20, 21.2 parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ //
Rām, Ki, 21, 9.2 tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm //
Rām, Ki, 24, 10.2 svargaḥ parigṛhītaś ca prāṇān aparirakṣatā //
Rām, Ki, 24, 27.1 aṅgadam parigṛhyāśu tāraprabhṛtayas tathā /
Rām, Ki, 29, 39.2 satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ //
Rām, Ki, 43, 9.2 bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ //
Rām, Su, 8, 40.1 ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā /
Rām, Su, 25, 14.2 bhartrā parigṛhītasya jānakī skandham āśritā //
Rām, Su, 40, 21.1 manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara /
Rām, Su, 40, 33.2 vicacārāmbare vīraḥ parigṛhya ca mārutiḥ //
Rām, Su, 44, 8.2 tad eva nātra saṃdehaḥ prasahya parigṛhyatām //
Rām, Su, 44, 39.2 tad eva vīraḥ parigṛhya toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye //
Rām, Su, 51, 15.2 parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram //
Rām, Su, 60, 8.1 madhūni droṇamātrāṇi bāhubhiḥ parigṛhya te /
Rām, Yu, 21, 34.2 parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ //
Rām, Yu, 31, 2.1 parigṛhyodakaṃ śītaṃ vanāni phalavanti ca /
Rām, Yu, 45, 7.1 sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca /
Rām, Yu, 47, 111.2 anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam //
Rām, Yu, 57, 30.2 parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan //
Rām, Yu, 63, 19.2 sālam āsannam ekena parijagrāha pāṇinā //
Rām, Yu, 64, 23.1 parigṛhya ca bāhubhyāṃ parivṛtya śirodharām /
Rām, Utt, 25, 34.1 indrajit tvagrataḥ sainyaṃ sainikān parigṛhya ca /
Rām, Utt, 29, 40.1 atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ /
Saundarānanda
SaundĀ, 2, 10.2 āpannān parijagrāha nijagrāhāsthitān pathi //
SaundĀ, 7, 50.1 na nyāyyamanvayavataḥ parigṛhya liṅgaṃ bhūyo vimoktumiti yo 'pi hi me vicāraḥ /
SaundĀ, 8, 58.2 bhaikṣākamabhyupagataḥ parigṛhya liṅgaṃ nindyastathā bhavati kāmahṛtendriyāśvaḥ //
SaundĀ, 16, 83.2 cittena cittaṃ parigṛhya cāpi kāryaḥ prayatno na tu te 'nuvṛttāḥ //
SaundĀ, 17, 6.1 saṃdhāya dhairyaṃ praṇidhāya vīryaṃ vyapohya saktiṃ parigṛhya śaktim /
Śvetāśvataropaniṣad
ŚvetU, 4, 19.1 nainam ūrdhvaṃ na tiryañcaṃ na madhye parijagrabhat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 6.2 parigṛhya śirogrīvam uraḥ pārśve ca pīḍayan //
Bhallaṭaśataka
BhallŚ, 1, 33.2 lajjāmahe vayam upakrama eva yāntas tasyāntikaṃ parigṛhītabṛhatkuṭhārāḥ //
Bodhicaryāvatāra
BoCA, 9, 155.1 sarvamākāśasaṃkāśaṃ parigṛhṇantu madvidhāḥ /
BoCA, 10, 32.2 buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 178.1 na cāvaśyaparigrāhyā kumārī ciram arhati /
BKŚS, 18, 695.2 sarvam arpitam āvābhyāṃ tubhyaṃ tat parigṛhyatām //
BKŚS, 21, 160.1 athoktaṃ brāhmaṇair brahman brāhmaṇī parigṛhyatām /
BKŚS, 24, 66.2 vīṇāvādārthinaṃ śiṣyaṃ parigṛhṇīta mām iti //
BKŚS, 25, 18.1 nūnam eṣā parigrāhyā mama pravrajitā yataḥ /
Daśakumāracarita
DKCar, 1, 1, 71.5 cirāyuṣmattayā sa connatataruśākhāsamāsīnena vānareṇa kenacitpakvaphalabuddhyā parigṛhya phaletaratayā vitataskandhamūle nikṣipto 'bhūt /
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 8, 241.0 atha nālījaṅghaṃ rahasyaśikṣayam tāta āryam āryaketum ekānte brūhi ko māyāpuruṣo ya imāṃ rājyalakṣmīmanubhavati sa cāyamasmadbālo bhujaṅgenāmunā parigṛhītaḥ //
Divyāvadāna
Divyāv, 8, 178.0 tatra yo 'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāsthāya anulomapratilomamahāsamudram avatarati //
Divyāv, 8, 181.0 hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati nistarati abhiniṣkramati //
Divyāv, 8, 189.0 tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavatarati //
Divyāv, 8, 194.0 evamasau maitrībalaparigṛhīto lokahitārthamabhyudgata uttarati nistaratyabhiniṣkrāmati //
Divyāv, 8, 198.0 sā nāgaparigṛhītā tiṣṭhati //
Divyāv, 8, 217.0 sā nāgaparigṛhītā tiṣṭhati //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 14, 9.1 atha sa devaputrastriśaraṇaparigṛhīto bhūtvā cyutaḥ kālagatastuṣite devanikāye upapannaḥ //
Divyāv, 18, 286.1 sa ca śreṣṭhī saṃsiddhayānapātreṇa devatāmānuṣyaparigṛhītena tasmānmahāsamudrāt tīrṇaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 32.1 vidhiprayuktāṃ parigṛhya satkriyāṃ pariśramaṃ nāma vinīya ca kṣaṇam /
KumSaṃ, 7, 12.2 pativratābhiḥ parigṛhya ninye kᄆptāsanaṃ kautukavedimadhyam //
KumSaṃ, 8, 6.2 vīkṣitena parigṛhya pārvatī mūrdhakampamayam uttaraṃ dadau //
KumSaṃ, 8, 84.2 tena tatparigṛhītavakṣasā netramīlanakutūhalaṃ kṛtam //
KumSaṃ, 8, 85.2 mūrcchanāparigṛhītakaiśikaiḥ kinnarair uṣasi gītamaṅgalaḥ //
Kāmasūtra
KāSū, 1, 5, 2.1 tadviparīta uttamavarṇāsu paraparigṛhītāsu ca /
KāSū, 1, 5, 4.1 anyakāraṇavaśāt paraparigṛhītāpi pākṣikī caturthīti goṇikāputraḥ //
KāSū, 2, 3, 8.1 īṣatparigṛhya vinimīlitanayanā kareṇa ca tasya nayane avacchādayantī jihvāgreṇa ghaṭṭayati iti ghaṭṭitakam //
KāSū, 2, 4, 26.1 na tu paraparigṛhītāsv evaṃ kuryāt /
KāSū, 3, 5, 2.11 tvām ajānatīm iva nāyako balād grahīṣyatīti tathā suparigṛhītaṃ syād iti yojayet //
KāSū, 6, 6, 22.1 sambhūya ca viṭāḥ parigṛhṇantyekām asau goṣṭhīparigrahaḥ /
Kūrmapurāṇa
KūPur, 1, 13, 36.2 śiṣyatve parijagrāha tapasā kṣīṇakalmaṣam //
KūPur, 1, 27, 35.2 vṛkṣāṃstān paryagṛhṇanta madhu cāmākṣikaṃ balāt //
KūPur, 1, 27, 44.1 tatastāḥ paryagṛhṇanta nadīkṣetrāṇi parvatān /
KūPur, 1, 50, 12.1 atha śiṣyān parijagrāha caturo vedapāragān /
Laṅkāvatārasūtra
LAS, 1, 44.12 evaṃ kriyamāṇe bhūyo 'pyuttarottaraviśodhako 'yaṃ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
Liṅgapurāṇa
LiPur, 1, 39, 30.1 vṛkṣāṃstānparyagṛhṇanti madhu vā mākṣikaṃ balāt /
LiPur, 1, 39, 43.1 tatastāḥ paryagṛhṇanta nadīkṣetrāṇi parvatān /
LiPur, 2, 45, 10.2 anvādhāya yathāśāstraṃ parigṛhya ca sarvataḥ //
Matsyapurāṇa
MPur, 17, 59.1 tatastānagrataḥ sthitvā parigṛhyodapātrakam /
MPur, 38, 22.2 havirgandhair darśitāṃ yajñabhūmiṃ dhūmāpāṅgaṃ parigṛhya pratītām //
MPur, 53, 6.1 mīmāṃsāṃ dharmaśāstraṃ ca parigṛhya mayā kṛtam /
MPur, 61, 15.2 munivratahiṃsādi parigṛhya tvayā kṛtam /
MPur, 172, 45.1 jitā me dānavāḥ sarve trailokyaṃ parigṛhyatām /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 31.1 utpannāpavargiṇīti pakṣaḥ parigṛhyate //
Nāradasmṛti
NāSmṛ, 2, 1, 142.1 rājñā parigṛhīteṣu sākṣiṣv ekārthaniścaye /
NāSmṛ, 2, 20, 11.1 samayaiḥ parigṛhyainaṃ punar āropayen naraḥ /
Nāṭyaśāstra
NāṭŚ, 1, 42.1 parigṛhya praṇamyātha brahmā vijñāpito mayā /
NāṭŚ, 3, 62.2 parigṛhṇantu me sarve gandharvā balimudyatam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.7 ucyate pāśupatam atra paśupatinoktaṃ parigṛhītaṃ paśupatim adhikṛtya cārabhyata iti pāśupatam /
PABh zu PāśupSūtra, 1, 7, 5.1 tasmin parakṛta āyatane vastavyam iti vāsī ity āyatanaṃ ca parigṛhṇāti //
PABh zu PāśupSūtra, 1, 17, 22.0 ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ //
PABh zu PāśupSūtra, 4, 6, 9.0 kiṃcidunmattapretavat tasyāntaḥkaraṇādivṛttivibhramamātraṃ parigṛhyate //
PABh zu PāśupSūtra, 5, 20, 26.0 kuśaladharmaśca svādhyātmikādidvaṃdvasahiṣṇutvaṃ parigṛhyate //
PABh zu PāśupSūtra, 5, 36, 1.0 atra sam iti doṣādiviśliṣṭaṃ svayameva svaguṇatvena parigṛhyate agnyuṣṇatvavadity ānubandhitvāc cetyarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //
Suśrutasaṃhitā
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Nid., 2, 18.1 vyānastu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi kīlavadarśāṃsi nirvartayati tāni carmakīlānyarśāṃsītyācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Utt., 42, 14.1 vāyurhi tasyāḥ parigṛhya raktaṃ karoti gulmaṃ sarujaṃ sadāham /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
Viṣṇupurāṇa
ViPur, 5, 9, 30.1 attaṃ yathā vāḍavavahnināmbu himasvarūpaṃ parigṛhya kāstam /
Viṣṇusmṛti
ViSmṛ, 64, 17.1 uddhṛtāt bhūmiṣṭham udakaṃ puṇyaṃ sthāvarāt prasravat tasmān nādeyaṃ tasmād api sādhuparigṛhītaṃ sarvata eva gāṅgam //
Yājñavalkyasmṛti
YāSmṛ, 1, 284.2 juhuyān mūrdhani kuśān savyena parigṛhya ca //
Śatakatraya
ŚTr, 3, 12.2 mahadbhiḥ puṇyaughaiś ciraparigṛhītāś ca viṣayā mahānto jāyante vyasanam iva dātuṃ viṣayiṇām //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 48.2 saparyayā paryagṛhṇāt pratinandyānurūpayā //
BhāgPur, 8, 8, 18.1 tataḥ kṛtasvastyayanotpalasrajaṃ nadaddvirephāṃ parigṛhya pāṇinā /
Garuḍapurāṇa
GarPur, 1, 100, 10.1 juhuyānmūrdhani kuśānsavyena parigṛhya ca /
GarPur, 1, 150, 7.1 parigṛhya śirogrīvamuraḥ pārśve ca pīḍayan /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 43.3 rasopaniṣadāṭopād āptaḥ sa parigṛhyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 445.2 yadyapyasmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etadeva tato bhūyaḥ //
Rasaratnasamuccaya
RRS, 7, 23.2 anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ //
Rasendracūḍāmaṇi
RCūM, 3, 15.2 anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ //
Tantrāloka
TĀ, 11, 73.1 saṃketanirapekṣāste prameti parigṛhyatām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 14.0 parigṛhītāḥ sambaddhāḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 1.2 raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 3.0 ayaṃ ca vaiśeṣikadarśanaparigṛhītaś cikitsāśāstraviṣayaḥ puruṣaḥ ayameva pañcamahābhūtaśarīrisamavāyaḥ puruṣaḥ ityanena suśrutenāpyuktaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 43.1, 4.0 saṃkocaṃ parigṛhṇānā saṃvid bhagavatī svayam //
Śyainikaśāstra
Śyainikaśāstra, 6, 49.1 utplutyotplutya patanaiḥ parigṛhyāvapātanaiḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 50.0 tau devā abruvan sarvaṃ vai paryagṛhṇāthām astu no 'trāpīti //
KaṭhĀ, 2, 5-7, 83.0 chandobhir evainam parigṛhṇāti //
KaṭhĀ, 2, 5-7, 84.0 dyāvāpṛthivībhyāṃ tvā parigṛhṇāmīti śaphābhyām mahāvīram parigṛhṇāti //
KaṭhĀ, 2, 5-7, 84.0 dyāvāpṛthivībhyāṃ tvā parigṛhṇāmīti śaphābhyām mahāvīram parigṛhṇāti //
KaṭhĀ, 2, 5-7, 86.0 ābhyām evainam parigṛhṇāti //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 116.1 api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ //
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 4, 79.1 atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet //
SDhPS, 7, 76.2 parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya //
SDhPS, 7, 105.2 parigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya //
SDhPS, 7, 133.2 parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya //
SDhPS, 8, 10.2 abhijānāmyahaṃ bhikṣavo 'tīte 'dhvani navanavatīnāṃ buddhakoṭīnāṃ yatra anenaiva teṣāṃ buddhānāṃ bhagavatāṃ śāsane saddharmaḥ parigṛhītaḥ //
SDhPS, 10, 62.1 ye tvimaṃ dharmaparyāyaṃ śṛṇvanti śrutvā cādhimucyanti avataranti vijānanti parigṛhṇanti tasmin samaye te āsannasthāyino bhaviṣyantyanuttarāyāṃ samyaksaṃbodhāvabhyāśībhūtāḥ //
SDhPS, 11, 80.1 tāśca sarvāścatasraḥ pariṣadaḥ utthāyāsanebhyo 'ñjalīḥ parigṛhya bhagavato mukham ullokayantyastasthuḥ //
SDhPS, 14, 20.1 imāṃ ca sahāṃ lokadhātuṃ śatasahasrākāśaparigṛhītāṃ bodhisattvaparipūrṇāmadrākṣuḥ //
Sātvatatantra
SātT, 2, 32.1 bhūtvā tu bhārgavakule nijatātanāśād rāmo mahāparaśukaṃ parigṛhya tīkṣṇam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 6, 6.0 etair vai prajāpatir ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātmann adhata //
ŚāṅkhŚS, 15, 6, 7.0 tatho eva etad yajamāna etair eva ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //