Occurrences

Baudhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇusmṛti

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 40.1 sarvaiḥ kāmais tarpayan svadhāyuktāni brahmāṇy abhiśrāvayan rakṣoghnāni ca nairṛtāni ca //
Arthaśāstra
ArthaŚ, 4, 3, 40.1 rakṣobhaye rakṣoghnānyatharvavedavido māyāyogavido vā karmāṇi kuryuḥ //
Mahābhārata
MBh, 14, 67, 6.2 dadarśa ca sa tejasvī rakṣoghnānyapi sarvaśaḥ /
Manusmṛti
ManuS, 7, 218.2 viṣaghnāni ca ratnāni niyato dhārayet sadā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 4.2 snehanīyāni sarpīṃṣi jaṭharaghnāni yojayet //
AHS, Cikitsitasthāna, 19, 49.1 sitātailakṛmighnāni dhātryayomalapippalīḥ /
Suśrutasaṃhitā
Su, Śār., 6, 11.2 utkṣepau sthapanī caiva viśalyaghnāni nirdiśet //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Ka., 1, 84.2 viṣaghnāni ca seveta bhakṣyabhojyāni buddhimān //
Su, Utt., 24, 42.2 yāpanārthaṃ kṛmighnāni bheṣajāni ca buddhimān //
Su, Utt., 39, 210.1 ekaśo vā dviśo vāpi jvaraghnāni prayojayet /
Su, Utt., 46, 25.1 yathāsvaṃ ca jvaraghnāni kaṣāyāṇyupayojayet /
Su, Utt., 49, 18.1 yathāsvaṃ ca kaṣāyāṇi jvaraghnāni prayojayet /
Viṣṇusmṛti
ViSmṛ, 79, 16.1 khaḍgakutapakṛṣṇājinatilasiddhārthakākṣatāni ca pavitrāṇi rakṣoghnāni ca nidadhyāt //