Occurrences

Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasādhyāyaṭīkā
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa

Aṣṭasāhasrikā
ASāh, 3, 13.2 prajñāpāramitāṃ hi bhagavan satkurvatā gurukurvatā mānayatā pūjayatā arcayatā apacāyatā kulaputreṇa vā kuladuhitrā vā atītānāgatapratyutpannā buddhā bhagavanto buddhajñānaparijñāteṣu sarvalokadhātuṣu atyantatayā satkṛtā gurukṛtā mānitāḥ pūjitā arcitā apacāyitāś ca bhavanti /
ASāh, 8, 18.8 subhūtirāha evameva kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran viharan pratiśrutkopamāḥ sarvadharmā iti parijānāti /
Mahābhārata
MBh, 1, 2, 65.1 tataḥ parva parijñeyam ānuśāsanikaṃ param /
MBh, 1, 2, 199.2 parvaṇyatra parijñeyam adhyāyānāṃ śatatrayam /
MBh, 1, 212, 1.82 āryeṇa ca parijñātaḥ pūjanīyo yatiḥ sadā /
MBh, 3, 8, 22.1 tān prasthitān parijñāya kṛṣṇadvaipāyanas tadā /
MBh, 3, 81, 110.1 devair api na śakyas tvaṃ parijñātuṃ kuto mayā /
MBh, 6, 10, 12.1 anye tato 'parijñātā hrasvā hrasvopajīvinaḥ /
MBh, 7, 12, 2.2 āptair āśu parijñātaṃ bhāradvājacikīrṣitam //
MBh, 9, 37, 45.1 devair api na śakyastvaṃ parijñātuṃ kuto mayā /
MBh, 12, 147, 20.1 kecid eva mahāprājñāḥ parijñāsyanti kāryatām /
MBh, 12, 162, 44.2 madhyadeśaparijñāto dasyubhāvaṃ gataḥ katham //
MBh, 13, 24, 21.1 aparijñātapūrvāśca gaṇapūrvāśca bhārata /
MBh, 13, 101, 43.2 dhūpeṣvapi parijñeyāsta eva prītivardhanāḥ //
MBh, 13, 107, 51.1 pradakṣiṇaṃ ca kurvīta parijñātān vanaspatīn /
MBh, 13, 107, 140.2 gandharvaśāstraṃ ca kalāḥ parijñeyā narādhipa //
MBh, 14, 35, 13.2 siddhasaṃghaparijñātaṃ purākalpaṃ sanātanam //
Manusmṛti
ManuS, 8, 126.1 anubandhaṃ parijñāya deśakālau ca tattvataḥ /
Rāmāyaṇa
Rām, Ār, 54, 2.2 satyasaṃdhaḥ parijñāto yasya putraḥ sa rāghavaḥ //
Rām, Ki, 29, 43.1 kāmam evaṃ gate 'py asya parijñāte parākrame /
Rām, Ki, 43, 9.1 tad evaṃ prasthitasyāsya parijñātasya karmabhiḥ /
Rām, Su, 33, 29.1 tau parijñātatattvārthau mayā prītisamanvitau /
Rām, Yu, 16, 15.2 parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana //
Rām, Utt, 30, 24.1 tatastasya parijñāya mayā sthairyaṃ mahāmuneḥ /
Daśakumāracarita
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
Divyāvadāna
Divyāv, 9, 86.0 yathāparijñātaiva kenacideva meṇḍhakasya gṛhapateḥ sakāśaṃ gatā //
Divyāv, 12, 19.1 iti viditvā pūraṇavadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā maskariṇaṃ gośālīputramāmantrayate yatkhalu maskariñjānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñjñānavādītyātmānaṃ parijānīte //
Divyāv, 16, 6.0 teṣāṃ kālānukālamupasaṃkrāmatāṃ tābhyāṃ śukaśāvakābhyāṃ nāmāni parijñātāni //
Harivaṃśa
HV, 23, 18.2 deveṣu sa parijñātaḥ pratiṣṭhitayaśās tathā //
Liṅgapurāṇa
LiPur, 1, 8, 14.2 paradoṣān parijñāya na vadediti cāparam //
Matsyapurāṇa
MPur, 24, 48.2 vedabāhyānparijñāya hetuvādasamanvitān //
MPur, 114, 19.2 anye tebhyaḥ parijñātā hrasvā hrasvopajīvinaḥ //
MPur, 145, 79.2 kṣetrajñena parijñātaṃ bhogyo'yaṃ viṣayo mama //
Nāradasmṛti
NāSmṛ, 2, 19, 45.1 aparādhaṃ parijñāya deśakālau ca tattvataḥ /
Viṣṇupurāṇa
ViPur, 5, 10, 3.2 asāratāṃ parijñāya saṃsārasyeva yoginaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 27.1, 4.1 parijñātaṃ heyaṃ nāsya punaḥ parijñeyam asti //
YSBhā zu YS, 2, 27.1, 4.1 parijñātaṃ heyaṃ nāsya punaḥ parijñeyam asti //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 4.2 āyuṣi ca parijñāte śubham aśubhaṃ vā phalaṃ vācyam //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 5.1 sa vai tadaiva pratipāditāṃ giraṃ daivīṃ parijñātaparātmanirṇayaḥ /
Bhāratamañjarī
BhāMañj, 1, 1095.1 pāṇḍuputrānparijñāya tato vikramasūcitān /
BhāMañj, 7, 442.2 tasya nādaṃ parijñāya dūrātkṛṣṇadhanaṃjayau //
BhāMañj, 11, 42.2 droṇaputraṃ parijñāya cakampe drupadātmajaḥ //
BhāMañj, 14, 24.2 saṃvartaḥ sa parijñeyo vrajethāḥ śaraṇaṃ tu tam //
BhāMañj, 14, 67.2 ātmānaṃ sa parijñāya satyāmetāṃ bhavasthitim //
Hitopadeśa
Hitop, 1, 58.10 vyavahāraṃ parijñāya vadhyaḥ pūjyo 'thavā bhavet //
Hitop, 1, 70.4 tat parijñāya mārjāraḥ koṭarān niḥsṛtya bahiḥ palāyitaḥ /
Hitop, 2, 89.11 śabdahetuṃ parijñāya kuṭṭanī gauravaṃ gatā //
Hitop, 3, 33.5 etat sarvaṃ parijñāya yathākartavyam anusaṃdhīyatām /
Kathāsaritsāgara
KSS, 1, 3, 36.2 parijñātāḥ parāṃ lakṣmīṃ patnīśca saha lebhire //
KSS, 1, 4, 73.1 tena tac ca parijñātuṃ tatraivānāyito vaṇik /
KSS, 2, 5, 129.1 eṣā hyadya parijñāya māṃ janmāntarasaṃgatām /
KSS, 3, 6, 182.1 parijñātaś ca pṛṣṭaś ca rājāgre so 'tha kālavit /
KSS, 4, 1, 72.2 ulkām ivābhrapatitāṃ parijñāyābhyatapyata //
KSS, 4, 1, 73.1 sā tu taṃ dhūsarakṣāmaṃ dṛṣṭvāpyaparijānatī /
KSS, 4, 3, 48.1 atha bahvīḥ parijñātāstatra pātraprabhāvataḥ /
KSS, 5, 2, 192.2 kṛtānyarūpā bhavatā parijñātāsmi nādhunā //
KSS, 5, 3, 96.2 prāgvanmene parijñāya punar vitathavādinam //
KSS, 5, 3, 118.2 tāvat sa taṃ parijñāya hṛṣṭaḥ kaṇṭhe 'grahīd vaṇik //
KSS, 5, 3, 125.1 sa māṃ dṛṣṭvā parijñāya kṛtakaṇṭhagrahaḥ pitā /
KSS, 5, 3, 137.2 satyavratasya tasyārāt parijñāyaivam abruvan //
Rasaprakāśasudhākara
RPSudh, 2, 21.1 svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 31.0 tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 9.0 matsyo mīnaḥ sāmānyatvena parijñātamatsyo grāhyaḥ sa ca rohitastādṛśaścānyo'pi //
Haribhaktivilāsa
HBhVil, 2, 252.2 viṣṇutattvaṃ parijñāya ekaṃ cānekabhedagam /