Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Kathāsaritsāgara
Ānandakanda

Carakasaṃhitā
Ca, Sū., 3, 30.3 cūrṇapradehān vividhāmayaghnānāragvadhīye jagato hitārtham //
Mahābhārata
MBh, 3, 144, 16.2 rakṣoghnāṃś ca tathā mantrāñjepuś cakruś ca te kriyāḥ //
MBh, 7, 131, 95.2 suvarṇapuṅkhāñ śatrughnān khacarān khacarān prati //
MBh, 7, 150, 80.2 suvarṇapuṅkhāñ śatrughnān khacarān rākṣasān prati //
MBh, 8, 65, 42.2 duryodhanenānumatān arighnān samuccitān surathān sārabhūtān //
MBh, 13, 32, 24.2 lokajyeṣṭhāñ jñānaniṣṭhāṃstamoghnāṃl lokabhāskarān //
Manusmṛti
ManuS, 9, 228.2 strībālabrāhmaṇaghnāṃś ca hanyād dviṭsevinas tathā //
ManuS, 11, 191.1 bālaghnāṃś ca kṛtaghnāṃś ca viśuddhān api dharmataḥ /
Rāmāyaṇa
Rām, Bā, 29, 18.2 rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān //
Rām, Bā, 29, 21.1 sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 4, 37.2 hidhmābhiṣyandakāsaghnāṃllihyān madhughṛtānvitān //
AHS, Cikitsitasthāna, 17, 29.2 svedābhyaṅgān samīraghnān lepam ekāṅgage punaḥ //
AHS, Utt., 16, 62.2 mudgādīn kaphapittaghnān bhūrisarpiḥpariplutān //
AHS, Utt., 22, 71.2 kaphaghnān dhūmavamananāvanādīṃśca śīlayet //
Kūrmapurāṇa
KūPur, 1, 10, 33.2 triśūlahastānṛṣṭighnān mahānandāṃs trilocanān //
Liṅgapurāṇa
LiPur, 1, 70, 307.1 viśiṣṭān harikeśāṃścadṛṣṭighnāṃś ca kapālinaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 311.2 śukralānanilaghnāṃśca kaphavṛddhikarān api //
Su, Utt., 23, 8.1 kuryāt svedān mūrdhni vātāmayaghnān snigdhān dhūmān yadyad anyaddhitaṃ ca /
Su, Utt., 26, 29.2 pūtimatsyayutān dhūmān kṛmighnāṃśca prayojayet //
Su, Utt., 42, 107.1 rasān seveta pittaghnān pittalāni vivarjayet /
Viṣṇusmṛti
ViSmṛ, 54, 32.1 bālaghnāṃśca kṛtaghnāṃśca viśuddhān api dharmataḥ /
Kathāsaritsāgara
KSS, 3, 6, 138.2 sasmāra mantrān rakṣoghnān bhītaḥ sundarako 'tha saḥ //
Ānandakanda
ĀK, 1, 15, 440.2 sarvarogopaśamanāṃstridoṣaghnānbalapradān //