Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 1, 6.2 sadānvāghnīṃ tvā vayaṃ jaitrāyācchā vadāmasi //
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 62.1 abhrātṛghnīṃ varuṇāpaśughnīṃ bṛhaspate /
AVŚ, 14, 1, 62.1 abhrātṛghnīṃ varuṇāpaśughnīṃ bṛhaspate /
AVŚ, 14, 1, 62.2 indrāpatighnīm putriṇīm āsmabhyaṃ savitar vaha //
Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 20.2 tāṃ grāmamadhye vikhyāpya bhrūṇaghnīṃ nirdhamed gṛhāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 2, 2, 9.2 asuraghnīmindrasakhaṃ samatsu bṛhadyaśo nāvamivāruhema //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 9.3 yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 5.3 yā te patighnī tanūrjāraghnīṃ tvetāṃ karomi /
Kauśikasūtra
KauśS, 10, 2, 32.1 udyacchadhvaṃ bhagas tatakṣābhrātṛghnīm ity ekaikayotthāpayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 20.1 hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed yā te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā /
Pāraskaragṛhyasūtra
PārGS, 1, 11, 4.2 yā te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
Ṛgveda
ṚV, 6, 61, 2.2 pārāvataghnīm avase suvṛktibhiḥ sarasvatīm ā vivāsema dhītibhiḥ //
Arthaśāstra
ArthaŚ, 4, 11, 18.1 viṣadāyakaṃ puruṣaṃ striyaṃ ca puruṣaghnīm apaḥ praveśayed agarbhiṇīm garbhiṇīṃ māsāvaraprajātām //
Mahābhārata
MBh, 3, 240, 4.2 yaśaḥpratāpadhairyaghnīṃ śatrūṇāṃ harṣavardhanīm //
MBh, 7, 158, 2.1 yad ājānīta tāṃ śaktim ekaghnīṃ satataṃ raṇe /
Rāmāyaṇa
Rām, Utt, 58, 3.2 bhūtaghnīṃ cākarot tābhyāṃ rakṣāṃ rakṣovināśinīm //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 34.1 tṛṣṇāchardiparīdāhajvaraghnīṃ kṣaudrasaṃyutām /
AHS, Kalpasiddhisthāna, 3, 35.2 raktapittātisāraghnīṃ tasyāśu prāṇarakṣaṇīm //
AHS, Utt., 35, 23.1 yuñjyād vegāntare sarvaviṣaghnīṃ kṛtakarmaṇaḥ /
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
Suśrutasaṃhitā
Su, Śār., 10, 44.2 gudapāke tu bālānāṃ pittaghnīṃ kārayet kriyām /
Su, Cik., 19, 55.2 pittaghnīṃ ca kriyāṃ kuryāt pittārbudavisarpavat //
Su, Utt., 62, 35.2 viṣaje mṛdupūrvāṃ ca viṣaghnīṃ kārayet kriyām //
Yājñavalkyasmṛti
YāSmṛ, 2, 278.1 vipraduṣṭāṃ striyaṃ caiva puruṣaghnīm agarbhiṇīm /
Bhāratamañjarī
BhāMañj, 13, 5.2 mohādālambya dhairyaghnīṃ vijayaṃ nābhinandasi //
Garuḍapurāṇa
GarPur, 1, 37, 3.2 saṃdhyāyāṃ sarvapāpaghnīṃ devīmāvāhya pūjayet //
Rājanighaṇṭu
RājNigh, Āmr, 224.1 syāc cetakī sarvarujāpahārikā netrāmayaghnīm abhayāṃ vadanti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 232, 7.1 mahāvibhavasaṃyuktāṃ bhavaghnīṃ bhavajāhnavīm /