Occurrences

Dhanvantarinighaṇṭu

Dhanvantarinighaṇṭu
DhanvNigh, 1, 7.1 guḍūcī kaphavātaghnī pittamedoviśoṣiṇī /
DhanvNigh, 1, 8.2 viṣaghnī jvarabhūtaghnī valīpalitanāśinī //
DhanvNigh, 1, 8.2 viṣaghnī jvarabhūtaghnī valīpalitanāśinī //
DhanvNigh, 1, 11.2 āmātīsārakāsaghnī viṣacchardivināśinī //
DhanvNigh, 1, 15.1 jvaraghno mukhavairasyatṛṣṇādāhavināśanaḥ /
DhanvNigh, 1, 23.2 kṣayahṛcchardikuṣṭhaghno jvaratṛṣṇāvināśanaḥ //
DhanvNigh, 1, 41.2 pittajvarātisāraghnī tṛṣṇākṛmivināśinī //
DhanvNigh, 1, 47.2 jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut //
DhanvNigh, 1, 52.1 paṭolapatraṃ pittaghnaṃ vallī cāsya kaphāpahā /
DhanvNigh, 1, 63.1 kaphogravraṇakāsaghnī vaktraśuddhividhāyinī /
DhanvNigh, 1, 66.2 jvarārocakakāsaghnaṃ śophādhmānavināśanam //
DhanvNigh, 1, 69.1 gulmajvarāsṛgvātaghnī yakṣmāṇaṃ hanti pīnasam /
DhanvNigh, 1, 70.2 pāṭhā tiktarasā vṛṣyā viṣaghnī kuṣṭhakaṇḍunut //
DhanvNigh, 1, 71.2 pāṭhātisāraśūlaghnī kaphapittajvarāpahā //
DhanvNigh, 1, 74.1 kaṭphalaḥ kaphavātaghno gulmamehāgnimāndyajit /
DhanvNigh, 1, 79.1 kattṛṇaṃ śvāsakāsaghnaṃ hṛdrogaśamanaṃ param /
DhanvNigh, 1, 79.2 visūcyajīrṇaśūlaghnaṃ kaphapittāsranāśanam //
DhanvNigh, 1, 85.1 kāsaśvāsārttiyakṣmaghnī vāntitṛṣṇārucīr jayet /
DhanvNigh, 1, 94.1 siṃhikā kaphavātaghnī śvāsaśūlajvarāpahā /
DhanvNigh, 1, 98.1 kaṇḍūkuṣṭhakṛmighnaṃ ca kaphavātaharaṃ tathā /
DhanvNigh, 1, 103.2 śūlahṛdrogakṛcchraghnaḥ pramehavinivartakaḥ //
DhanvNigh, 1, 106.1 bilvamūlaṃ tridoṣaghnaṃ chardighnaṃ madhuraṃ laghu /
DhanvNigh, 1, 106.1 bilvamūlaṃ tridoṣaghnaṃ chardighnaṃ madhuraṃ laghu /
DhanvNigh, 1, 129.2 dāhaghnī kṣayahantrī ca śleṣmaśukravivardhinī //
DhanvNigh, 1, 135.2 pittadāhajvarān hanti kṛmighnī kaphaśukrakṛt //
DhanvNigh, 1, 137.1 cakṣuṣyā sarvadoṣaghnī jīvantī madhurā himā /
DhanvNigh, 1, 157.2 āmārucighnyapasmāragaṇḍaślīpadanāśinī //
DhanvNigh, 1, 169.2 kaphaghnī śodhanī śophavraṇaśūlaviṣāpahā //
DhanvNigh, 1, 174.1 urvārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam /
DhanvNigh, 1, 189.2 anyā svādus tridoṣaghnī jvarasyānte hitā smṛtā //
DhanvNigh, 1, 197.1 āvartakī ca kuṣṭhaghnī sordhvādhodoṣanāśanī /
DhanvNigh, 1, 197.2 kaṣāyā śītalā vṛṣyā tridoṣaghnyatisārajit //
DhanvNigh, 1, 199.2 vātaghnī kaṇṭhahṛdrogamukharogavināśinī //
DhanvNigh, 1, 204.2 kaphaṃ rūkṣakaṣāyatvāttridoṣaghnī tato'bhayā //
DhanvNigh, 1, 210.2 kāsākṣivaktrarogaghnaḥ keśavṛddhikaraḥ paraḥ //
DhanvNigh, 1, 212.2 saraṃ tridoṣahṛd vṛṣyaṃ jvaraghnaṃ ca rasāyanam //
DhanvNigh, 1, 216.2 kaphodarapramehaghnaḥ kṛcchragulmatridoṣajit //
DhanvNigh, 1, 218.1 kṛtamālo laghuḥ śītaḥ pittaghno madhuraḥ saraḥ /
DhanvNigh, 1, 224.3 dīpanaḥ kaphavātaghno jaṭharāmayanāśanaḥ //
DhanvNigh, 2, 3.2 vātaghnaṃ dīpanaṃ stanyaṃ pittakṛt rucidāyakam //
DhanvNigh, 2, 8.2 dīpanaṃ kaphavātaghnaṃ medhyāyuṣyaṃ ca pācanam //
DhanvNigh, 2, 9.1 jantughnaṃ cogragandhaṃ ca syāllaghu kaṇṭhāsyarogajit /
DhanvNigh, 2, 16.1 śakrāhvāḥ kaṭutiktoṣṇās tridoṣaghnāśca dīpanāḥ /
DhanvNigh, 2, 23.2 sthāvarādiviṣaghnaś ca kāsaśvāsāpahārakaḥ //
DhanvNigh, 2, 26.2 hṛdyaṃ hṛnnetrarogaghnaṃ vraṇarocakanāśanam //
DhanvNigh, 2, 27.2 avidāhi vibandhaghnaṃ sukhadaṃ syāttridoṣajit //
DhanvNigh, 2, 31.2 gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam //
DhanvNigh, 2, 35.2 bhedanaṃ snigdhamīṣacca śūlaghnaṃ nātipittalam //
DhanvNigh, 2, 41.2 viṣṭambhanavibandhāmadoṣaghnaṃ dīpanaṃ param //
DhanvNigh, 2, 43.2 apatantrodarādhmānakṛmighno vahnidīpanaḥ //
DhanvNigh, Candanādivarga, 3.1 pittāsraviṣatṛḍdāhakṛmighnaṃ guru rūkṣaṇam /
DhanvNigh, Candanādivarga, 5.1 raktacandanamapyāhū rakṣoghnaṃ tiktaśītalam /
DhanvNigh, Candanādivarga, 9.3 pittāsṛkkaphadāhaghnaṃ kṛmighnaṃ guru rūkṣaṇam //
DhanvNigh, Candanādivarga, 9.3 pittāsṛkkaphadāhaghnaṃ kṛmighnaṃ guru rūkṣaṇam //
DhanvNigh, Candanādivarga, 14.2 vātaghnaṃ jvaratṛṇmehanudraktaṃ hanti yogataḥ //
DhanvNigh, Candanādivarga, 15.1 uśīraṃ svedadaurgandhyapittaghnaṃ snigdhatiktakam /
DhanvNigh, Candanādivarga, 28.2 viṣaghnī doṣaśamanī mukhaśoṣaharā parā //
DhanvNigh, Candanādivarga, 30.2 tṛṇmedoviṣadoṣaghnaṃ cakṣuṣyaṃ madakārakam //
DhanvNigh, Candanādivarga, 34.2 vātātisāramehaghnaṃ laghu vṛṣyaṃ ca dīpanam //
DhanvNigh, Candanādivarga, 42.1 nalikā raktapittaghnī cakṣuṣyā viṣanāśinī /
DhanvNigh, Candanādivarga, 46.2 rakṣoghnaṃ ca sugandhi syād vātaghnaṃ keśyamuttamam //
DhanvNigh, Candanādivarga, 46.2 rakṣoghnaṃ ca sugandhi syād vātaghnaṃ keśyamuttamam //
DhanvNigh, Candanādivarga, 50.2 viṣaghnī dāhadaurbalyamunmūlayati yojitā //
DhanvNigh, Candanādivarga, 52.2 dṛkśīrṣaviṣadoṣaghnaṃ bhūtāpasmāranāśanam //
DhanvNigh, Candanādivarga, 58.2 kaṇḍūkuṣṭhavraṇaghnaśca varṇyaḥ saugandhyadaḥ paraḥ //
DhanvNigh, Candanādivarga, 61.1 spṛkkā sugandhā kuṣṭhaghnī daurgandhyasvedanāśinī /
DhanvNigh, Candanādivarga, 64.1 damanaḥ syādrase tikto viṣaghno bhūtadoṣanut /
DhanvNigh, Candanādivarga, 69.1 sthauṇeyaṃ kaphavātaghnaṃ sugandhi kaṭutiktakam /
DhanvNigh, Candanādivarga, 84.2 pittaṃ hanti kaphāsraghnī dṛṣṭidāhavināśinī //
DhanvNigh, Candanādivarga, 104.2 viṣaghnaḥ kuṣṭhakaṇḍūtikacchūtvagdoṣanāśanaḥ //
DhanvNigh, Candanādivarga, 108.2 arśoghnī śvayathūtthānaparipanthitayā smṛtā //
DhanvNigh, Candanādivarga, 110.1 sikthakaṃ snigdhamadhuraṃ bhūtaghnaṃ bhagnasaṃdhikṛt /
DhanvNigh, Candanādivarga, 115.2 viṣānalaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //
DhanvNigh, Candanādivarga, 115.2 viṣānalaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //
DhanvNigh, Candanādivarga, 121.2 kaphapittāsrajān hanti grahaghnaḥ śīrṣaroganut //
DhanvNigh, Candanādivarga, 127.2 gulmodāvartaśūlaghnaṃ rasarañjaṃ vraṇāpaham //
DhanvNigh, Candanādivarga, 132.1 tutthakaṃ dṛṣṭirogaghnaṃ śītaṃ śvitravināśanam /
DhanvNigh, Candanādivarga, 137.2 viṣahidhmāvikāraghnam akṣirogaviṣāpaham //
DhanvNigh, Candanādivarga, 140.1 cakṣuṣyaṃ raktapittaghnaṃ gulmaplīhaharaṃ smṛtam /
DhanvNigh, Candanādivarga, 150.1 cakṣuṣyo raktapittaghnaśchardihidhmāviṣāpahaḥ /
DhanvNigh, Candanādivarga, 151.2 hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam //
DhanvNigh, Candanādivarga, 151.2 hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam //
DhanvNigh, 6, 7.2 varṇyaṃ viṣaghnamamalaṃ harati prasahya vṛṣyaṃ punarnavakaraṃ kurute cirāyuḥ //
DhanvNigh, 6, 19.2 rītidvayaṃ sakalapāṇḍusamīraṇaghnaṃ rūkṣaṃ saraṃ kṛmiharaṃ lavaṇaṃ viṣaghnam /
DhanvNigh, 6, 19.2 rītidvayaṃ sakalapāṇḍusamīraṇaghnaṃ rūkṣaṃ saraṃ kṛmiharaṃ lavaṇaṃ viṣaghnam /
DhanvNigh, 6, 31.2 rūkṣaṃ kaphavikāraghnaṃ hanyāt pittodbhavā rujaḥ //
DhanvNigh, 6, 35.1 pāradaḥ kṛmikuṣṭhaghnaṃ āyuṣyo dṛṣṭidaḥ paraḥ /
DhanvNigh, 6, 46.2 rauhiṇeyaṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase //
DhanvNigh, 6, 50.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /