Occurrences

Kāṭhakasaṃhitā
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasendracūḍāmaṇi
Ānandakanda
Āyurvedadīpikā
Dhanurveda
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakasaṃhitā
KS, 10, 5, 37.0 vāmadevasyaitat pañcadaśaṃ rakṣoghnaṃ sāmidhenyo bhavanti //
Ṛgvedakhilāni
ṚVKh, 2, 4, 1.2 asuraghnam indrasakhaṃ samatsu bṛhad yaśo nāvam ivā ruhema //
Mahābhārata
MBh, 1, 1, 1.40 traiguṇyavarjitam ajaṃ vibhum ādyam īśaṃ vande bhavaghnam asurāsurasiddhavandyam /
MBh, 1, 1, 169.2 viśvāmitram amitraghnam ambarīṣaṃ mahābalam //
MBh, 1, 58, 49.2 nārāyaṇam amitraghnaṃ vaikuṇṭham upacakramuḥ //
MBh, 1, 63, 7.1 śakropamam amitraghnaṃ paravāraṇavāraṇam /
MBh, 1, 121, 16.9 kṣāntaṃ dāntam amitraghnam apaśyad bhṛgunandanam /
MBh, 1, 125, 31.2 duryodhanam amitraghnam utthitaṃ paryavārayat //
MBh, 1, 181, 25.8 duryodhanam amitraghnaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 13, 46.2 patighnaṃ me jahītyevaṃ punaḥ punar ariṃdama //
MBh, 4, 56, 23.2 vivyādha paravīraghnam arjunaṃ dhṛtarāṣṭrajaḥ //
MBh, 5, 13, 19.2 tejoghnaṃ sarvabhūtānāṃ varadānācca duḥsaham //
MBh, 5, 81, 18.2 yaśoghnaṃ pratyamitrāṇāṃ yadūnāṃ nandivardhanam //
MBh, 5, 81, 50.2 abravīt paravīraghnaṃ dāśārham aparājitam //
MBh, 5, 123, 21.2 kulaghnam īdṛśaṃ pāpaṃ janayitvā kupūruṣam //
MBh, 5, 197, 2.2 senāpatim amitraghnaṃ dhṛṣṭaketum athādiśat //
MBh, 6, 15, 48.1 ke vīrāstam amitraghnam anvayuḥ śatrusaṃsadi /
MBh, 7, 34, 13.2 abravīt paravīraghnam abhimanyum idaṃ vacaḥ //
MBh, 7, 57, 10.2 śvo 'smi hantā durātmānaṃ putraghnam iti keśava //
MBh, 7, 101, 61.1 tatrādhāya śaraṃ tīkṣṇaṃ bhāraghnaṃ vimalaṃ dṛḍham /
MBh, 7, 121, 18.1 jayadratham amitraghnaṃ taṃ covāca tato nṛpam /
MBh, 7, 172, 61.2 nālaṃ draṣṭuṃ yam ajaṃ bhinnavṛttā brahmadviṣaghnam amṛtasya yonim //
MBh, 8, 5, 13.1 yam āśritya mahābāhuṃ dviṣatsaṃghaghnam acyutam /
MBh, 8, 31, 28.2 dhanaṃjayam amitraghnam ekavīram uvāca ha //
MBh, 8, 40, 65.2 parivavrur amitraghnaṃ śataśaś cāpare janāḥ //
MBh, 8, 50, 11.2 dhanaṃjayam amitraghnaṃ rudantaṃ bharatarṣabha //
MBh, 8, 66, 5.1 tato ripughnaṃ samadhatta karṇaḥ susaṃśitaṃ sarpamukhaṃ jvalantam /
MBh, 8, 66, 7.2 na karṇa grīvām iṣur eṣa prāpsyate saṃlakṣya saṃdhatsva śaraṃ śiroghnam //
MBh, 12, 326, 73.3 surakārye haniṣyāmi yajñaghnaṃ ditinandanam //
MBh, 13, 48, 11.1 śūdraścaṇḍālam atyugraṃ vadhyaghnaṃ bāhyavāsinam /
MBh, 13, 61, 10.1 api pāpasamācāraṃ brahmaghnam api vānṛtam /
MBh, 14, 8, 26.1 tripuraghnaṃ trinayanaṃ trilokeśaṃ mahaujasam /
Rāmāyaṇa
Rām, Bā, 73, 18.2 pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram //
Rām, Ay, 84, 11.1 suṣuve yamamitraghnaṃ kausalyānandavardhanam /
Rām, Ār, 30, 20.1 āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam /
Rām, Su, 37, 47.1 tam arighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam /
Rām, Su, 66, 25.1 arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam /
Rām, Yu, 47, 105.1 tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ /
Rām, Yu, 73, 24.2 sūdayānam amitraghnam amitrān pavanātmajam //
Rām, Yu, 77, 22.2 lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 93.2 palāṃśakaiḥ kṣīrasamaṃ ghṛtasya prasthaṃ pacej jīrṇakaphajvaraghnam //
AHS, Cikitsitasthāna, 3, 55.2 pāyayet kaphakāsaghnaṃ kulatthasalilāplutam //
AHS, Utt., 22, 72.1 medobhave sirāṃ vidhyet kaphaghnaṃ ca vidhiṃ bhajet /
AHS, Utt., 37, 24.2 viṣaghnaṃ ca vidhiṃ sarvaṃ kuryāt saṃśodhanāni ca //
Harivaṃśa
HV, 1, 21.1 dhanyaṃ yaśasyaṃ śatrughnaṃ svargyam āyurvivardhanam /
Kūrmapurāṇa
KūPur, 1, 14, 3.3 trikālabaddhaṃ pāpaghnaṃ prajāsargasya vistaram //
KūPur, 1, 25, 32.1 vīkṣya yāntam amitraghnaṃ gandharvāpsarasāṃ varāḥ /
KūPur, 2, 33, 108.1 brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam /
Matsyapurāṇa
MPur, 174, 37.1 arighnamamarādīnāṃ cakraṃ gṛhya gadādharaḥ /
Suśrutasaṃhitā
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Cik., 8, 33.1 kṛmighnaṃ ca vidhiṃ kuryācchalyānayanam eva ca /
Su, Cik., 36, 16.2 tatra vyādhibalaghnaṃ tu bhūyo bastiṃ nidhāpayet //
Su, Ka., 8, 44.1 viṣaghnaṃ ca vidhiṃ sarvaṃ bahuśaḥ śodhanāni ca /
Su, Utt., 21, 51.2 kṛmikarṇakanāśārthaṃ kṛmighnaṃ yojayedvidhim //
Su, Utt., 24, 31.1 yavāgvā vāmayedvāntaḥ kaphaghnaṃ kramamācaret /
Su, Utt., 58, 46.2 pibenmūtravikāraghnaṃ saṃsṛṣṭaṃ tailamātrayā //
Bhāratamañjarī
BhāMañj, 1, 1010.2 tatyāja vṛkṣe rakṣoghnamuttare himabhūbhṛtaḥ //
BhāMañj, 7, 759.1 bata pāpa vayaṃ sarve ye gurughnaṃ puraḥ sthitam /
Garuḍapurāṇa
GarPur, 1, 52, 24.1 brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam /
Hitopadeśa
Hitop, 1, 10.5 pramāṇayati no dharme yathā goghnam api dvijam //
Kathāsaritsāgara
KSS, 5, 2, 92.1 tanme samidham ānīya śītaghnaṃ jvalayānalam /
Rasendracūḍāmaṇi
RCūM, 12, 53.1 vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /
Ānandakanda
ĀK, 1, 19, 87.1 bhajetkaphaghnaṃ śākaṃ ca vyañjanaṃ pānakaṃ tathā /
ĀK, 1, 21, 16.2 vyādhibhūtāhiśatrughnaṃ kṣvelādibhayanāśanam //
ĀK, 1, 23, 12.1 tasmātpāradasaṃskāraṃ doṣaghnaṃ śṛṇu pārvati /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 11, 10.0 yatra vārtāke kaṭutiktatvena vātakaratvaṃ prāptamapi ca vikṛtiviṣamasamavāyāttanna bhavati tatrācāryeṇa vārtākaṃ vātaghnam ityuktam eva //
Dhanurveda
DhanV, 1, 1.3 vighnaghnaṃ pārvvatīputraṃ namāmi gaṇanāyakam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 2.2 mṛtyughnaṃ ca sukhopāyaṃ brahmānandakaraṃ param //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 12.1 sa cauraḥ sa ca pāpiṣṭho brahmaghnaṃ taṃ vinirdiśet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 7.1 putraghnaṃ viddhi māṃ vipra tīvradaṇḍena daṇḍaya /