Occurrences

Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Āpastambaśrautasūtra
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Meghadūta
Tantrākhyāyikā
Bhāgavatapurāṇa
Hitopadeśa
Rasendracintāmaṇi
Rājanighaṇṭu
Āryāsaptaśatī
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Rasataraṅgiṇī

Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 1.0 atho yān evādhvaryuḥ śakalān paricinoti tān pūrvayānuvadati //
Kāṭhakasaṃhitā
KS, 21, 4, 62.0 sajātair evainaṃ paricinoti //
Āpastambaśrautasūtra
ĀpŚS, 19, 15, 3.1 upadhānakāle 'greṇottaranābhiṃ yac cāmṛtaṃ yac ca martyam ity etais tribhir anuvākair abhidakṣiṇam agniṃ paricinoti //
Saundarānanda
SaundĀ, 8, 60.1 yathā svannaṃ bhuktvā paramaśayanīye 'pi śayito varāho nirmuktaḥ punaraśuci dhāvet paricitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 156.2 dṛśyamāno bhujaṃgo 'pi kālena paricīyate //
BKŚS, 17, 35.1 vidyā cārādhyamānāpi duḥkhena paricīyate /
BKŚS, 17, 98.2 yathā paricitaśrīkas tathā māṃ prati śobhate //
Daśakumāracarita
DKCar, 2, 3, 129.1 tatkṣaṇavimuktasaṃgatau ratāvasānakaṃ vidhim anubhavantau ciraparicitāvivātirūḍhaviśrambhau kṣaṇamavātiṣṭhāvahi //
Meghadūta
Megh, Pūrvameghaḥ, 28.2 gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām //
Megh, Pūrvameghaḥ, 51.1 tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām /
Megh, Uttarameghaḥ, 36.1 vāmaś cāsyāḥ kararuhapadair mucyamāno madīyair muktājālaṃ ciraparicitaṃ tyājito daivagatyā /
Tantrākhyāyikā
TAkhy, 1, 49.1 atha tasya bhāryā puṃścalī dūtikāsaṃcoditā śarīrasaṃskāraṃ kṛtvā paricitasakāśaṃ gantum ārabdhā //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 13.1 tiryaṅnagadvijasarīsṛpadevadaityamartyādibhiḥ paricitaṃ sadasadviśeṣam /
Hitopadeśa
Hitop, 3, 60.18 tad yathāyaṃ paricīyate tathā kuruta /
Rasendracintāmaṇi
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
Rājanighaṇṭu
RājNigh, Gr., 17.2 ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu //
Āryāsaptaśatī
Āsapt, 2, 22.2 navaparicitadayitaguṇā śocati nālapati śayanasakhīḥ //
Haṃsadūta
Haṃsadūta, 1, 3.2 cirādasyāścittaṃ paricitakuṭīrāvakalanād avasthāṃ tastāra sphūṭam atha suṣupteḥ priyasakhīm //
Haṃsadūta, 1, 43.2 madālokollāsismitaparicitāsyaṃ priyasakṣi sphurantaṃ vīkṣiṣye punarapi kimagre murabhidam //
Haṃsadūta, 1, 72.2 kuhūkaṇṭhairaṇḍāvadhisahanivāsāt paricitā visṛjyante sadyaḥ kalitanavapakṣair balibhujaḥ //
Haṃsadūta, 1, 92.2 bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 19.1 vāyuḥ paricito yasmād agninā saha kuṇḍalīm /
Kokilasaṃdeśa
KokSam, 1, 51.2 pārśve pārśve paricitanamaskārajātaśramāṇāṃ kṣmādevānāṃ kṣaṇamanubhavaṃstālavṛntasya līlām //
Rasataraṅgiṇī
RTar, 2, 74.2 paricitaparibhāṣāmūlyaratnāni citvā /