Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Rasendracintāmaṇi

Carakasaṃhitā
Ca, Cik., 3, 289.1 pradehaiḥ kaphapittaghnairnāvanaiḥ kavalagrahaiḥ /
Ca, Cik., 3, 321.2 kāmyairarthairmanojñaiśca pittaghnaiścāpyupakramaiḥ //
Ca, Cik., 1, 3, 50.1 vātapittakaphaghnaiśca niryūhais tat subhāvitam /
Mahābhārata
MBh, 3, 12, 19.2 rakṣoghnair vividhair mantrair dhaumyaḥ samyakprayojitaiḥ /
Manusmṛti
ManuS, 7, 218.1 viṣaghnair agadaiś cāsya sarvadravyāṇi yojayet /
Rāmāyaṇa
Rām, Yu, 58, 5.1 sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 131.2 dūrvādibhir vā pittaghnaiḥ śodhanādigaṇoditaiḥ //
AHS, Cikitsitasthāna, 1, 150.2 pradehaiḥ kaphapittaghnair nāvanaiḥ kavaḍagrahaiḥ //
AHS, Cikitsitasthāna, 3, 92.1 tailaiścānilarogaghnaiḥ pīḍite mātariśvanā /
AHS, Cikitsitasthāna, 15, 103.1 dīpanīyaiḥ kaphaghnaiśca tam āhārairupācaret /
AHS, Cikitsitasthāna, 19, 16.2 snehairāpyāyayeccainaṃ kuṣṭhaghnairantarāntarā //
AHS, Utt., 22, 46.2 kaphaghnaiḥ śuṇḍikā sādhyā nasyagaṇḍūṣagharṣaṇaiḥ //
AHS, Utt., 34, 63.1 parīkṣya varṇair doṣāṇāṃ duṣṭaṃ tadghnairupācaret /
Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 46, 448.1 viṣaghnairagadaiḥ spṛṣṭaṃ prokṣitaṃ vyajanodakaiḥ /
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 20, 41.2 trirātraṃ pañcarātraṃ vā vātaghnaiḥ sālvaṇādibhiḥ //
Su, Cik., 22, 39.1 tathāvapīḍair vātaghnaiḥ snehagaṇḍūṣadhāraṇaiḥ /
Su, Ka., 5, 54.2 śleṣmaghnair agadaiścaiva tiktai rūkṣaiśca bhojanaiḥ //
Su, Utt., 9, 10.1 snehāstailādvinā siddhā vātaghnaistarpaṇe hitāḥ /
Su, Utt., 26, 29.1 kṛmighnairavapīḍaiśca mūtrapiṣṭairupācaret /
Su, Utt., 39, 112.1 kaṣāyaiḥ pācanair hṛdyair jvaraghnaiḥ samupācaret /
Yājñavalkyasmṛti
YāSmṛ, 1, 138.2 nākṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet //
Bhāgavatapurāṇa
BhāgPur, 11, 1, 23.1 matsyo gṛhīto matsyaghnair jālenānyaiḥ sahārṇave /
Rasendracintāmaṇi
RCint, 8, 227.1 vātapittakaphaghnaistu niryūhais tat subhāvitam /