Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Sātvatatantra

Aitareyabrāhmaṇa
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 8, 7, 8.0 tad u punaḥ paricakṣate yad asarveṇa vāco 'bhiṣikto bhavatīśvaro ha tu purāyuṣaḥ praitor iti ha smāha satyakāmo jābālo yam etābhir vyāhṛtibhir nābhiṣiñcantīti //
Atharvaprāyaścittāni
AVPr, 5, 2, 3.0 tato brāhmaṇaṃ na paricakṣīta //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 4.1 kṣāralavaṇāvarānnasaṃsṛṣṭasya tu homaṃ paricakṣate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 26.0 yathā pāpāhe kurute tādṛgeva taditi paricaṣṭa eva pāpāham //
Jaiminīyabrāhmaṇa
JB, 1, 305, 33.0 atha yan nidhanena bṛhatīṃ paricakṣate yuvāna ivaitarhi paśavo bhavanty ajīrṇā iva //
JB, 1, 359, 1.0 tad āhur yat pūrvapakṣaṃ manuṣyāḥ sunvanty aparapakṣaṃ devā atha sattriṇa ubhau pūrvapakṣāparapakṣau sunvanta āsate yo nvāvaikena manuṣyeṇa saṃsunoti taṃ nv eva paricakṣate //
Jaiminīyaśrautasūtra
JaimŚS, 1, 15.0 te yad eva pūrvaḥ paricakṣāṇo nyasyāt tad eva paricakṣmaha iti //
JaimŚS, 1, 15.0 te yad eva pūrvaḥ paricakṣāṇo nyasyāt tad eva paricakṣmaha iti //
Kauśikasūtra
KauśS, 11, 8, 13.0 śirograhaṃ paricakṣate //
Kauṣītakibrāhmaṇa
KauṣB, 6, 2, 8.0 tasya vratam ārdram eva vāsaḥ paridadhītāpo vai na paricakṣīteti //
Taittirīyasaṃhitā
TS, 2, 2, 12, 18.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
Taittirīyopaniṣad
TU, 3, 8, 1.1 annaṃ na paricakṣīta /
Āpastambadharmasūtra
ĀpDhS, 1, 11, 25.0 vidyuti cābhyagrāyāṃ stanayitnāv aprāyatye pretānne nīhāre ca mānasaṃ paricakṣate //
ĀpDhS, 1, 17, 27.0 yac cānyat paricakṣate //
ĀpDhS, 1, 32, 29.0 yac cānyat paricakṣate yac cānyat paricakṣate //
ĀpDhS, 1, 32, 29.0 yac cānyat paricakṣate yac cānyat paricakṣate //
ĀpDhS, 2, 10, 11.0 nyastāyudhaprakīrṇakeśaprāñjaliparāṅāvṛttānām āryā vadhaṃ paricakṣate //
ĀpDhS, 2, 17, 20.0 śvabhir apapātraiś ca śrāddhasya darśanaṃ paricakṣate //
ĀpDhS, 2, 20, 17.0 yac cānyat paricakṣate //
Āpastambagṛhyasūtra
ĀpGS, 3, 18.1 uttamaṃ paricakṣate //
ĀpGS, 8, 3.1 striyānupetena kṣāralavaṇāvarānnasaṃsṛṣṭasya ca homaṃ paricakṣate //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 14.2 evam evānuvivakṣet tasyaitasya paricakṣīta sāmyavānyād anavānann anuvivakṣaṃs tat karma vivṛhyeta sā paricakṣā //
ŚBM, 10, 5, 2, 5.4 tasmād ukthaśasam bhūyiṣṭhaṃ paricakṣate /
Ṛgveda
ṚV, 6, 52, 14.2 mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema //
ṚV, 7, 100, 6.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
Mahābhārata
MBh, 1, 13, 6.2 itihāsam imaṃ vṛddhāḥ purāṇaṃ paricakṣate /
MBh, 1, 111, 11.2 aprajasya mahābhāgā na dvāraṃ paricakṣate /
MBh, 1, 113, 26.2 dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate //
MBh, 1, 165, 2.2 idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate /
MBh, 2, 12, 38.1 keciddhi sauhṛdād eva doṣaṃ na paricakṣate /
MBh, 2, 13, 4.1 ailasyekṣvākuvaṃśasya prakṛtiṃ paricakṣate /
MBh, 6, BhaGī 17, 13.2 śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate //
MBh, 6, BhaGī 17, 17.2 aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate //
MBh, 12, 10, 18.1 tasmād iha kṛtaprajñāstyāgaṃ na paricakṣate /
MBh, 12, 155, 1.2 sarvam etat tapomūlaṃ kavayaḥ paricakṣate /
MBh, 12, 298, 19.2 caturthaṃ sargam ityetanmānasaṃ paricakṣate //
MBh, 13, 4, 17.2 aśvatīrthaṃ tad adyāpi mānavāḥ paricakṣate //
MBh, 13, 58, 1.2 yānīmāni bahir vedyāṃ dānāni paricakṣate /
MBh, 13, 65, 54.1 annadānaṃ pradhānaṃ hi kaunteya paricakṣate /
Manusmṛti
ManuS, 2, 171.1 vedapradānād ācāryaṃ pitaraṃ paricakṣate /
Kūrmapurāṇa
KūPur, 2, 11, 22.2 sattvaśuddhikaraṃ puṃsāṃ svādhyāyaṃ paricakṣate //
Matsyapurāṇa
MPur, 169, 4.1 yā padmā sā rasā devī pṛthivī paricakṣyate /
Nāradasmṛti
NāSmṛ, 2, 1, 25.1 tathā dāsakṛtaṃ kāryam akṛtaṃ paricakṣate /
Suśrutasaṃhitā
Su, Nid., 9, 15.1 ābhyantarānatastūrdhvaṃ vidradhīn paricakṣate /
Su, Utt., 51, 4.2 śvāsayatyūrdhvago bhūtvā taṃ śvāsaṃ paricakṣate //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 21.3 samāhitena manasā vikhedaḥ paryacaṣṭa tam //
BhāgPur, 4, 14, 33.1 ko vainaṃ paricakṣīta venamekamṛte 'śubham /
Garuḍapurāṇa
GarPur, 1, 68, 48.1 vajre tāṃ vaiparītyena sūrayaḥ paricakṣate /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 11.0 vikārajātamityādi upasṛjyanta paricakṣata karmapuruṣaḥ kathamāgantukatvaṃ gayadāsācāryeṇa śukradarśanāt //
Sātvatatantra
SātT, 3, 50.2 tathā sa bhagavān kṛṣṇo nāneva paricakṣate //