Occurrences

Ayurvedarasāyana

Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 7.1 kaṭupāko'pi pittaghno mudgo māṣastu pittalaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 8.2 vātalaṃ kaphapittaghnamamlam apyākṣakīphalam //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 11.0 sāmānyaṃ prayojakamiti cen na doṣaghnadravyabhedābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 15.0 siddhānte'pi sarveṣāṃ sarvadharmatvasvīkārānna doṣaghnādivibhāga iti cet na tasya tasya dharmasya tatra tatra prayojakatvāt //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 1.0 vātaghnagaṇam āha bhadradāru natam ityādi //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 1.0 pittaghnagaṇamāha dūrvetyādi //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 1.0 śleṣmaghnagaṇam āha āragvadhādir iti //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 1.0 sarpirādīnāṃ snehaprayoge doṣaviśeṣeṇa tāratamyam āha pittaghnā iti //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 2.0 tailād vasā tato majjā tataḥ sarpiḥ pittaghnam //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 3.0 sarpiṣo majjā tato vasā tatas tailaṃ vātaghnaṃ kaphaghnaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 3.0 sarpiṣo majjā tato vasā tatas tailaṃ vātaghnaṃ kaphaghnaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 4.0 snehanasādhye pittaroge 'pi tailasyābhyanujñārthaṃ pittaghnatvam uktam //