Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Gokarṇapurāṇasāraḥ
Haṃsadūta
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 1, 7, 8.0 śrotreṇa sṛṣṭā diśaś ca candramāś ca digbhyo hainam āyantī3ṃ digbhyo viśṛṇoti candramā asmai pūrvapakṣāparapakṣān vicinoti puṇyāya karmaṇa evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś ca //
AĀ, 2, 1, 7, 10.0 manasā sṛṣṭā āpaś ca varuṇaś cāpo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe varuṇo 'sya prajāṃ dharmeṇa dādhāraivam ete manaḥ pitaraṃ paricaranty āpaś ca varuṇaś ca //
Aitareyabrāhmaṇa
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
Atharvaprāyaścittāni
AVPr, 2, 8, 5.0 tāvad agniṃ paricareyur yāvad asthnām āharaṇam //
AVPr, 2, 9, 13.0 atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya vā paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhiḥ //
Atharvaveda (Paippalāda)
AVP, 12, 15, 2.1 yaḥ śambaraṃ paryacarac chacībhir yo vākṛkasya nāpibat sutam /
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 7.1 yāvajjīvam etam agniṃ vrīhibhir yavair vā sāyaṃ prātaḥ paricarati //
BhārGS, 3, 3, 6.0 yāvajjīvam etam agniṃ vrīhibhir yavair vā sāyaṃ prātaḥ paricarati //
Chāndogyopaniṣad
ChU, 4, 10, 1.2 tasya ha dvādaśa vārṣāny agnīn paricacāra /
ChU, 4, 10, 2.1 taṃ jāyovāca tapto brahmacārī kuśalam agnīn paricacārīt /
ChU, 4, 10, 4.2 tapto brahmacārī kuśalaṃ naḥ paryacārīt /
ChU, 7, 8, 1.5 paricarann upasattā bhavati /
ChU, 8, 8, 4.4 tebhyo haitām upaniṣadaṃ provācātmaiveha mahayya ātmā paricaryaḥ /
ChU, 8, 8, 4.5 ātmānam eveha mahayann ātmānaṃ paricarann ubhau lokāv āpnotīmaṃ cāmuṃ ceti //
Gautamadharmasūtra
GautDhS, 2, 1, 58.1 tatra pūrvaṃ pūrvaṃ paricaret //
GautDhS, 2, 1, 67.1 sarve cottarottaraṃ paricareyuḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 24.0 purā prāduṣkaraṇavelāyāḥ sāyaṃprātar anuguptā apa āharet paricaraṇīyāḥ //
Gopathabrāhmaṇa
GB, 1, 2, 3, 2.0 sa yad aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret tena taṃ pādam avarunddhe yo 'syāgnau bhavati //
GB, 1, 2, 6, 6.0 tasmād brahmacāry aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 1.0 snātvā mātāpitarau paricaret //
Kauśikasūtra
KauśS, 7, 4, 4.0 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 8, 8, 21.0 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 11, 8, 10.0 yathā havis tathā paricarati //
KauśS, 13, 2, 11.1 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 13, 43, 6.1 paricaraṇenājyaṃ paricarya //
KauśS, 14, 3, 4.1 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 14, 4, 17.0 indra kṣatram iti haviṣo hutvā brāhmaṇān paricareyuḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 22.0 anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 2.1 atha yaḥ kāmayeta sarvatrāgnir me jvaled iti saṃvatsaraṃ śirasāgniṃ dhārayed agna āyāhi vītaya iti prathamenopatiṣṭhed dvitīyena pariharet tṛtīyena paricaret /
Taittirīyasaṃhitā
TS, 6, 1, 11, 61.0 vāruṇyarcā paricarati //
TS, 6, 1, 11, 62.0 svayaivainaṃ devatayā paricarati //
Vasiṣṭhadharmasūtra
VasDhS, 7, 4.0 brahmacāry ācāryaṃ paricared ā śarīravimokṣaṇāt //
VasDhS, 7, 5.0 ācārye ca prete 'gniṃ paricaret //
Vārāhagṛhyasūtra
VārGS, 5, 31.1 pratyetyāgniṃ paricaret /
VārGS, 6, 16.0 sāyaṃ prātar agniṃ paricaret //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 9, 1.1 pāṇigrahaṇādi gṛhyaṃ paricaret svayaṃ patny api vā putraḥ kumāry antevāsī vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 17, 8.0 sāyaṃ prātar vaivāhyam agniṃ paricareyātām agnaye svāhāgnaye sviṣṭakṛte svāheti //
Arthaśāstra
ArthaŚ, 1, 21, 12.1 kalpakaprasādhakāḥ snānaśuddhavastrahastāḥ samudram upakaraṇam antarvaṃśikahastād ādāya paricareyuḥ //
Aṣṭasāhasrikā
ASāh, 5, 1.7 tatkiṃ manyase kauśika yaḥ kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṃ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva /
Carakasaṃhitā
Ca, Sū., 17, 119.2 nityaṃ yuktaḥ paricaredicchannāyuranitvaram //
Mahābhārata
MBh, 1, 13, 10.8 itastataḥ paricaran dīptapāvakasaprabhaḥ //
MBh, 1, 61, 88.15 ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam /
MBh, 1, 71, 24.2 anugāyamānā lalanā rahaḥ paryacarat tadā /
MBh, 1, 88, 12.19 mṛgaiḥ paricarantī sā mṛgāhāraviceṣṭitā /
MBh, 1, 92, 24.20 brahmakṣatrānulomāśca śūdrāḥ paryacaran viśaḥ /
MBh, 1, 94, 9.1 brahma paryacarat kṣatraṃ viśaḥ kṣatram anuvratāḥ /
MBh, 1, 94, 9.2 brahmakṣatrānuraktāśca śūdrāḥ paryacaran viśaḥ //
MBh, 1, 96, 53.120 ārādhayitum īhasva samyak paricarasva tam /
MBh, 1, 104, 4.2 ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam //
MBh, 1, 107, 35.2 dhṛtarāṣṭraṃ mahābāhuṃ vaiśyā paryacarat kila //
MBh, 1, 113, 32.2 ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃśitavratam //
MBh, 1, 114, 27.2 tataḥ paryacarat tena balinā bhagavān api /
MBh, 1, 116, 30.42 pādau paricariṣyāmi tathāryādyanumanyatām /
MBh, 1, 122, 12.2 krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā /
MBh, 1, 143, 27.17 kuntyāḥ paricarantī sā tasyāḥ pārśve 'vasan niśām /
MBh, 1, 152, 19.12 asya śuśrūṣavaḥ pādau paricarya upāsmahe /
MBh, 1, 155, 13.2 ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ //
MBh, 3, 59, 15.2 cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā //
MBh, 3, 95, 12.1 sā prītyā bahumānācca patiṃ paryacarat tadā /
MBh, 3, 113, 22.2 śāntā cainaṃ paryacarad yathāvat khe rohiṇī somam ivānukūlā //
MBh, 3, 113, 24.2 tathā śāntā ṛśyaśṛṅgaṃ vanasthaṃ prītyā yuktā paryacarannarendra //
MBh, 3, 122, 26.2 nityaṃ paryacarat prītyā tapasā niyamena ca //
MBh, 3, 186, 106.3 tāni sarvāṇyahaṃ tatra paśyan paryacaraṃ tadā //
MBh, 3, 188, 64.3 śūdrāḥ paricariṣyanti na dvijān yugasaṃkṣaye //
MBh, 3, 197, 11.1 prahvā paryacaraccāpi bhartāram asitekṣaṇā /
MBh, 3, 204, 27.2 bhaveyur agnayas tasya paricīrṇās tu nityaśaḥ /
MBh, 3, 222, 34.2 āśīviṣān iva kruddhān patīn paricarāmyaham //
MBh, 3, 222, 38.2 svayaṃ paricarāmyekā snānācchādanabhojanaiḥ //
MBh, 4, 3, 7.11 ahaṃ paricariṣyāmi virāṭaṃ rājasattamam /
MBh, 4, 5, 4.6 agnihotraṃ paricaran so 'buddho 'vasad āśrame /
MBh, 5, 33, 62.1 pañcāgnayo manuṣyeṇa paricaryāḥ prayatnataḥ /
MBh, 5, 82, 22.1 dāruko 'pi hayānmuktvā paricarya ca śāstrataḥ /
MBh, 5, 103, 13.1 yat tu dhvajasthānagato yatnāt paricarāmyaham /
MBh, 5, 130, 28.2 vaiśyo dhanārjanaṃ kuryācchūdraḥ paricarecca tān //
MBh, 5, 189, 11.3 putrasnehānmahābāhuḥ sukhaṃ paryacarat tadā //
MBh, 6, 63, 16.2 yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt //
MBh, 7, 15, 26.1 sa madhyaṃ prāpya senāyāḥ sarvāḥ paricaran diśaḥ /
MBh, 7, 101, 69.2 raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat //
MBh, 7, 106, 25.2 ācāryavan maheṣvāsaḥ karṇaḥ paryacarad raṇe //
MBh, 7, 165, 14.2 nirdahan kṣatriyavrātān droṇaḥ paryacarad raṇe //
MBh, 7, 165, 103.2 raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat //
MBh, 8, 33, 26.2 nirdahan pāṇḍavavanaṃ cāru paryacarad raṇe //
MBh, 12, 30, 12.1 ekaiva mama kanyaiṣā yuvāṃ paricariṣyati /
MBh, 12, 60, 29.1 śūdra etān paricaret trīn varṇān anasūyakaḥ /
MBh, 12, 73, 8.2 śūdro hyenān paricared iti brahmānuśāsanam //
MBh, 12, 83, 7.2 pūrvaṃ paryacarad yuktaḥ pravṛttyarthī punaḥ punaḥ //
MBh, 12, 109, 10.2 nityaṃ paricareccaiva tad vai sukṛtam uttamam /
MBh, 12, 133, 7.2 satkṛtya bhojayāmāsa samyak paricacāra ca //
MBh, 12, 236, 5.2 tān evāgnīn paricared yajamāno divaukasaḥ //
MBh, 12, 253, 14.1 agnīn paricaran samyak svādhyāyaparamo dvijaḥ /
MBh, 12, 281, 22.2 guruśca naraśārdūla paricaryā yathātatham //
MBh, 12, 312, 40.2 udārasattvaṃ sattvajñāḥ sarvāḥ paryacaraṃstadā //
MBh, 13, 52, 21.2 paricaryo 'smi yat tābhyāṃ yuvābhyām aviśaṅkayā //
MBh, 13, 58, 32.2 rājanyo brāhmaṇaṃ rājan purā paricacāra ha /
MBh, 13, 58, 33.2 saṃsparśaparicaryastu vaiśyena kṣatriyeṇa ca //
MBh, 13, 100, 7.1 nityam agniṃ paricared abhuktvā balikarma ca /
MBh, 13, 107, 66.1 nityam agniṃ paricared bhikṣāṃ dadyācca nityadā /
MBh, 13, 126, 36.2 śiṣyavat paricaryātha śāntaḥ prakṛtim āgataḥ //
Manusmṛti
ManuS, 2, 243.2 yuktaḥ paricared enam ā śarīravimokṣaṇāt //
Rāmāyaṇa
Rām, Bā, 13, 26.1 kausalyā taṃ hayaṃ tatra paricarya samantataḥ /
Rām, Bā, 45, 11.2 śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha //
Rām, Bā, 46, 10.2 ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ //
Rām, Ay, 9, 39.2 pādau paricariṣyanti yathaiva tvaṃ sadā mama //
Rām, Ay, 35, 22.2 bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi //
Rām, Ay, 42, 7.2 yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane //
Rām, Ay, 42, 15.1 vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam /
Rām, Ay, 54, 6.1 lakṣmaṇaś cāpi rāmasya pādau paricaran vane /
Rām, Ār, 45, 27.2 sīte paricariṣyanti bhāryā bhavasi me yadi //
Rām, Ār, 70, 10.2 itas te divam ārūḍhā yān ahaṃ paryacāriṣam //
Rām, Su, 18, 31.2 tāstvāṃ paricariṣyanti śriyam apsaraso yathā //
Rām, Su, 33, 24.2 paricaryāmahe rājyāt pūrvajenāvaropitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 28.2 dānaiḥ paricarāmi sma samānaiḥ paricārakān //
Daśakumāracarita
DKCar, 2, 6, 170.1 patiṃ ca daivatamiva muktatandrā paryacarat //
Divyāvadāna
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 570.1 idānīṃ mayā evaṃvidhenopakrameṇa putraṃ ca paricaritvā sa cāgamiṣyati //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Harivaṃśa
HV, 22, 33.2 yayātir api rūpeṇa pūroḥ paryacaran mahīm //
Kūrmapurāṇa
KūPur, 1, 2, 108.1 evaṃ paricared devān yāvajjīvaṃ samāhitaḥ /
KūPur, 2, 14, 85.2 yuktaḥ paricaredenam ā śarīravimokṣaṇāt //
KūPur, 2, 16, 73.1 nāśuddho 'gniṃ paricarenna devān kīrtayedṛṣīn /
KūPur, 2, 22, 46.1 dakṣiṇaṃ pātayejjānuṃ devān paricaran pumān /
KūPur, 2, 27, 14.1 śrāvaṇenaiva vidhinā vahniṃ paricaret sadā /
Matsyapurāṇa
MPur, 25, 29.2 anugāyantī lalanā rahaḥ paryacarattadā //
Suśrutasaṃhitā
Su, Śār., 10, 8.1 prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām athaināṃ saṃbhṛtāṃ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti //
Viṣṇupurāṇa
ViPur, 1, 6, 35.2 gāndharvaṃ śūdrajātīnāṃ paricaryānuvartinām //
Viṣṇusmṛti
ViSmṛ, 49, 8.2 yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt //
Śatakatraya
ŚTr, 3, 80.1 tapasyantaḥ santaḥ kim adhinivasāmaḥ suranadīṃ guṇodārān dārān uta paricarāmaḥ savinayam /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 1.3 nityaṃ paryacarat prītyā bhavānīva bhavaṃ prabhum //
BhāgPur, 4, 8, 20.1 yasyāṅghripadmaṃ paricarya viśvavibhāvanāyāttaguṇābhipatteḥ /
BhāgPur, 4, 8, 59.2 paricaryamāṇo bhagavān bhaktimatparicaryayā //
BhāgPur, 4, 8, 71.2 samāhitaḥ paryacarad ṛṣyādeśena pūruṣam //
BhāgPur, 11, 18, 39.1 tāvat paricared bhaktaḥ śraddhāvān anasūyakaḥ /
Bhāratamañjarī
BhāMañj, 1, 863.2 brāhmaṇau bahubhiḥ kāmairvarṣaṃ paryacaratkṛtī //
BhāMañj, 13, 156.1 bālāṃ paricarantīṃ tāṃ hariṇīhārilocanām /
BhāMañj, 13, 1128.1 tataḥ paryacarankāntāstamutpalavilocanāḥ /
Kathāsaritsāgara
KSS, 1, 4, 136.1 tatropakośāparicaryamāṇaḥ samudvahanmantridhurāṃ ca tasya /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 296.0 daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 308.3 agnistaṃ mocayāmāsa tasmāt paricarecca tam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 405.3 yuktaḥ paricaredenam ā śarīravimokṣaṇāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.2 brahmacāryācāryaṃ paricared ā śarīravimokṣaṇāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.3 ācārye ca śete 'gniṃ paricaret /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.2 yajñiyāḥ samidha āhṛtya saṃmārjanopalepanodbodhanasamūhanasamindhanaparyagnikaraṇaparikramaṇopasthānahomastotranamaskārādibhir agniṃ paricaret /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 3.2 tīrthayātrāṃ paricaran sūtaḥ paurāṇiko 'rthavit //
Haṃsadūta
Haṃsadūta, 1, 82.2 tvadīkṣādīkṣāyai paricarati bhaktā girisutāṃ manīṣā hi vyagrā kimapi sukhahetuṃ na manute //
Sātvatatantra
SātT, 7, 53.1 nirmatsaraḥ paricaret tatprasādena śudhyati /
SātT, 7, 53.2 yāvajjīvaṃ prahāre tu paricaryed atandritaḥ //