Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 6.0 rathas tricakra iti yad etat trivat tad anto vai trivad anta etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 3, 43, 4.0 sa vā eṣo 'pūrvo 'naparo yajñakratur yathā rathacakram anantam evaṃ yad agniṣṭomas tasya yathaiva prāyaṇaṃ tathodayanam //
AB, 4, 15, 6.0 pariyad vā etad devacakraṃ yad abhiplavaḥ ṣaᄆahas tasya yāv abhito 'gniṣṭomau tau pradhī ye catvāro madhya ukthyās tan nabhyam //
AB, 5, 2, 10.0 anaśvo jāto anabhīśur ukthya ity ārbhavam rathas tricakra iti trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
Atharvaveda (Paippalāda)
AVP, 4, 15, 7.2 rathaḥ sucakraḥ supavir yathaiti sukhaḥ sunābhiḥ prati tiṣṭha evam //
Atharvaveda (Śaunaka)
AVŚ, 4, 12, 6.1 sa ut tiṣṭha prehi pra drava rathaḥ sucakraḥ /
AVŚ, 5, 1, 5.2 yat samyañcāv abhiyantāv abhi kṣām atrā mahī rodhacakre vāvṛdhete //
AVŚ, 9, 9, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 9, 9, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
AVŚ, 9, 9, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
AVŚ, 9, 9, 11.1 pañcāre cakre parivartamāne yasminn ātasthur bhuvanāni viśvā /
AVŚ, 9, 9, 12.2 atheme anya upare vicakṣaṇe saptacakre ṣaḍara āhur arpitam //
AVŚ, 9, 9, 13.1 dvādaśāraṃ nahi taj jarāya varvarti cakraṃ pari dyām ṛtasya /
AVŚ, 9, 9, 14.1 sanemi cakram ajaraṃ vi vavṛta uttānāyāṃ daśa yuktā vahanti /
AVŚ, 10, 8, 4.1 dvādaśa pradhayaś cakram ekaṃ trīṇi nabhyāni ka u tac ciketa /
AVŚ, 10, 8, 7.1 ekacakraṃ vartata ekanemi sahasrākṣaraṃ pra puro ni paścā /
AVŚ, 11, 7, 4.2 nābhim iva sarvataś cakram ucchiṣṭe devatāḥ śritāḥ //
AVŚ, 13, 3, 18.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 13, 3, 18.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhitasthuḥ /
AVŚ, 14, 1, 11.2 śrotre te cakre āstāṃ divi panthāś carācaraḥ //
AVŚ, 14, 1, 12.1 śucī te cakre yātyā vyāno akṣa āhataḥ /
AVŚ, 14, 1, 14.1 yad aśvinā pṛcchamānāv ayātaṃ tricakreṇa vahatuṃ sūryāyāḥ /
AVŚ, 14, 1, 14.2 kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ //
AVŚ, 14, 1, 16.1 dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
AVŚ, 14, 1, 16.2 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ //
AVŚ, 14, 1, 61.1 sukiṃśukaṃ vahatuṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
AVŚ, 18, 1, 8.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
AVŚ, 18, 1, 9.2 anyena mad āhano yāhi tūyaṃ tena vivṛha rathyeva cakrā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 11.2 vivṛttacakrā āsīnās tīreṇāsau tava iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati //
BhārGS, 2, 29, 3.0 aśvam āsthāya cakre saṃmārṣṭy aṅkau nyaṅkāv abhita ity anuvākaśeṣeṇa //
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 7.0 viṣṇus tvākraṃsteti uttare cakre dakṣiṇaṃ pādam atyādadhāti //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 10, 1.2 tasmai sa tatra vijihīte yathā rathacakrasya kham /
Chāndogyopaniṣad
ChU, 4, 16, 3.3 sa yathaikapād vrajan ratho vaikena cakreṇa vartamāno riṣyaty evam asya yajño riṣyati /
ChU, 4, 16, 5.1 sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 14.0 dṛṣṭaṃ cānena sāmagānaṃ brahmā rathacakre 'bhigāyatīti //
DrāhŚS, 15, 4, 4.0 tasyām audumbaraṃ saptadaśāraṃ rathacakraṃ pratimuktaṃ syāt //
DrāhŚS, 15, 4, 5.0 tadabhāve yat kiṃca rathacakram //
Gautamadharmasūtra
GautDhS, 2, 3, 32.1 cakrakālavṛddhiḥ //
Gopathabrāhmaṇa
GB, 1, 3, 2, 11.0 tad yathaikapāt puruṣo yann ekacakro vā ratho vartamāno bhreṣaṃ nyety evam evāsya yajño bhreṣaṃ nyeti //
GB, 1, 3, 3, 12.0 tad yathobhayapāt puruṣo yann ubhayacakro vā ratho vartamāno 'bhreṣaṃ nyeti evam evāsya yajño 'bhreṣaṃ nyeti //
GB, 1, 4, 20, 4.0 devacakre ha vā ete pṛṣṭhyapratiṣṭhite pāpmānaṃ tṛṃhatī pariplavete //
GB, 1, 4, 20, 5.0 tad ya evaṃ viduṣāṃ dīkṣitānāṃ pāpakaṃ kīrtayed ete evāsya tad devacakre śiraś chindataḥ //
GB, 1, 4, 20, 7.0 pṛṣṭhyābhiplavau cakre //
GB, 1, 4, 20, 8.0 daśarātram uddhiṃ pṛṣṭhyābhiplavau cakre tantraṃ kurvīteti ha smāha vāsyuḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 1, 3.13 vivṛttacakrā āsīnāstīre tubhyaṃ gaṅge /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
Jaiminīyabrāhmaṇa
JB, 1, 77, 16.0 antarā cakrau prohati //
JB, 1, 77, 17.0 tasmād yad antarā cakrāv anasas tad upajīvanīyatamam //
JB, 1, 108, 4.0 tasya rathacakraṃ patitvā kṛṣṇāḍikāṃ kośāntena paryavartata //
JB, 1, 113, 9.0 tasyaite akṣare cakrāv āstām //
JB, 1, 144, 21.0 tad u vā āhur yathā vā akṣeṇa cakrau viṣṭabdhāv evam etenemau lokau viṣṭabdhau //
JB, 1, 184, 6.0 tau yadāpibatām atṛpyatām atha hainaṃ tad eva rathacakreṇāpidhāya gobhiḥ praitām //
JB, 1, 184, 12.0 abhi hi tad rathacakram utplāvayāṃcakāra yenāpihita āsa //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 2, 419, 10.0 catuścakraṃ sma pārayiṣṇuṃ samārohata //
Jaiminīyaśrautasūtra
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
Kauśikasūtra
KauśS, 2, 5, 2.0 rathacakreṇa saṃpātavatā pratipravartayati //
KauśS, 2, 6, 4.0 ekeṣvā hatasyādahana upasamādhāya dīrghadaṇḍeṇa sruveṇa rathacakrasya khena samayā juhoti //
KauśS, 11, 4, 2.0 ekādaśa carūṃścakrakṛtān kārayati //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 38.2 apa cakrā avṛtsateti //
KauṣB, 9, 3, 39.0 ato ha cakrāṇām abhyācāraḥ //
Kauṣītakyupaniṣad
KU, 1, 4.11 tad yathā rathena dhāvayan rathacakre paryavekṣetaivam ahorātre paryavekṣata evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni /
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 2.2 dūrehetiḥ patatriṇī vājinīvāṃs te no 'gnayaḥ pra pra yaḥ pārayantv iti cakre anumantrayate //
KāṭhGS, 26, 4.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
KāṭhGS, 29, 1.7 cakram ivānaḍuhaḥ padaṃ mām evānvetu te manaḥ /
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
Kāṭhakasaṃhitā
KS, 6, 3, 17.0 cakravṛttam anyad acakravṛttam anyat //
KS, 6, 3, 17.0 cakravṛttam anyad acakravṛttam anyat //
KS, 6, 3, 18.0 yac cakravṛttaṃ tad asuryam //
KS, 6, 3, 19.0 yad acakravṛttaṃ tad devapātram //
KS, 6, 3, 20.0 tasmād acakravṛttām agnihotratapanīṃ kurvīta //
KS, 21, 4, 50.0 rathacakracitaṃ cinvītābhicaran //
KS, 21, 4, 51.0 rathacakracitaṃ ha sma vai devā asurebhyo vajram iyadbhyas tvety abhyavasṛjanti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 3.1 apa janyaṃ bhayaṃ nuda mā cakrā āvṛtsata /
MS, 1, 6, 6, 36.0 yaḥ sapatnavān bhrātṛvyavān vā syāt tasya rathacakraṃ trir anuparivartayeyuḥ //
MS, 1, 8, 3, 6.0 āsuryaṃ vā etat pātraṃ yat kulālakṛtaṃ cakravṛttam //
MS, 1, 11, 7, 1.0 devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam iti brahmā rathacakraṃ sarpati //
MS, 2, 7, 12, 15.2 ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivyā yāty āpṛṇan //
MS, 2, 13, 5, 3.3 pari viśvāni kāvyā nemiś cakram ivābhuvat //
Mānavagṛhyasūtra
MānGS, 1, 13, 4.3 iti cakre 'bhimantrayate //
MānGS, 1, 13, 6.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
Pāraskaragṛhyasūtra
PārGS, 1, 15, 8.3 avimuktacakra āsīraṃstīre tubhyamasāviti yāṃ nadīm upāvasitā bhavati tasyā nāma gṛhṇāti //
PārGS, 3, 14, 2.0 yuṅkteti rathaṃ saṃpreṣya yukta iti prokte sā virāḍ ity etya cakre abhimṛśati //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 12.0 śūdrajīvikāyāṃ sevitvoparamya trīn kṛcchrāṃś caraṃś cakram ity etad gāyet //
SVidhB, 3, 5, 3.1 yaṃ kāmayetaikarājaḥ syān nāsya cakraṃ pratihanyetety ekavṛṣeṇābhiṣiñcet //
SVidhB, 3, 6, 4.1 bṛhadrathantarābhyāṃ cakre vāmadevyenādhiṣṭhānam //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 8.9 rathacakraṃ pravartayati /
Taittirīyasaṃhitā
TS, 3, 4, 8, 3.1 āhutayo vā etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
TS, 6, 6, 8, 8.0 upastambhanaṃ vā etad yajñasya yad atigrāhyāś cakre pṛṣṭhāni //
Vaitānasūtra
VaitS, 4, 3, 8.1 tīrthadeśe rathacakram āruhyāparājitābhimukho 'śvarathān īkṣamāṇa āsīno vājasāmābhigāyati trir āvir maryā ā vājaṃ vājino 'gman /
Vārāhagṛhyasūtra
VārGS, 15, 1.3 iti cakram abhimantrayate //
VārGS, 15, 2.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ sudhuraṃ sucakram /
VārGS, 15, 22.1 cakram ivānaḍuhaḥ padaṃ māmevānvetu te manaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 18.1 yaḥ sapatnavān bhrātṛvyavān vā syāt tasya rathacakreṇa vihāraṃ trir anuparivartayeyuḥ //
VārŚS, 1, 5, 2, 10.1 aratnimātrī vaikaṅkaty agnihotrahavaṇī sthāly āryakṛty ūrdhvakapālācakravṛttā //
VārŚS, 3, 1, 1, 33.0 tasmin rathacakraṃ muñcaty audumbaraṃ saptadaśāram //
VārŚS, 3, 1, 1, 36.0 prastute māhendrasya stotre devasya savitur iti brahmā rathacakraṃ sarpati //
VārŚS, 3, 1, 1, 38.0 cakram āveṣṭayati //
VārŚS, 3, 1, 2, 1.3 cakram abhimantrayate //
Āpastambadharmasūtra
ĀpDhS, 2, 2, 3.2 tac cakravad ubhayor lokayoḥ sukha eva vartate //
Āpastambagṛhyasūtra
ĀpGS, 22, 14.1 rathaṃ labdhvā yojayitvā prāñcam avasthāpyottarayā rathacakre abhimṛśati pakṣasī vā //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 7.1 prasṛtākṛtir āryakṛtāgnihotrasthāly ūrdhvakapālācakravartā bhavati //
ĀpŚS, 16, 18, 6.3 ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivīm etv āpṛṇann iti lāṅgalam ucchrayati //
ĀpŚS, 18, 4, 3.0 cātvāle rathākṣākṛti kāṣṭhaṃ nikhāya tasminn audumbaraṃ rathacakraṃ saptadaśāraṃ pratimuñcati //
ĀpŚS, 18, 4, 6.0 aṅkau nyaṅkāv iti rathacakre abhimṛśati pakṣasī vā //
ĀpŚS, 18, 4, 8.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā vājaṃ jeṣam ity audumbaraṃ rathacakraṃ brahmārohati //
ĀpŚS, 18, 4, 10.0 tasya cakraṃ triḥ pradakṣiṇam āvartayati //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 14, 7.1 somo no rājāvatu mānuṣīḥ prajā niviṣṭacakrāsāv iti yāṃ nadīm upavasitā bhavanti //
ĀśvGS, 2, 6, 1.0 ratham ārokṣyan nānā pāṇibhyāṃ cakre 'bhimṛśed ahaṃ te pūrvapādāvārabhe bṛhadrathantare te cakre //
ĀśvGS, 2, 6, 1.0 ratham ārokṣyan nānā pāṇibhyāṃ cakre 'bhimṛśed ahaṃ te pūrvapādāvārabhe bṛhadrathantare te cakre //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 9, 3.0 dakṣiṇasya tu havirdhānasyottarasya cakrasyāntarā vartma pādayoḥ //
ĀśvŚS, 9, 3, 5.0 cakrābhyāṃ tu parvāntareṣu caranti //
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 2.1 sa brahmā rathacakramadhirohati /
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā /
ŚBM, 6, 8, 1, 1.3 te devāś cakram acarañcālam asurā āsan /
ŚBM, 6, 8, 1, 1.4 te devāś cakreṇa caranta etat karmāpaśyan /
ŚBM, 6, 8, 1, 1.5 cakreṇa hi vai devāś caranta etat karmāpaśyan /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 4.0 cakrayoḥ pūrvayā pūrvam uttarayottaram //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 4, 13.0 tad yathā rathena dhāvayan rathacakre paryavekṣeta evam ahorātre paryavekṣeta evaṃ sukṛtaduṣkṛte sarvāṇi ca dvandvāni //
Ṛgveda
ṚV, 1, 30, 19.1 ny aghnyasya mūrdhani cakraṃ rathasya yemathuḥ /
ṚV, 1, 34, 9.1 kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḍāḥ /
ṚV, 1, 53, 9.2 ṣaṣṭiṃ sahasrā navatiṃ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak //
ṚV, 1, 88, 5.2 paśyan hiraṇyacakrān ayodaṃṣṭrān vidhāvato varāhūn //
ṚV, 1, 118, 2.1 trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātam arvāk /
ṚV, 1, 121, 11.1 anu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman /
ṚV, 1, 121, 13.1 tvaṃ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra /
ṚV, 1, 130, 9.1 sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati /
ṚV, 1, 155, 6.1 caturbhiḥ sākaṃ navatiṃ ca nāmabhiś cakraṃ na vṛttaṃ vyatīṃr avīvipat /
ṚV, 1, 157, 3.1 arvāṅ tricakro madhuvāhano ratho jīrāśvo aśvinor yātu suṣṭutaḥ /
ṚV, 1, 164, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
ṚV, 1, 164, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
ṚV, 1, 164, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
ṚV, 1, 164, 11.1 dvādaśāraṃ nahi taj jarāya varvarti cakram pari dyām ṛtasya /
ṚV, 1, 164, 12.2 atheme anya upare vicakṣaṇaṃ saptacakre ṣaᄆara āhur arpitam //
ṚV, 1, 164, 13.1 pañcāre cakre parivartamāne tasminn ā tasthur bhuvanāni viśvā /
ṚV, 1, 164, 14.1 sanemi cakram ajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti /
ṚV, 1, 164, 48.1 dvādaśa pradhayaś cakram ekaṃ trīṇi nabhyāni ka u tac ciketa /
ṚV, 1, 166, 9.2 aṃseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte //
ṚV, 1, 174, 5.2 pra sūraś cakraṃ vṛhatād abhīke 'bhi spṛdho yāsiṣad vajrabāhuḥ //
ṚV, 1, 175, 4.1 muṣāya sūryaṃ kave cakram īśāna ojasā /
ṚV, 1, 180, 4.2 tad vāṃ narāv aśvinā paśvaiṣṭī rathyeva cakrā prati yanti madhvaḥ //
ṚV, 1, 183, 1.1 taṃ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ /
ṚV, 1, 190, 7.1 saṃ yaṃ stubho 'vanayo na yanti samudraṃ na sravato rodhacakrāḥ /
ṚV, 2, 5, 3.2 pari viśvāni kāvyā nemiś cakram ivābhavat //
ṚV, 2, 11, 20.2 avartayat sūryo na cakram bhinad valam indro aṅgirasvān //
ṚV, 2, 40, 3.1 somāpūṣaṇā rajaso vimānaṃ saptacakraṃ ratham aviśvaminvam /
ṚV, 3, 61, 3.2 samānam arthaṃ caraṇīyamānā cakram iva navyasy ā vavṛtsva //
ṚV, 4, 16, 12.2 sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṃ vṛhatād abhīke //
ṚV, 4, 17, 14.1 ayaṃ cakram iṣaṇat sūryasya ny etaśaṃ rīramat sasṛmāṇam /
ṚV, 4, 26, 4.2 acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam //
ṚV, 4, 28, 2.1 tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo /
ṚV, 4, 30, 2.1 satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ /
ṚV, 4, 30, 4.1 yatrota bādhitebhyaś cakraṃ kutsāya yudhyate /
ṚV, 4, 31, 4.1 abhī na ā vavṛtsva cakraṃ na vṛttam arvataḥ /
ṚV, 4, 31, 6.1 saṃ yat ta indra manyavaḥ saṃ cakrāṇi dadhanvire /
ṚV, 4, 36, 1.1 anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ /
ṚV, 5, 29, 10.1 prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ /
ṚV, 5, 31, 11.2 bharac cakram etaśaḥ saṃ riṇāti puro dadhat saniṣyati kratuṃ naḥ //
ṚV, 5, 36, 3.1 cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ /
ṚV, 5, 73, 3.1 īrmānyad vapuṣe vapuś cakraṃ rathasya yemathuḥ /
ṚV, 6, 31, 3.2 daśa prapitve adha sūryasya muṣāyaś cakram avive rapāṃsi //
ṚV, 6, 37, 3.1 āsasrāṇāsaḥ śavasānam acchendraṃ sucakre rathyāso aśvāḥ /
ṚV, 6, 54, 3.1 pūṣṇaś cakraṃ na riṣyati na kośo 'va padyate /
ṚV, 6, 56, 3.1 utādaḥ paruṣe gavi sūraś cakraṃ hiraṇyayam /
ṚV, 6, 62, 10.1 antaraiś cakrais tanayāya vartir dyumatā yātaṃ nṛvatā rathena /
ṚV, 7, 63, 2.2 samānaṃ cakram paryāvivṛtsan yad etaśo vahati dhūrṣu yuktaḥ //
ṚV, 8, 5, 29.2 ubhā cakrā hiraṇyayā //
ṚV, 8, 5, 34.2 na cakram abhi bādhate //
ṚV, 8, 6, 38.1 anu tvā rodasī ubhe cakraṃ na varty etaśam /
ṚV, 8, 22, 4.1 yuvo rathasya pari cakram īyata īrmānyad vām iṣaṇyati /
ṚV, 8, 34, 18.1 pārāvatasya rātiṣu dravaccakreṣv āśuṣu /
ṚV, 8, 41, 6.1 yasmin viśvāni kāvyā cakre nābhir iva śritā /
ṚV, 8, 58, 3.1 jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadam bhūrivāram /
ṚV, 8, 63, 8.2 prāvaś cakrasya vartanim //
ṚV, 8, 96, 9.2 anāyudhāso asurā adevāś cakreṇa tāṁ apa vapa ṛjīṣin //
ṚV, 9, 89, 4.1 madhupṛṣṭhaṃ ghoram ayāsam aśvaṃ rathe yuñjanty urucakra ṛṣvam /
ṚV, 10, 10, 7.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
ṚV, 10, 10, 8.2 anyena mad āhano yāhi tūyaṃ tena vi vṛha rathyeva cakrā //
ṚV, 10, 27, 19.1 apaśyaṃ grāmaṃ vahamānam ārād acakrayā svadhayā vartamānam /
ṚV, 10, 41, 1.1 samānam u tyam puruhūtam ukthyaṃ rathaṃ tricakraṃ savanā ganigmatam /
ṚV, 10, 61, 16.2 sa kakṣīvantaṃ rejayat so agniṃ nemiṃ na cakram arvato raghudru //
ṚV, 10, 73, 9.1 cakraṃ yad asyāpsv ā niṣattam uto tad asmai madhv ic cachadyāt /
ṚV, 10, 85, 11.2 śrotraṃ te cakre āstāṃ divi panthāś carācaraḥ //
ṚV, 10, 85, 12.1 śucī te cakre yātyā vyāno akṣa āhataḥ /
ṚV, 10, 85, 14.1 yad aśvinā pṛcchamānāv ayātaṃ tricakreṇa vahatuṃ sūryāyāḥ /
ṚV, 10, 85, 15.2 kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ //
ṚV, 10, 85, 16.1 dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
ṚV, 10, 85, 16.2 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ //
ṚV, 10, 85, 20.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
ṚV, 10, 89, 2.1 sa sūryaḥ pary urū varāṃsy endro vavṛtyād rathyeva cakrā /
ṚV, 10, 93, 9.2 saho na indro vahnibhir ny eṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ na yoyuve //
ṚV, 10, 101, 7.2 droṇāhāvam avatam aśmacakram aṃsatrakośaṃ siñcatā nṛpāṇam //
ṚV, 10, 117, 5.2 o hi vartante rathyeva cakrānyam anyam upa tiṣṭhanta rāyaḥ //
ṚV, 10, 144, 4.2 śatacakraṃ yo 'hyo vartaniḥ //
Ṛgvedakhilāni
ṚVKh, 1, 4, 1.1 jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadaṃ bhūrimāyam /
ṚVKh, 1, 5, 11.2 brahmacakre yuvayor vardhanāni dhattaṃ tasmai sadam arātidabdhim //
ṚVKh, 1, 12, 5.1 yo vāṃ tricakraḥ supaviḥ suṣaptis trivandhuraḥ ketumān vātaraṃhāḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 4.1 sa dakṣiṇasya havirdhānasyottaraṃ cakram abhyapaśrayamāṇa udaṅṅ āsīno viśvarūpā gāyati //
Arthaśāstra
ArthaŚ, 1, 7, 9.1 sahāyasādhyaṃ rājatvaṃ cakram ekaṃ na vartate /
ArthaŚ, 2, 1, 36.1 paracakrāṭavīgrastaṃ vyādhidurbhikṣapīḍitam /
ArthaŚ, 4, 10, 8.1 cakrayuktaṃ nāvaṃ kṣudrapaśuṃ vāpaharata ekapādavadhaḥ triśato vā daṇḍaḥ //
ArthaŚ, 4, 12, 36.1 paracakrāṭavīhṛtām oghapravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ pretabhāvotsṛṣṭāṃ vā parastriyaṃ nistārayitvā yathāsaṃbhāṣitaṃ samupabhuñjīta //
ArthaŚ, 4, 13, 22.1 chinnanasyaṃ bhagnayugaṃ tiryakpratimukhāgataṃ pratyāsarad vā cakrayuktaṃ yātā paśumanuṣyasaṃbādhe vā hiṃsāyām adaṇḍyaḥ //
ArthaŚ, 10, 2, 4.1 purastān nāyakaḥ madhye kalatraṃ svāmī ca pārśvayor aśvā bāhūtsāraḥ cakrānteṣu hastinaḥ prasāravṛddhir vā paścāt senāpatir yāyānniviśeta //
Avadānaśataka
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 17, 4.9 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 18, 3.10 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 22, 1.7 tatas tat padmaṃ śakaṭacakramātraṃ bhūtvopari vihāyasi sthitam /
AvŚat, 23, 1.5 tayā nārāyaṇasya praṇipatya pratijñātam yadi me śīghram āgacchati ahaṃ te sauvarṇacakraṃ pradāsyāmīti /
AvŚat, 23, 1.7 tayā sauvarṇacakraṃ kāritam /
AvŚat, 23, 1.8 sā dāsīgaṇaparivṛtā cakram ādāya gandhadhūpapuṣpaṃ ca devakulaṃ sampratiṣṭhitā //
AvŚat, 23, 3.4 sahadarśanācca labdhaprasādā bhavati sauvarṇacakraṃ kṣeptum ārabdhaḥ /
AvŚat, 23, 3.5 tataś ceṭikayā vāryate nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī //
AvŚat, 23, 11.3 paśyasy ānanda anayā dārikayā tathāgatasya sauvarṇacakraṃ kṣiptam /
Aṣṭasāhasrikā
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 7, 1.31 paripūrṇatriparivartadvādaśākāradharmacakrapravartanī bhagavan buddhānāṃ bhagavatāṃ prajñāpāramitā /
ASāh, 9, 4.1 atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
Buddhacarita
BCar, 1, 60.1 cakrāṅkapādaṃ sa tato maharṣir jālāvanaddhāṅgulipāṇipādam /
BCar, 2, 15.1 steyādibhiścāpyaribhiśca naṣṭaṃ svasthaṃ svacakraṃ paracakramuktam /
BCar, 2, 15.1 steyādibhiścāpyaribhiśca naṣṭaṃ svasthaṃ svacakraṃ paracakramuktam /
BCar, 6, 54.1 jālinā svastikāṅkena cakramadhyena pāṇinā /
BCar, 7, 3.1 sthitā hi hastasthayugāstathaiva kautūhalāccakradharāḥ sadārāḥ /
BCar, 8, 55.2 vanāntabhūmiṃ kaṭhināṃ kathaṃ nu tau sacakramadhyau caraṇau gamiṣyataḥ //
BCar, 14, 5.2 atrāṇaḥ khalu loko 'yaṃ paribhramati cakravat //
Carakasaṃhitā
Ca, Sū., 9, 13.1 mṛddaṇḍacakrasūtrādyāḥ kumbhakārādṛte yathā /
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 8, 54.5 athāpārthakam apārthakaṃ nāma yadarthavacca paraspareṇāsaṃyujyamānārthakaṃ yathā cakranakravaṃśavajraniśākarā iti /
Ca, Śār., 1, 43.1 kṛtaṃ mṛddaṇḍacakraiśca kumbhakārādṛte ghaṭam /
Ca, Śār., 1, 68.2 rajastamobhyām āviṣṭaścakravat parivartate //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 3.6 tadyathā cakraratnaṃ hastiratnaṃ aśvaratnaṃ strīratnaṃ maṇiratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam //
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.2 sahasrāraṃ sanemikaṃ sanābhikaṃ suvarṇavarṇakarmālaṃkṛtaṃ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṃ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṃ cakraratnameva bhavati /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
LalVis, 3, 4.4 nūnamahaṃ rājā cakravartī yannvahaṃ divyaṃ cakraratnaṃ mīmāṃsayeyam /
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.6 atha taddivyaṃ cakraratnaṃ rājñā kṣatriyeṇa mūrdhābhiṣiktena pravartitaṃ samyageva ṛddhau vihāyasā pūrveṇa vrajati /
LalVis, 3, 4.8 yatra ca pṛthivīpradeśe taddivyaṃ cakraratnaṃ saṃtiṣṭhate tatra rājā kṣatriyo mūrdhābhiṣikto vāsaṃ kalpayati sārdhaṃ caturaṅgeṇa balakāyena /
LalVis, 3, 4.22 evaṃrūpeṇa rājā kṣatriyo mūrdhābhiṣiktaścakraratnena samanvāgato bhavati //
LalVis, 4, 4.111 abhiṣekabhūmir dharmālokamukham avakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradhvaṃsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṃdarśanatāyai saṃvartate /
LalVis, 5, 7.1 yāśca rājñaḥ śuddhodanasya puṣkariṇyo jalaparibhogyasthāḥ tāḥ sarvāḥ śakaṭacakrapramāṇairanekakoṭīniyutaśatasahasrapatraiḥ padmaiḥ saṃchāditā abhūvan /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 7, 36.7 garbhāvasthitaśca sattvānukampayā hi bodhisattvo manuṣyaloke upapadyate na devabhūta eva dharmacakraṃ pravartayati /
LalVis, 7, 86.11 tadyathā cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam /
LalVis, 7, 97.35 dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci arciṣmatī prabhāsvare site sahasrāre sanemike sanābhike /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 12, 1.7 tadyathā cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam /
Mahābhārata
MBh, 1, 1, 39.2 anādinidhanaṃ loke cakraṃ samparivartate //
MBh, 1, 2, 93.4 saṃprāptiścakradhanuṣoḥ khāṇḍavasya ca dāhanam //
MBh, 1, 2, 171.11 śāpenaiva ca karṇasya tataścakraṃ mahīgatam /
MBh, 1, 3, 64.2 anemi cakraṃ parivartate 'jaraṃ māyāśvinau samanakti carṣaṇī //
MBh, 1, 3, 65.1 ekaṃ cakraṃ vartate dvādaśāraṃ pradhiṣaṇṇābhim ekākṣam amṛtasya dhāraṇam /
MBh, 1, 17, 6.2 cakrāyudhena cakreṇa pibato 'mṛtam ojasā //
MBh, 1, 17, 6.2 cakrāyudhena cakreṇa pibato 'mṛtam ojasā //
MBh, 1, 17, 7.2 cakreṇotkṛttam apataccālayad vasudhātalam /
MBh, 1, 17, 7.3 cakracchinnaṃ kham utpatya nanādātibhayaṃkaram /
MBh, 1, 17, 12.1 tato 'surāścakrabhinnā vamanto rudhiraṃ bahu /
MBh, 1, 17, 19.2 cintayāmāsa vai cakraṃ viṣṇur dānavasūdanam //
MBh, 1, 17, 20.1 tato 'mbarāccintitamātram āgataṃ mahāprabhaṃ cakram amitratāpanam /
MBh, 1, 26, 43.4 cakrāṇi parighāṃścaiva triśūlāni paraśvadhān //
MBh, 1, 28, 12.2 kṣurāntair jvalitaiścāpi cakrair ādityarūpibhiḥ //
MBh, 1, 29, 2.1 sa cakraṃ kṣuraparyantam apaśyad amṛtāntike /
MBh, 1, 29, 5.1 adhaścakrasya caivātra dīptānalasamadyutī /
MBh, 1, 53, 6.2 yathā tiṣṭheta vai kaścid gocakrasyāntarā naraḥ //
MBh, 1, 58, 50.1 yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ /
MBh, 1, 67, 29.1 paraṃ cābhiprayātasya cakraṃ tasya mahātmanaḥ /
MBh, 1, 68, 4.2 cakrāṅkitakaraḥ śrīmān mahāmūrdhā mahābalaḥ /
MBh, 1, 69, 45.1 tasya tat prathitaṃ cakraṃ prāvartata mahātmanaḥ /
MBh, 1, 102, 12.3 bhīṣmeṇa vihitaṃ rāṣṭre dharmacakram avartata //
MBh, 1, 125, 25.3 cakratomarapāśānāṃ bhiṇḍipālaparaśvadhām /
MBh, 1, 128, 4.37 alātacakravat sarvāṃścaran bāṇair atarpayat /
MBh, 1, 128, 4.46 mādreyau cakrarakṣau tu phalgunastu tadākarot /
MBh, 1, 130, 1.8 na cāndhaḥ paracakrāṇi prativyūhati saṃgare /
MBh, 1, 148, 5.2 tatkṛte paracakrācca bhūtebhyaśca na no bhayam /
MBh, 1, 148, 5.23 paracakrān na bibhyaṃśca rakṣaṇaṃ sa karoti ca /
MBh, 1, 180, 22.4 yathā nṛpāḥ pāṇḍavam ājimadhye tam abravīccakradharo halāyudhaḥ /
MBh, 1, 189, 46.24 catvāraśca bhujā viṣṇoḥ śaṅkhacakrādilāñchitāḥ /
MBh, 1, 192, 7.64 bhīmocchritamahācakraṃ bṛhadaṭṭālasaṃvṛtam /
MBh, 1, 192, 7.163 aśvaskandheṣu cakreṣu yugeṣvīṣāsu caiva ha /
MBh, 1, 199, 33.2 āyasaiśca mahācakraiḥ śuśubhe tat purottamam //
MBh, 1, 212, 1.448 nivāsam abhijānāmi śaṅkhacakragadādharāt /
MBh, 1, 213, 21.7 arjunena hṛtāṃ bhadrāṃ śaṅkhacakragadādharaḥ /
MBh, 1, 213, 31.1 tābhyāṃ pratigṛhītaṃ tad vṛṣṇicakraṃ samṛddhimat /
MBh, 1, 216, 4.2 cakreṇa vāsudevaśca tan madarthe pradīyatām /
MBh, 1, 216, 21.1 vajranābhaṃ tataścakraṃ dadau kṛṣṇāya pāvakaḥ /
MBh, 1, 216, 23.4 tavaitaccakram astraṃ yan nāmataśca sudarśanam /
MBh, 1, 216, 23.6 cakreṇa bhasmasāt sarvaṃ visṛṣṭena tu vīryavān //
MBh, 1, 216, 28.2 cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān /
MBh, 1, 218, 27.1 athāpare śarair viddhāścakravegeritāstadā /
MBh, 1, 218, 34.2 mitraśca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata //
MBh, 1, 219, 4.1 svatejobhāsvaraṃ cakram utsasarja janārdanaḥ /
MBh, 1, 219, 5.1 adṛśyan rākṣasāstatra kṛṣṇacakravidāritāḥ /
MBh, 1, 219, 7.1 kṣiptaṃ kṣiptaṃ hi taccakraṃ kṛṣṇasyāmitraghātinaḥ /
MBh, 1, 219, 30.2 rākṣasān dānavān nāgāñ jaghne cakreṇa tān hariḥ //
MBh, 1, 219, 31.1 te vibhinnaśirodehāścakravegād gatāsavaḥ /
MBh, 1, 219, 36.4 jighāṃsur vāsudevaśca cakram udyamya viṣṭhitaḥ /
MBh, 1, 219, 37.1 sa cakram udyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam /
MBh, 2, 2, 12.2 gadācakrāsiśārṅgādyair āyudhaiśca samanvitam //
MBh, 2, 11, 28.3 dharmacakraṃ tathā cāpi nityam āste yudhiṣṭhira //
MBh, 2, 26, 2.1 mahatā balacakreṇa pararāṣṭrāvamardinā /
MBh, 2, 42, 21.2 vyapāharacchiraḥ kruddhaścakreṇāmitrakarṣaṇaḥ /
MBh, 2, 42, 34.3 rarakṣa bhagavāñśauriḥ śārṅgacakragadādharaḥ //
MBh, 2, 54, 4.3 sucakropaskaraḥ śrīmān kiṅkiṇījālamaṇḍitaḥ //
MBh, 2, 68, 3.1 pravṛttaṃ dhārtarāṣṭrasya cakraṃ rājño mahātmanaḥ /
MBh, 3, 2, 67.2 avidyākarmatṛṣṇābhir bhrāmyamāṇo 'tha cakravat //
MBh, 3, 12, 8.2 sārkaraśmitaḍiccakraṃ sabalākam ivāmbudam //
MBh, 3, 16, 5.2 sacakrā sahuḍā caiva sayantrakhanakā tathā //
MBh, 3, 19, 27.1 upayātaṃ durādharṣaṃ śaṅkhacakragadādharam /
MBh, 3, 23, 30.1 kṣurāntam amalaṃ cakraṃ kālāntakayamopamam /
MBh, 3, 23, 35.1 tasmin nipatite saubhe cakram āgāt karaṃ mama /
MBh, 3, 43, 5.1 tathaivāśanayas tatra cakrayuktā huḍā guḍāḥ /
MBh, 3, 106, 12.1 tvaṃ nas trātā mahārāja paracakrādibhir bhayaiḥ /
MBh, 3, 126, 33.1 tasyāpratihataṃ cakraṃ prāvartata mahātmanaḥ /
MBh, 3, 133, 22.3 tat triṣaṣṭiśatāraṃ vai cakraṃ pātu sadāgati //
MBh, 3, 134, 8.3 dvāvaśvinau dve ca rathasya cakre bhāryāpatī dvau vihitau vidhātrā //
MBh, 3, 166, 14.2 paṭṭiśaiḥ karavālaiś ca rathacakraiś ca bhārata //
MBh, 3, 169, 8.2 nyagṛhṇan dānavā ghorā rathacakre ca bhārata //
MBh, 3, 187, 38.2 ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ //
MBh, 3, 194, 29.3 cakreṇa śitadhāreṇa nyakṛntata mahāyaśāḥ //
MBh, 3, 200, 37.3 parikrāmati saṃsāre cakravad bahuvedanaḥ //
MBh, 3, 256, 29.1 yam āhur ajitaṃ devaṃ śaṅkhacakragadādharam /
MBh, 3, 268, 30.1 parigṛhya śataghnīśca sacakrāḥ sahuḍopalāḥ /
MBh, 4, 53, 34.1 agnicakropamaṃ ghoraṃ vikarṣan paramāyudham /
MBh, 4, 56, 7.3 mayā cakram ivāviddhaṃ sainyaṃ drakṣyasi kevalam //
MBh, 4, 59, 12.1 agnicakram ivāviddhaṃ savyadakṣiṇam asyataḥ /
MBh, 5, 45, 5.1 cakre rathasya tiṣṭhantaṃ dhruvasyāvyayakarmaṇaḥ /
MBh, 5, 47, 93.1 uccāvacaṃ daivayuktaṃ rahasyaṃ divyāḥ praśnā mṛgacakrā muhūrtāḥ /
MBh, 5, 48, 22.2 etaddhi sarvam ācaṣṭa vṛṣṇicakrasya vedavit //
MBh, 5, 48, 23.1 śaṅkhacakragadāhastaṃ yadā drakṣyasi keśavam /
MBh, 5, 50, 58.2 cakre pradhir ivāsakto nāsya śakyaṃ palāyitum //
MBh, 5, 53, 12.2 keśavaḥ sarvabhūtānāṃ cakrāṇāṃ ca sudarśanam //
MBh, 5, 54, 2.2 mahatā balacakreṇa pararāṣṭrāvamardinā //
MBh, 5, 61, 9.2 bhasmīkṛtāṃ tāṃ patitāṃ viśīrṇāṃ cakrāhatāṃ drakṣyasi keśavena //
MBh, 5, 66, 2.2 cakraṃ tad vāsudevasya māyayā vartate vibho //
MBh, 5, 66, 12.1 kālacakraṃ jagaccakraṃ yugacakraṃ ca keśavaḥ /
MBh, 5, 66, 12.1 kālacakraṃ jagaccakraṃ yugacakraṃ ca keśavaḥ /
MBh, 5, 66, 12.1 kālacakraṃ jagaccakraṃ yugacakraṃ ca keśavaḥ /
MBh, 5, 81, 12.1 ratha āropyatāṃ śaṅkhaścakraṃ ca gadayā saha /
MBh, 5, 81, 14.2 prasasrur yojayiṣyanto rathaṃ cakragadābhṛtaḥ //
MBh, 5, 81, 15.2 candrasūryaprakāśābhyāṃ cakrābhyāṃ samalaṃkṛtam //
MBh, 5, 82, 17.2 nodvignāḥ paracakrāṇām anayānām akovidāḥ //
MBh, 5, 89, 15.2 tatra kāraṇam icchāmi śrotuṃ cakragadādhara //
MBh, 5, 96, 18.2 vaiṣṇavaṃ cakram āviddhaṃ vidhūmena haviṣmatā //
MBh, 5, 101, 5.1 maṇisvastikacakrāṅkāḥ kamaṇḍalukalakṣaṇāḥ /
MBh, 5, 103, 18.3 akṣobhyaṃ kṣobhayaṃstārkṣyam uvāca rathacakrabhṛt //
MBh, 5, 103, 35.2 māhātmyaṃ yat tadā viṣṇor yo 'yaṃ cakragadādharaḥ //
MBh, 5, 129, 9.2 śaṅkhacakragadāśaktiśārṅgalāṅgalanandakāḥ //
MBh, 5, 162, 27.2 eṣa yotsyati saṃgrāme kṛṣṇaṃ cakragadādharam //
MBh, 5, 169, 12.1 pārthaṃ ca vāsudevaṃ ca cakragāṇḍīvadhāriṇau /
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
MBh, 6, 6, 12.2 parimaṇḍalo mahārāja dvīpo 'sau cakrasaṃsthitaḥ //
MBh, 6, 9, 16.1 aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manojavam /
MBh, 6, 15, 30.1 ke 'rakṣan dakṣiṇaṃ cakraṃ bhīṣmasyāmitatejasaḥ /
MBh, 6, 15, 31.2 ke 'rakṣann uttaraṃ cakraṃ vīrā vīrasya yudhyataḥ //
MBh, 6, 15, 32.1 vāme cakre vartamānāḥ ke 'ghnan saṃjaya sṛñjayān /
MBh, 6, 16, 19.1 vāmaṃ cakraṃ yudhāmanyur uttamaujāśca dakṣiṇam /
MBh, 6, 22, 9.2 ratho 'rjunasyāgnir ivārcimālī vibhrājate śvetahayaḥ sucakraḥ //
MBh, 6, BhaGī 3, 16.1 evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ /
MBh, 6, BhaGī 11, 46.1 kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva /
MBh, 6, 48, 48.2 ratheṣāṃ rathacakre ca cikrīḍatur ariṃdamau //
MBh, 6, 50, 39.2 agnicakram ivāviddhaṃ sarvataḥ pratyadṛśyata //
MBh, 6, 55, 21.2 alātacakravad rājaṃstatra tatra sma dṛśyate //
MBh, 6, 55, 86.2 kṣurāntam udyamya bhujena cakraṃ rathād avaplutya visṛjya vāhān //
MBh, 6, 55, 89.1 sudarśanaṃ cāsya rarāja śaures taccakrapadmaṃ subhujorunālam /
MBh, 6, 55, 91.1 tam āttacakraṃ praṇadantam uccaiḥ kruddhaṃ mahendrāvarajaṃ samīkṣya /
MBh, 6, 55, 92.1 sa vāsudevaḥ pragṛhītacakraḥ saṃvartayiṣyann iva jīvalokam /
MBh, 6, 55, 93.1 tam āpatantaṃ pragṛhītacakraṃ samīkṣya devaṃ dvipadāṃ variṣṭham /
MBh, 6, 55, 101.2 sthitaḥ priye kauravasattamasya rathaṃ sacakraḥ punar āruroha //
MBh, 6, 62, 14.2 nāvajñeyo mahāvīryaḥ śaṅkhacakragadādharaḥ //
MBh, 6, 67, 30.1 bhagnacakrākṣanīḍāśca nipātitamahādhvajāḥ /
MBh, 6, 95, 21.2 savyaṃ cakraṃ yudhāmanyur uttamaujāśca dakṣiṇam /
MBh, 6, 102, 19.1 bhagnākṣopaskarān kāṃścid bhagnacakrāṃśca sarvaśaḥ /
MBh, 6, 102, 21.2 anukarṣair upāsaṅgaiścakrair bhagnaiśca māriṣa //
MBh, 6, 112, 129.2 viśīrṇāśca rathā bhūmau bhagnacakrayugadhvajāḥ //
MBh, 7, 6, 19.2 vāsudevaśca bhūtānāṃ cakrāṇāṃ ca sudarśanam //
MBh, 7, 6, 42.2 alātacakravad rājaṃstad adbhutam ivābhavat //
MBh, 7, 8, 36.1 ke 'rakṣan dakṣiṇaṃ cakraṃ savyaṃ ke ca mahātmanaḥ /
MBh, 7, 10, 21.2 āgneyam astraṃ durdharṣaṃ cakraṃ lebhe mahābalaḥ //
MBh, 7, 13, 16.1 cakrakūrmāṃ gadānakrāṃ śarakṣudrajhaṣākulām /
MBh, 7, 19, 55.2 sacakrāśca vicakrāśca rathair eva mahārathāḥ //
MBh, 7, 22, 60.2 rathacakradhvajaṃ vīraṃ ghaṭotkacam udāvahan //
MBh, 7, 29, 18.1 cakrāṇi viśikhāḥ prāsā vividhānyāyudhāni ca /
MBh, 7, 32, 18.2 bibheda durbhidaṃ saṃkhye cakravyūham anekadhā //
MBh, 7, 33, 12.2 cakravyūho mahārāja ācāryeṇābhikalpitaḥ /
MBh, 7, 34, 14.2 cakravyūhasya na vayaṃ vidma bhedaṃ kathaṃcana //
MBh, 7, 34, 15.2 cakravyūhaṃ mahābāho pañcamo 'nyo na vidyate //
MBh, 7, 38, 6.2 alātacakravat sarvāṃścaran bāṇaiḥ samabhyayāt //
MBh, 7, 40, 18.2 akṣair vimathitaiścakrair bhagnaiśca bahudhā rathaiḥ /
MBh, 7, 43, 16.2 akṣair vimathitaiścakrair bhagnaiśca bahudhā yugaiḥ //
MBh, 7, 44, 23.2 alātacakravat saṃkhye kṣipram astrāṇi darśayan //
MBh, 7, 47, 38.2 āsthitaścakram udyamya droṇaṃ kruddho 'bhyadhāvata //
MBh, 7, 47, 39.1 sa cakrareṇūjjvalaśobhitāṅgo babhāvatīvonnatacakrapāṇiḥ /
MBh, 7, 47, 39.1 sa cakrareṇūjjvalaśobhitāṅgo babhāvatīvonnatacakrapāṇiḥ /
MBh, 7, 48, 3.1 taccakraṃ bhṛśam udvignāḥ saṃcichidur anekadhā /
MBh, 7, 50, 20.1 mayā śrutaśca droṇena cakravyūho vinirmitaḥ /
MBh, 7, 56, 28.1 śvastāṃ cakrapramathitāṃ drakṣyase nṛpavāhinīm /
MBh, 7, 56, 32.1 gadāṃ kaumodakīṃ divyāṃ śaktiṃ cakraṃ dhanuḥ śarān /
MBh, 7, 63, 21.2 vyūhaḥ sa cakraśakaṭo bhāradvājena nirmitaḥ //
MBh, 7, 65, 28.2 cakrair vimathitair akṣair bhagnaiśca bahudhā yugaiḥ //
MBh, 7, 67, 3.2 chatrāṇi cāpaviddhāni rathāścakrair vinā kṛtāḥ //
MBh, 7, 68, 18.1 sacakrakūbararathaṃ sāśvadhvajapatākinam /
MBh, 7, 88, 9.2 cakrair vimathitaiśchinnair dhvajaiśca vinipātitaiḥ //
MBh, 7, 91, 41.2 alātacakravaccaiva vyarocata mahīṃ gataḥ //
MBh, 7, 95, 25.2 alātacakrapratimaṃ dhanur drakṣyanti kauravāḥ //
MBh, 7, 97, 21.1 tatra cakrair vimathitair bhagnaiśca paramāyudhaiḥ /
MBh, 7, 102, 60.2 kurubhir yudhyate sārdhaṃ sarvaiścakragadādharaḥ //
MBh, 7, 113, 17.2 syandanair apaviddhaiśca bhagnacakrākṣakūbaraiḥ //
MBh, 7, 114, 23.1 agnicakropamaṃ ghoraṃ maṇḍalīkṛtam āyudham /
MBh, 7, 114, 66.1 cakrāṇyaśvāṃstathā vāhān yad yat paśyati bhūtale /
MBh, 7, 119, 26.2 tena vṛṣṇipravīrāṇāṃ cakraṃ na pratihanyate //
MBh, 7, 129, 3.1 ke 'rakṣan dakṣiṇaṃ cakram ācāryasya mahātmanaḥ /
MBh, 7, 131, 27.1 vikṣiptam aṣṭacakreṇa vivṛtākṣeṇa kūjatā /
MBh, 7, 131, 28.2 aṣṭacakrasamāyuktam āsthāya vipulaṃ ratham //
MBh, 7, 131, 34.1 āyasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatomarāḥ /
MBh, 7, 131, 40.2 cakraṃ śatasahasrāram agṛhṇād vyathito bhṛśam //
MBh, 7, 131, 43.1 ghaṭotkacastatastūrṇaṃ dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 131, 103.2 aṣṭacakrāṃ mahāraudrām aśanīṃ rudranirmitām //
MBh, 7, 139, 11.2 ke 'rakṣan dakṣiṇaṃ cakraṃ ke ca droṇasya savyataḥ //
MBh, 7, 139, 18.2 hārdikyo dakṣiṇaṃ cakraṃ śalyaścaivottaraṃ tathā //
MBh, 7, 140, 41.2 punar droṇasya jugupe cakram eva mahābalaḥ //
MBh, 7, 142, 10.3 rathacakraṃ tato gṛhya mumocādhirathiṃ prati //
MBh, 7, 142, 12.1 tasmiṃstu vitathe cakre kṛte tena mahātmanā /
MBh, 7, 142, 34.2 aṣṭacakrasamāyuktam āsthāya pravaraṃ ratham //
MBh, 7, 150, 12.2 aṣṭacakrasamāyuktaṃ meghagambhīranisvanam //
MBh, 7, 150, 36.1 āyasāni ca cakrāṇi bhuśuṇḍyaḥ śaktitomarāḥ /
MBh, 7, 150, 42.2 cakraṃ divyaṃ sahasrāram agṛhṇād vyathito bhṛśam //
MBh, 7, 150, 45.1 ghaṭotkacastu saṃkruddho dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 150, 90.2 aṣṭacakrāṃ mahāghorām aśaniṃ rudranirmitām //
MBh, 7, 152, 45.1 rathacakrair yugair akṣair adhiṣṭhānair upaskaraiḥ /
MBh, 7, 153, 15.1 sa bhagnahayacakrākṣo viśīrṇadhvajakūbaraḥ /
MBh, 7, 153, 22.2 nārācair niśitair bhallaiḥ śaraiścakraiḥ paraśvadhaiḥ //
MBh, 7, 154, 28.2 cakrāṇi cānekaśatakṣurāṇi prādurbabhūvur jvalanaprabhāṇi //
MBh, 7, 154, 36.2 vajraiḥ pinākair aśaniprahāraiś cakraiḥ śataghnyunmathitāśca petuḥ //
MBh, 7, 154, 46.1 tenotsṛṣṭā cakrayuktā śataghnī samaṃ sarvāṃścaturo 'śvāñ jaghāna /
MBh, 7, 155, 17.1 gāṇḍīvam āyamya bhavāṃścakraṃ vāhaṃ sudarśanam /
MBh, 7, 155, 28.2 kṛcchraprāptaṃ rathacakre nimagne hanyāḥ pūrvaṃ tvaṃ tu saṃjñāṃ vicārya //
MBh, 7, 162, 19.1 majjatsu cakreṣu rathān sattvam āsthāya vājinaḥ /
MBh, 7, 164, 132.1 īṣābandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca /
MBh, 7, 165, 3.1 bhagnacakrai rathaiścāpi pātitaiśca mahādhvajaiḥ /
MBh, 7, 167, 13.3 yugacakrākṣabhagnaiśca drutāḥ kecid bhayāturāḥ //
MBh, 7, 170, 19.2 cakrāṇi ca kṣurāntāni maṇḍalānīva bhāsvataḥ //
MBh, 8, 5, 102.1 ke 'rakṣan dakṣiṇaṃ cakraṃ sūtaputrasya saṃyuge /
MBh, 8, 5, 102.2 vāmaṃ cakraṃ rarakṣur vā ke vā vīrasya pṛṣṭhataḥ //
MBh, 8, 12, 11.1 chinnatriveṇucakrākṣān hatayodhāśvasārathīn /
MBh, 8, 14, 34.2 cakrāṇi cāpaviddhāni mudgarāṃś ca bahūn raṇe //
MBh, 8, 15, 6.2 kulālacakravad bhrāntaṃ pāṇḍyenādhiṣṭhitaṃ balam //
MBh, 8, 17, 100.2 madhyaṃ gate dinakare cakravat pracaran prabhuḥ //
MBh, 8, 17, 101.1 bhagnacakrai rathaiḥ kecicchinnadhvajapatākibhiḥ /
MBh, 8, 17, 111.1 bhagnākṣakūbarān kāṃścicchinnacakrāṃśca māriṣa /
MBh, 8, 19, 24.1 akṣāṇām atha yoktrāṇāṃ cakrāṇāṃ raśmibhiḥ saha /
MBh, 8, 19, 26.1 śataghnīnāṃ sacakrāṇāṃ bhujānām ūrubhiḥ saha /
MBh, 8, 19, 31.1 nāsīc cakrapathaś caiva pāṇḍavasya mahātmanaḥ /
MBh, 8, 19, 32.1 ā tumbād avasīdanti rathacakrāṇi māriṣa /
MBh, 8, 19, 33.1 sīdamānāni cakrāṇi samūhus turagā bhṛśam /
MBh, 8, 24, 15.2 āyasaṃ cābhavad bhūmau cakrasthaṃ pṛthivīpate //
MBh, 8, 24, 71.1 sūryācandramasau kṛtvā cakre rathavarottame /
MBh, 8, 27, 65.1 arjune gāṇḍivaṃ kṛṣṇe cakraṃ tārkṣyakapidhvajau /
MBh, 8, 29, 27.2 tenāpi me naiva mucyeta yuddhe na cet pated viṣame me 'dya cakram //
MBh, 8, 29, 31.1 śvabhre te patatāṃ cakram iti me brāhmaṇo 'vadat /
MBh, 8, 31, 40.1 cakranemipraṇunnā ca kampate karṇa medinī /
MBh, 8, 32, 11.2 iṣūn dhanūṃṣi khaḍgāṃś ca cakrāṇi ca paraśvadhān //
MBh, 8, 37, 12.1 te hayān rathacakre ca ratheṣāś cāpi bhārata /
MBh, 8, 44, 39.2 jugopa cakraṃ tvaritaṃ rādheyasyaiva māriṣa //
MBh, 8, 54, 28.2 cakraṃ yaśo vardhayat keśavasya sadārcitaṃ yadubhiḥ paśya vīra //
MBh, 8, 56, 38.1 akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca /
MBh, 8, 57, 41.2 lebhe cakraṃ yatra kṛṣṇo mahātmā dhanur gāṇḍīvaṃ pāṇḍavaḥ savyasācī //
MBh, 8, 57, 48.2 mahātmanaḥ śaṅkhacakrāsipāṇer viṣṇor jiṣṇor vasudevātmajasya /
MBh, 8, 58, 8.1 īṣācakrākṣabhaṅgaiś ca vyaśvaiḥ sāśvaiś ca yudhyatām /
MBh, 8, 59, 31.2 alātacakravat sainyaṃ tadābhramata tāvakam //
MBh, 8, 66, 42.1 tataś cakramapatat tasya bhūmau sa vihvalaḥ samare sūtaputraḥ /
MBh, 8, 66, 59.2 tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe //
MBh, 8, 66, 60.1 grastacakras tu rādheyaḥ kopād aśrūṇy avartayat /
MBh, 8, 66, 61.1 madhye cakram avagrastaṃ dṛṣṭvā daivād idaṃ mama /
MBh, 8, 66, 64.1 yāvac cakram idaṃ bhūmer uddharāmi dhanaṃjaya /
MBh, 8, 67, 18.2 pinākanārāyaṇacakrasaṃnibhaṃ bhayaṃkaraṃ prāṇabhṛtāṃ vināśanam //
MBh, 8, 68, 23.2 viśīrṇaśastrair vinikṛttabandhurair nikṛttacakrākṣayugatriveṇubhiḥ //
MBh, 9, 2, 60.1 ke 'rakṣan dakṣiṇaṃ cakraṃ madrarājasya saṃyuge /
MBh, 9, 8, 31.2 cakracakrāvalījuṣṭā triveṇūdaṇḍakāvṛtā //
MBh, 9, 8, 31.2 cakracakrāvalījuṣṭā triveṇūdaṇḍakāvṛtā //
MBh, 9, 13, 7.1 kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho /
MBh, 9, 13, 13.1 cakrāṇāṃ patatāṃ caiva yugānāṃ ca dharātale /
MBh, 9, 15, 24.1 śaineyo dakṣiṇaṃ cakraṃ dhṛṣṭadyumnastathottaram /
MBh, 9, 17, 15.1 cakrair vimathitaiḥ kecit kecicchinnair mahādhvajaiḥ /
MBh, 9, 17, 33.1 bhagnacakrān rathān kecidavahaṃsturagā raṇe /
MBh, 9, 24, 4.2 bhagnākṣayugacakreṣāḥ kecid āsan viśāṃ pate //
MBh, 9, 43, 28.1 kecicchailāmbudaprakhyāś cakrālātagadāyudhāḥ /
MBh, 9, 44, 104.1 śataghnīcakrahastāśca tathā musalapāṇayaḥ /
MBh, 9, 50, 30.3 vajrāṇi cakrāṇi gadā gurudaṇḍāṃśca puṣkalān //
MBh, 9, 64, 6.2 yadṛcchayā nipatitaṃ cakram ādityagocaram //
MBh, 10, 6, 9.1 tathā tejomarīcibhyaḥ śaṅkhacakragadādharāḥ /
MBh, 10, 7, 27.1 śataghnīcakrahastāśca tathā musalapāṇayaḥ /
MBh, 10, 8, 53.1 nākulistu śatānīko rathacakreṇa vīryavān /
MBh, 10, 8, 54.1 atāḍayacchatānīkaṃ muktacakraṃ dvijastu saḥ /
MBh, 10, 12, 15.2 mamāpyastraṃ prayaccha tvaṃ cakraṃ ripuharaṃ raṇe //
MBh, 10, 12, 18.1 idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā /
MBh, 10, 12, 20.2 vavre cakraṃ mahābāho spardhamāno mayā saha //
MBh, 10, 12, 21.1 gṛhāṇa cakram ityukto mayā tu tadanantaram /
MBh, 10, 12, 21.2 jagrāhopetya sahasā cakraṃ savyena pāṇinā /
MBh, 10, 12, 31.1 tenāpyetanmahad divyaṃ cakram apratimaṃ mama /
MBh, 10, 12, 34.2 cakreṇa rathināṃ śreṣṭha kiṃ nu tāta yuyutsase //
MBh, 10, 12, 36.1 tataste prārthitaṃ cakraṃ devadānavapūjitam /
MBh, 10, 12, 38.2 cakram apraticakreṇa bhuvi nānyo 'bhipadyate //
MBh, 11, 6, 12.1 evaṃ saṃsāracakrasya parivṛttiṃ sma ye viduḥ /
MBh, 11, 6, 12.2 te vai saṃsāracakrasya pāśāṃśchindanti vai budhāḥ //
MBh, 11, 7, 14.2 sa tu saṃsāracakre 'smiṃścakravat parivartate //
MBh, 11, 7, 14.2 sa tu saṃsāracakre 'smiṃścakravat parivartate //
MBh, 11, 21, 11.1 ācāryaśāpo 'nugato dhruvaṃ tvāṃ yad agrasaccakram iyaṃ dharā te /
MBh, 11, 25, 39.2 tena tvāṃ duravāpātmañ śapsye cakragadādhara //
MBh, 11, 25, 44.1 saṃhartā vṛṣṇicakrasya nānyo mad vidyate śubhe /
MBh, 12, 1, 43.1 kathaṃ nu tasya saṃgrāme pṛthivī cakram agrasat /
MBh, 12, 2, 24.2 yudhyatastena te pāpa bhūmiścakraṃ grasiṣyati //
MBh, 12, 2, 25.1 tataścakre mahīgraste mūrdhānaṃ te vicetasaḥ /
MBh, 12, 9, 32.1 evaṃ saṃsāracakre 'smin vyāviddhe rathacakravat /
MBh, 12, 9, 32.1 evaṃ saṃsāracakre 'smin vyāviddhe rathacakravat /
MBh, 12, 28, 40.3 anitye priyasaṃvāse saṃsāre cakravad gatau //
MBh, 12, 28, 56.2 pravṛttacakrasya yaśo 'bhivardhate sarveṣu lokeṣu carācareṣu //
MBh, 12, 41, 12.1 paracakroparodhe ca dṛptānāṃ cāvamardane /
MBh, 12, 43, 16.2 viśvaṃ cedaṃ tvadvaśe viśvayone namo 'stu te śārṅgacakrāsipāṇe //
MBh, 12, 46, 33.2 masāragalvarkamayair vibhaṅgair vibhūṣitaṃ hemapinaddhacakram //
MBh, 12, 65, 35.1 ādau pravartite cakre tathaivādiparāyaṇe /
MBh, 12, 72, 21.1 paracakrābhiyānena yadi te syād dhanakṣayaḥ /
MBh, 12, 88, 25.1 iyam āpat samutpannā paracakrabhayaṃ mahat /
MBh, 12, 121, 16.2 musalaṃ paraśuścakraṃ prāso daṇḍarṣṭitomarāḥ //
MBh, 12, 128, 3.1 paracakrābhiyātasya durbalasya balīyasā /
MBh, 12, 129, 3.1 paracakrābhiyātasya durbalasya balīyasā /
MBh, 12, 136, 109.2 sthūlasphig vikaco rūkṣaḥ śvacakraparivāritaḥ //
MBh, 12, 203, 11.1 kālacakram anādyantaṃ bhāvābhāvasvalakṣaṇam /
MBh, 12, 203, 11.2 trailokyaṃ sarvabhūteṣu cakravat parivartate //
MBh, 12, 204, 7.2 yenaitad vartate cakram anādinidhanaṃ mahat //
MBh, 12, 204, 8.2 kṣetrajñādhiṣṭhitaṃ cakraṃ snigdhākṣaṃ vartate dhruvam //
MBh, 12, 204, 9.1 snigdhatvāt tilavat sarvaṃ cakre 'smin pīḍyate jagat /
MBh, 12, 205, 17.2 cakravat parivartante hyajñānājjantavo bhṛśam //
MBh, 12, 210, 32.2 tṛṣṇābaddhaṃ jagat sarvaṃ cakravat parivartate //
MBh, 12, 271, 23.2 nakṣatracakraṃ netrābhyāṃ pādayor bhūśca dānava //
MBh, 12, 271, 57.1 pravṛttam etad bhagavanmaharṣe mahādyuteścakram anantavīryam /
MBh, 12, 273, 4.2 vṛtrasyopari saṃhṛṣṭāścakravat paribabhramuḥ //
MBh, 12, 287, 19.2 avidvānmokṣadharmeṣu baddho bhramati cakravat //
MBh, 12, 305, 13.1 śīrṇanābhi yathā cakraṃ chidraṃ somaṃ prapaśyati /
MBh, 12, 308, 154.2 saptāṅgaścakrasaṃghāto rājyam ityucyate nṛpa //
MBh, 12, 316, 57.2 paribhramati saṃsāraṃ cakravad bahuvedanaḥ //
MBh, 12, 321, 11.1 aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manoramam /
MBh, 12, 331, 25.1 jālapādabhujau tau tu pādayoścakralakṣaṇau /
MBh, 12, 343, 2.1 yatra pūrvābhisargeṇa dharmacakraṃ pravartitam /
MBh, 12, 350, 1.2 vivasvato gacchati paryayeṇa voḍhuṃ bhavāṃstaṃ ratham ekacakram /
MBh, 13, 1, 31.1 mṛtpātrasya kriyāyāṃ hi daṇḍacakrādayo yathā /
MBh, 13, 1, 33.2 sarva ete hyasvavaśā daṇḍacakrādayo yathā /
MBh, 13, 14, 54.1 viṣṇoścakraṃ ca tad ghoraṃ vajram ākhaṇḍalasya ca /
MBh, 13, 14, 142.2 vainateyaṃ samāsthāya śaṅkhacakragadādharaḥ //
MBh, 13, 17, 109.2 sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ //
MBh, 13, 18, 49.1 svāhā vaṣaḍ brāhmaṇāḥ saurabheyā dharmaṃ cakraṃ kālacakraṃ caraṃ ca /
MBh, 13, 18, 49.1 svāhā vaṣaḍ brāhmaṇāḥ saurabheyā dharmaṃ cakraṃ kālacakraṃ caraṃ ca /
MBh, 13, 42, 17.2 cakravat parivartantaṃ gṛhītvā pāṇinā karam //
MBh, 13, 43, 4.3 cakravat parivarteta tat te jānāti duṣkṛtam //
MBh, 13, 89, 8.2 anurādhāsu kurvāṇo rājacakraṃ pravartayet //
MBh, 13, 112, 33.2 duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati //
MBh, 13, 112, 83.1 saṃsāracakram āsādya kṛmiyonau prajāyate /
MBh, 13, 122, 13.2 na hyekacakraṃ varteta ityevam ṛṣayo viduḥ //
MBh, 13, 143, 22.1 sa ekayuk cakram idaṃ trinābhi saptāśvayuktaṃ vahate vai tridhāmā /
MBh, 13, 143, 24.2 trivandhurastasya rathastricakras trivṛcchirāścaturasraśca tasya //
MBh, 13, 153, 37.2 trivikrama namaste 'stu śaṅkhacakragadādhara //
MBh, 14, 2, 11.1 priyaṃ tu me syāt sumahat kṛtaṃ cakragadādhara /
MBh, 14, 16, 22.2 tathaivāntarhitaiḥ siddhair yāntaṃ cakradharaiḥ saha //
MBh, 14, 32, 25.2 sattvaneminiruddhasya cakrasyaikaḥ pravartakaḥ //
MBh, 14, 54, 22.1 atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ /
MBh, 14, 76, 30.2 alātacakravad rājañ śarajālaiḥ samarpayat //
MBh, 14, 78, 15.2 sucakropaskaraṃ dhīmān hemabhāṇḍapariṣkṛtam //
MBh, 14, 90, 8.1 tathaiva sa mahīpālaḥ kṛṣṇaṃ cakragadādharam /
MBh, 15, 10, 8.3 cakravat karmaṇāṃ tāta paryāyo hyeṣa nityaśaḥ //
MBh, 15, 44, 34.2 kevalaṃ vṛṣṇicakraṃ tu vāsudevaparigrahāt /
MBh, 16, 1, 7.2 śuśrāva vṛṣṇicakrasya mausale kadanaṃ kṛtam //
MBh, 16, 4, 3.2 divam ācakrame cakraṃ vṛṣṇīnāṃ paśyatāṃ tadā //
MBh, 16, 4, 44.2 sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ //
MBh, 16, 8, 39.1 tat sāgarasamaprakhyaṃ vṛṣṇicakraṃ maharddhimat /
MBh, 16, 9, 19.1 puruṣaś cāprameyātmā śaṅkhacakragadādharaḥ /
MBh, 16, 9, 28.1 rathasya purato yāti yaḥ sa cakragadādharaḥ /
MBh, 17, 1, 38.1 cakraratnaṃ tu yat kṛṣṇe sthitam āsīnmahātmani /
MBh, 18, 4, 3.2 cakraprabhṛtibhir ghorair divyaiḥ puruṣavigrahaiḥ /
Manusmṛti
ManuS, 4, 84.2 sūnācakradhvajavatāṃ veśenaiva ca jīvatām //
ManuS, 4, 85.1 daśasūnāsamaṃ cakraṃ daśacakrasamo dhvajaḥ /
ManuS, 4, 85.1 daśasūnāsamaṃ cakraṃ daśacakrasamo dhvajaḥ /
ManuS, 8, 291.2 akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca //
ManuS, 12, 124.2 janmavṛddhikṣayair nityaṃ saṃsārayati cakravat //
Nyāyasūtra
NyāSū, 3, 2, 58.0 alātacakradarśanavat tadupalabdhir āśusañcārāt //
Rāmāyaṇa
Rām, Bā, 26, 5.2 viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca //
Rām, Bā, 66, 4.2 mañjūṣām aṣṭacakrāṃ tāṃ samūhus te kathaṃcana //
Rām, Ay, 10, 12.2 yāvad āvartate cakraṃ tāvatī me vasuṃdharā //
Rām, Ay, 12, 9.2 sa dhuryo vai parispandan yugacakrāntaraṃ yathā //
Rām, Ay, 35, 33.2 sumantrasya babhūvātmā cakrayor iva cāntarā //
Rām, Ay, 64, 23.1 rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam /
Rām, Ār, 21, 14.2 hemacakram asaṃbādhaṃ vaidūryamayakūbaram //
Rām, Ār, 21, 20.2 khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ //
Rām, Ār, 22, 3.2 alātacakrapratimaṃ pratigṛhya divākaram //
Rām, Ār, 22, 28.2 cakrahasto yathā yuddhe sarvān asurapuṃgavān //
Rām, Ār, 30, 10.1 viṣṇucakranipātaiś ca śataśo devasaṃyuge /
Rām, Ki, 41, 21.2 tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā //
Rām, Ki, 41, 22.2 ājahāra tataś cakraṃ śaṅkhaṃ ca puruṣottamaḥ //
Rām, Ki, 45, 12.2 alātacakrapratimā dṛṣṭā goṣpadavat tadā //
Rām, Ki, 60, 5.2 rathacakrapramāṇāni nagarāṇi pṛthak pṛthak //
Rām, Su, 1, 58.1 lāṅgūlacakreṇa mahāñ śukladaṃṣṭro 'nilātmajaḥ /
Rām, Su, 8, 14.2 vajrollikhitapīnāṃsau viṣṇucakraparikṣitau //
Rām, Yu, 22, 21.1 yaṣṭīśca tomarān prāsāṃścakrāṇi musalāni ca /
Rām, Yu, 33, 34.1 tasyaiva rathacakreṇa nīlo viṣṇur ivāhave /
Rām, Yu, 33, 44.2 cakrākṣayugadaṇḍaiśca bhagnair dharaṇisaṃśritaiḥ /
Rām, Yu, 42, 28.2 sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam //
Rām, Yu, 47, 12.1 nānāpatākādhvajaśastrajuṣṭaṃ prāsāsiśūlāyudhacakrajuṣṭam /
Rām, Yu, 47, 127.1 tasyābhisaṃkramya rathaṃ sacakraṃ sāśvadhvajacchatramahāpatākam /
Rām, Yu, 53, 34.2 raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ //
Rām, Yu, 57, 25.1 sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram /
Rām, Yu, 61, 48.2 samīkṣamāṇaḥ sahasā jagāma cakraṃ yathā viṣṇukarāgramuktam //
Rām, Yu, 61, 64.2 sahasradhāreṇa sapāvakena cakreṇa khe viṣṇur ivoddhṛtena //
Rām, Yu, 81, 25.2 alātacakrapratimāṃ dadṛśuste na rāghavam //
Rām, Yu, 81, 27.2 dadṛśū rāmacakraṃ tat kālacakram iva prajāḥ //
Rām, Yu, 83, 14.1 vyākośapadmacakrāṇi padmakesaravarcasām /
Rām, Yu, 83, 25.1 yaṣṭibhir vimalaiścakrair niśitaiśca paraśvadhaiḥ /
Rām, Yu, 85, 11.2 nipapāta śilā bhūmau gṛdhracakram ivākulam //
Rām, Yu, 88, 7.1 tataścakrāṇi niṣpetur bhāsvarāṇi mahānti ca /
Rām, Yu, 88, 9.1 tāni cicheda bāṇaughaiścakrāṇi tu sa rāghavaḥ /
Rām, Yu, 94, 9.2 cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat //
Rām, Yu, 95, 17.1 gadāśca parighāṃścaiva cakrāṇi musalāni ca /
Rām, Yu, 116, 11.1 yāvad āvartate cakraṃ yāvatī ca vasuṃdharā /
Rām, Utt, 6, 12.1 śaṅkhacakradharaṃ devaṃ praṇamya bahu mānya ca /
Rām, Utt, 6, 15.2 cakrakṛttāsyakamalānnivedaya yamāya vai //
Rām, Utt, 6, 28.1 yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ /
Rām, Utt, 6, 47.1 gṛdhracakraṃ mahaccāpi jvalanodgāribhir mukhaiḥ /
Rām, Utt, 6, 53.2 samāsasādāmaraśatrusainyaṃ cakrāsisīrapravarādidhārī //
Rām, Utt, 7, 37.2 parāṅmukho 'pyutsasarja cakraṃ mālijighāṃsayā //
Rām, Utt, 7, 38.2 kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat //
Rām, Utt, 7, 38.2 kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat //
Rām, Utt, 7, 39.1 tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam /
Rām, Utt, 7, 47.1 cakraprahārair vinikṛttaśīrṣāḥ saṃcūrṇitāṅgāśca gadāprahāraiḥ /
Rām, Utt, 7, 48.1 cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ /
Rām, Utt, 8, 5.1 yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara /
Rām, Utt, 8, 24.2 ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam //
Rām, Utt, 26, 16.1 suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu /
Rām, Utt, 27, 12.2 asicakrasahāyastvaṃ yudhyase saṃyuge ripum //
Saundarānanda
SaundĀ, 3, 11.1 atha dharmacakramṛtanābhi dhṛtimatisamādhinemimat /
SaundĀ, 5, 21.2 kareṇa cakrāṅkatalena mūrdhni pasparśa caivedamuvāca cainam //
SaundĀ, 7, 16.2 kāmātmakaścāsmi guruśca buddhaḥ sthito 'ntare cakragaterivāsmi //
SaundĀ, 10, 10.1 vyāghraḥ klamavyāyatakhelagāmī lāṅgūlacakreṇa kṛtāpasavyaḥ /
SaundĀ, 15, 44.1 ṛtucakranivartācca kṣutpipāsāklamādapi /
Śvetāśvataropaniṣad
ŚvetU, 1, 6.1 sarvājīve sarvasaṃsthe bṛhante tasmin haṃso bhrāmyate brahmacakre /
ŚvetU, 6, 1.2 devasyaiṣa mahimā tu loke yenedaṃ bhrāmyate brahmacakram //
Amarakośa
AKośa, 1, 33.1 śaṅkho lakṣmīpateḥ pāñcajanyaścakraṃ sudarśanaḥ /
AKośa, 1, 265.2 cakrāṇi puṭabhedāḥ syur bhramāś ca jalanirgamāḥ //
AKośa, 2, 496.2 adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam //
AKośa, 2, 522.2 cakraṃ rathāṅgaṃ tasyānte nemiḥ strī syātpradhiḥ pumān //
AKośa, 2, 545.1 varūthinī balaṃ sainyaṃ cakraṃ cānīkamastriyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 16.1 aśvayuktaṃ rathaṃ khaṇḍacakram āropya rogiṇam /
AHS, Śār., 3, 39.2 tābhiḥ parivṛtā nābhiś cakranābhir ivārakaiḥ //
AHS, Śār., 3, 66.2 saṃtatā bhojyadhātūnāṃ parivṛttis tu cakravat //
AHS, Utt., 39, 89.2 śaṅkhacakragadāpāṇis tvām ājñāpayate 'cyutaḥ //
AHS, Utt., 39, 173.2 cakrojjvalabhujaṃ bhītā nārasiṃham ivāsurāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 40.1 atha skhalitacakrāyās tasyāḥ kusumasaṃcaye /
BKŚS, 7, 82.1 athāham abhraṃlihaśaṅgacakraṃ dhvajaprabhāpīḍitaśakracāpam /
BKŚS, 16, 68.1 kulālacakrapātrī ca pātrī mama hiraṇmayī /
BKŚS, 17, 140.2 tantucakraṃ bhayodbhrāntalūtāmaṇḍalasaṃkulam //
BKŚS, 18, 56.2 tat puropavanaṃ vegāc cakravad bhramad abhramam //
BKŚS, 18, 252.1 taraṅgajaladālayaṃ makaranakracakragrahaṃ pinākadharakaṃdharaprabham anantam aprakṣayam /
BKŚS, 18, 500.2 śakraśastraśikhākṛttapattracakra ivābhavat //
BKŚS, 19, 33.2 dīptasaudāmanīcakrāṃ prāvṛṣeṇyām iva kṣapām //
BKŚS, 20, 19.1 tataḥ śakradhanuḥsampābalākācakralāñchanaiḥ /
BKŚS, 20, 419.2 dhvanatpaṭahaśṛṅgaṃ ca cauracakram upāgatam //
BKŚS, 20, 423.1 tatkarabhramitaprāsacakraprāntaparāgatāḥ /
BKŚS, 20, 427.1 sarvathānena saṃdṛṣṭaṃ paracakram udāyudham /
BKŚS, 20, 430.1 tatas taskaracakreṇa vyatibhinnaṃ bhavadbalam /
BKŚS, 23, 120.1 tad vidyādharacakrasya cakravartī bhaviṣyati /
Daśakumāracarita
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 2, 1, 68.1 tatkṣaṇopasaṃhṛtāliṅganavyatikaraś cāpahāravarmā cāpacakrakaṇapakarpaṇaprāsapaṭṭiśamusalatomarādipraharaṇajātam upayuñjānān balāvaliptān pratibalavīrān bahuprakārāyodhinaḥ parikṣipataḥ kṣitau vicikṣepa //
DKCar, 2, 3, 213.1 prasādhitātmā devapādavirahṛduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya śatruvadho mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 73.0 asyāśca dharāṅganāyā nātyādṛtanirākṛtāricakraṃ cakraṃ karatalagataṃ cintanīyaṃ na tatra saṃśayaḥ //
DKCar, 2, 7, 73.0 asyāśca dharāṅganāyā nātyādṛtanirākṛtāricakraṃ cakraṃ karatalagataṃ cintanīyaṃ na tatra saṃśayaḥ //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Divyāvadāna
Divyāv, 3, 99.0 tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam //
Divyāv, 4, 59.0 tailikacakramātram //
Divyāv, 4, 60.0 śakaṭacakramātram //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 11, 84.1 tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam //
Divyāv, 12, 338.1 nandopanandābhyāṃ nāgarājābhyāṃ bhagavata upanāmitaṃ nirmitaṃ sahasrapatraṃ śakaṭacakramātraṃ sarvasauvarṇaṃ ratnadaṇḍaṃ padmam //
Divyāv, 13, 302.1 tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 374.1 uparivihāyasamabhyudgamya āyuṣmataḥ svāgatasyopari cakrakaṇapaparaśubhindipālādīni praharaṇāni kṣeptumārabdhaḥ //
Divyāv, 15, 8.0 anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni //
Divyāv, 15, 9.0 atha teṣāṃ bhikṣūṇāmetadabhavat puruṣamātrāyām yāvadgartāyāṃ na śakyate vālukā gaṇayitum kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti //
Divyāv, 17, 78.1 punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 188.1 tasya sapta ratnāni prādurbhūtāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ pariṇāyakaratnaṃ strīratnaṃ gṛhapatiratnameva saptamam //
Divyāv, 17, 237.1 santi me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ gṛhapatiratnaṃ strīratnaṃ pariṇāyakaratnameva saptamam //
Divyāv, 17, 250.1 asti me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam //
Divyāv, 17, 490.1 tāni sarvābhibhuvā samyaksambuddhenādhiṣṭhitāni tathā yathā śakaṭacakramātrāṇyabhinirvṛttāni //
Divyāv, 18, 458.1 tāni ca bhagavatā dīpaṃkareṇa samyaksambuddhena tathā adhiṣṭhitāni yathā śakaṭīcakramātrāṇi vitānaṃ baddhvā vyavasthitāni //
Divyāv, 18, 461.1 tau cāpi bhagavatā tathādhiṣṭhitau yathā śakaṭīcakramātrau karṇasamīpe vitānaṃ baddhvā vyavasthitau //
Divyāv, 19, 446.1 tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Harivaṃśa
HV, 8, 45.1 tvaṣṭā tu tejasā tena viṣṇoś cakram akalpayat /
HV, 9, 31.3 ṛtucakraṃ prabhavati brahmaloke sadānagha //
HV, 15, 36.2 pradīptacakro balavān nīpāntakaraṇo 'bhavat //
HV, 15, 44.1 mama prajvalitaṃ cakraṃ niśāmyaitat sudurjayam /
HV, 15, 48.2 pravṛttacakraḥ pāpo 'sau tvaṃ cāśaucagataḥ prabho /
HV, 15, 56.1 pravṛttaṃ tasya tac cakram adharmaniratasya vai /
HV, 15, 57.1 na tv ahaṃ tasya jāne vai nivṛttaṃ cakram uttamam /
HV, 30, 6.1 yaś cakraṃ vartayaty eko mānuṣāṇām anāmayam /
HV, 30, 6.2 mānuṣye sa kathaṃ buddhiṃ cakre cakrabhṛtāṃ varaḥ //
Harṣacarita
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kumārasaṃbhava
KumSaṃ, 2, 49.2 haricakreṇa tenāsya kaṇṭhe niṣka ivārpitaḥ //
Kāmasūtra
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 2, 1, 19.2 sāmānye api bhrāntisaṃskāre kulālacakrasya bhramarakasya vā bhrāntāv eva vartamānasya prārambhe mandavegatā tataśca krameṇa pūraṇam vegasyetyupapadyate /
KāSū, 2, 2, 31.2 raticakre pravṛtte tu naiva śāstraṃ na ca kramaḥ //
KāSū, 2, 4, 6.1 pravṛttaraticakrāṇāṃ na sthānam asthānaṃ vā vidyata iti suvarṇanābhaḥ //
KāSū, 2, 8, 16.1 yuktayantrā cakravad bhramed iti bhramaraka ābhyāsikaḥ //
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
Kāvyālaṃkāra
KāvyAl, 5, 68.1 elātakkolanāgasphuṭabakulalatācandanasyandanāḍhyasṛkkākarpūracakrāgurumanaḥśilādhyāmakāvyāptatīraḥ /
Kūrmapurāṇa
KūPur, 1, 1, 39.1 caturbhujā śaṅkhacakrapadmahastā śubhānvitā /
KūPur, 1, 6, 14.1 namo 'stu te caturvaktre śārṅgacakrāsidhāriṇe /
KūPur, 1, 10, 10.1 sahasraśīrṣanayanaḥ śaṅkhacakragadādharaḥ /
KūPur, 1, 11, 71.1 śaṅkhacakradharaṃ kāmyaṃ trinetraṃ kṛttivāsasam /
KūPur, 1, 11, 168.1 nṛsiṃhī daityamathanī śaṅkhacakragadādharā /
KūPur, 1, 11, 187.1 lakṣmyādiśaktijananī śakticakrapravartikā /
KūPur, 1, 13, 18.1 tapasā bhagavān prītaḥ śaṅkhacakragadādharaḥ /
KūPur, 1, 14, 39.1 daṃṣṭrākarālaṃ duṣprekṣyaṃ śaṅkhacakragadādharam /
KūPur, 1, 15, 33.2 śaṅkhacakragadāpāṇiṃ taṃ prāha garuḍadhvajaḥ //
KūPur, 1, 15, 36.1 vimuñcan bhairavaṃ nādaṃ śaṅkhacakragadādharaḥ /
KūPur, 1, 16, 17.1 prasanno bhagavān viṣṇuḥ śaṅkhacakragadādharaḥ /
KūPur, 1, 21, 61.1 tataḥ prādurabhūccakraṃ sūryāyutasamaprabham /
KūPur, 1, 24, 4.2 śaṅkhacakragadāpāṇiḥ śrīvatsakṛtalakṣaṇaḥ //
KūPur, 1, 24, 14.1 te te dṛṣṭvā jagadyoniṃ śaṅkhacakragadādharam /
KūPur, 1, 24, 56.2 stuvantamīśaṃ bahubhirvacobhiḥ śaṅkhāsicakrārpitahastamādyam //
KūPur, 1, 25, 32.2 anvagacchan mahoyogaṃ śaṅkhacakragadādharam //
KūPur, 1, 25, 67.3 madhye caikārṇave tasmin śaṅkhacakragadādharaḥ //
KūPur, 1, 26, 4.2 cakre nārāyaṇo gantuṃ svasthānaṃ buddhimuttamām //
KūPur, 1, 39, 28.2 yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam //
KūPur, 1, 39, 32.1 dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale /
KūPur, 1, 39, 36.2 jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ //
KūPur, 1, 39, 39.1 kulālacakraparyanto bhramanneṣa yatheśvaraḥ /
KūPur, 1, 41, 27.1 alātacakravad yānti vātacakreritā dvijāḥ /
KūPur, 1, 41, 27.1 alātacakravad yānti vātacakreritā dvijāḥ /
KūPur, 1, 41, 28.1 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
KūPur, 1, 47, 46.1 sarve caturbhujākārāḥ śaṅkhacakragadādharāḥ /
KūPur, 2, 1, 30.1 śaṅkhacakragadāpāṇiṃ śārṅgahastaṃ śriyāvṛtam /
KūPur, 2, 5, 27.1 tvayaivedaṃ bhrāmyate brahmacakraṃ māyāvī tvaṃ jagatāmekanāthaḥ /
KūPur, 2, 17, 5.1 cakropajīvirajakataskaradhvajināṃ tathā /
KūPur, 2, 31, 15.2 yenedaṃ bhrāmyate cakraṃ yadākāśāntaraṃ śivam /
KūPur, 2, 31, 82.1 śaṅkhacakragadāpāṇiḥ pītavāsā mahābhujaḥ /
KūPur, 2, 41, 7.1 uktvā manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha /
KūPur, 2, 41, 7.2 kṣiptametanmayā cakramanuvrajata māciram /
KūPur, 2, 41, 8.1 tato mumoca taccakraṃ te ca tat samanuvrajan /
KūPur, 2, 42, 5.2 yatra devādidevena cakrārthaṃ pūjito bhavaḥ //
Laṅkāvatārasūtra
LAS, 1, 40.2 alātacakradhūmo vā yadahaṃ dṛṣṭavāniha //
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 132.53 te saṃsāragaticakre punarmahāmate caṅkramyante /
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
LAS, 2, 143.20 mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayair mahāmate ghaṭa utpadyate /
LAS, 2, 153.21 tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau /
LAS, 2, 153.21 tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau /
Liṅgapurāṇa
LiPur, 1, 20, 3.1 madhye caikārṇave tasmin śaṅkhacakragadādharaḥ /
LiPur, 1, 36, 1.3 śrībhūmisahitaḥ śrīmāñśaṅkhacakragadādharaḥ //
LiPur, 1, 36, 46.2 cakramudyamya bhagavāndidhakṣurmunisattamam //
LiPur, 1, 36, 47.1 abhavatkuṇṭhitāgraṃ hi viṣṇoścakraṃ sudarśanam /
LiPur, 1, 36, 48.1 dṛṣṭvā tatkuṇṭhitāgraṃ hi cakraṃ cakriṇamāha saḥ /
LiPur, 1, 36, 49.2 sudarśanamiti khyātaṃ cakraṃ viṣṇo prayatnataḥ //
LiPur, 1, 36, 50.1 bhavasyaitacchubhaṃ cakraṃ na jighāṃsati māmiha /
LiPur, 1, 37, 28.1 śaṅkhacakragadāpadmaṃ dhārayantaṃ caturbhujam /
LiPur, 1, 40, 56.1 pravṛttacakro balavān mlecchānāmantakṛtsa tu /
LiPur, 1, 46, 9.2 aniruddhaṃ muniśreṣṭhāḥ śaṅkhacakragadādharam //
LiPur, 1, 54, 5.2 jyotiṣāṃ cakramādāya satataṃ parigacchati //
LiPur, 1, 54, 17.1 kulālacakraparyanto yathā śīghraṃ pravartate /
LiPur, 1, 54, 20.1 kulālacakramadhyaṃ tu yathā mandaṃ prasarpati /
LiPur, 1, 54, 26.1 tato mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā /
LiPur, 1, 54, 28.1 kulālacakranābhistu yathā tatraiva vartate /
LiPur, 1, 55, 3.1 trinābhinā tu cakreṇa pañcāreṇa samanvitaḥ /
LiPur, 1, 55, 5.1 asaṅgaistu hayairyukto yataścakraṃ tataḥ sthitaiḥ /
LiPur, 1, 55, 6.1 cakrapakṣe nibaddhāstu dhruve cākṣaḥ samarpitaḥ /
LiPur, 1, 55, 6.2 sahāśvacakro bhramate sahākṣo bhramate dhruvaḥ //
LiPur, 1, 55, 7.1 akṣaḥ sahaikacakreṇa bhramate 'sau dhruveritaḥ /
LiPur, 1, 55, 81.1 ityeṣa ekacakreṇa sūryastūrṇaṃ rathena tu /
LiPur, 1, 55, 82.1 ahorātraṃ rathenāsāvekacakreṇa tu bhraman /
LiPur, 1, 56, 1.3 tricakrobhayato'śvaś ca vijñeyastasya vai rathaḥ //
LiPur, 1, 56, 2.1 śatāraiś ca tribhiścakrairyuktaḥ śuklairhayottamaiḥ /
LiPur, 1, 57, 7.1 alātacakravadyānti vātacakreritāni tu /
LiPur, 1, 57, 7.1 alātacakravadyānti vātacakreritāni tu /
LiPur, 1, 57, 8.2 unmukhābhimukhāḥ sarve cakrabhūtāḥ śritā divi //
LiPur, 1, 61, 56.1 bhānorgativiśeṣeṇa cakravatparivartate /
LiPur, 1, 62, 33.1 prasīda devadeveśa śaṅkhacakragadādhara /
LiPur, 1, 65, 15.2 viṣṇoścakraṃ tu yadghoraṃ maṇḍalādbhāskarasya tu //
LiPur, 1, 65, 17.1 labdhavān bhagavāṃścakraṃ kṛṣṇaḥ kālāgnisannibham /
LiPur, 1, 65, 134.2 sāraṅgo bhūtacakrāṅkaḥ ketumālī suvedhakaḥ //
LiPur, 1, 69, 52.1 śaṅkhacakragadāpadmaṃ dhārayantaṃ janārdanam /
LiPur, 1, 69, 73.1 so 'tha nārāyaṇaḥ kṛṣṇaḥ śaṅkhacakragadādharaḥ /
LiPur, 1, 69, 81.2 brāhmaṇasyordhvacakrasya varadānānmahātmanaḥ //
LiPur, 1, 72, 7.2 vegaḥ saṃvatsarastasya ayane cakrasaṃgamau //
LiPur, 1, 72, 70.1 durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham /
LiPur, 1, 84, 59.2 viṣṇoś ca śaṅkhaṃ cakraṃ ca gadāmabjaṃ prayatnataḥ //
LiPur, 1, 88, 49.2 mṛtpiṇḍastu yathā cakre cakrāvartena pīḍitaḥ //
LiPur, 1, 88, 69.1 kulālacakravadbhrāntastatraiva parivartate /
LiPur, 1, 96, 18.2 jantucakraṃ bhagavatā rakṣitaṃ matsyarūpiṇā //
LiPur, 1, 96, 46.1 kulālacakravacchaktyā prerito'si pinākinā /
LiPur, 1, 96, 51.2 cakraṃ vikramato yasya cakrapāṇe tava priyam //
LiPur, 1, 96, 119.2 aricakrapraśamanaṃ sarvādhipravināśanam //
LiPur, 1, 97, 37.2 sudarśanākhyaṃ yaccakraṃ tena hantuṃ samudyataḥ //
LiPur, 1, 98, 13.2 sūryamaṇḍalasambhūtaṃ tvadīyaṃ cakram udyatam //
LiPur, 1, 98, 80.1 lalāṭākṣo viśvadehaḥ sāraḥ saṃsāracakrabhṛt /
LiPur, 1, 98, 165.1 śūlaṭaṅkagadācakrakuntapāśadharaṃ haram /
LiPur, 1, 98, 170.2 sudarśanākhyaṃ cakraṃ ca dadāmi tava śobhanam //
LiPur, 1, 98, 176.2 evamuktvā dadau cakraṃ sūryāyutasamaprabham //
LiPur, 1, 98, 178.1 dattvainaṃ nayanaṃ cakraṃ viṣṇave nīlalohitaḥ /
LiPur, 1, 98, 196.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sahasranāmabhiḥ pūjanād viṣṇucakralābho nāmāṣṭanavatitamo 'dhyāyaḥ //
LiPur, 1, 100, 23.2 atha viṣṇurmahātejāś cakram udyamya mūrchitaḥ //
LiPur, 1, 100, 26.1 śaṅkhacakragadāhastā asaṃkhyātāś ca jajñire /
LiPur, 1, 100, 28.2 punarutthāya taṃ hantuṃ cakramudyamya sa prabhuḥ //
LiPur, 1, 100, 29.2 tasya cakraṃ ca yadraudraṃ kālādityasamaprabham //
LiPur, 1, 102, 36.2 śiraḥ prakampayan viṣṇuś cakram udyamya saṃsthitaḥ //
LiPur, 1, 102, 37.2 cakraṃ kṣeptuṃ na śaśāka bāhūṃścālayituṃ na ca //
LiPur, 2, 5, 2.2 nityaṃ tasya hareścakraṃ śatrurogabhayādikam //
LiPur, 2, 5, 20.1 śubhalakṣaṇasampannaṃ cakrāṅkitatanūruham /
LiPur, 2, 5, 23.2 śaṅkhacakragadāpadmadhārayantaṃ caturbhujam //
LiPur, 2, 5, 31.1 śārṅgacakragadāpāṇiḥ khaḍgahasto janārdanaḥ /
LiPur, 2, 5, 43.2 evamastu yathecchaṃ vai cakrametatsudarśanam /
LiPur, 2, 5, 137.1 nṛpaṃ prati tataścakraṃ viṣṇoḥ prādurabhūt kṣaṇāt /
LiPur, 2, 5, 137.2 cakravitrāsitaṃ ghoraṃ tāvubhau tamo 'bhyagāt //
LiPur, 2, 5, 138.2 pṛṣṭhataścakramālokya tamorāśiṃ durāsadam //
LiPur, 2, 5, 142.2 nivārya cakraṃ dhvāntaṃ ca bhaktānugrahakāmyayā //
LiPur, 2, 5, 150.1 nivāritaṃ hareścakraṃ yathāpūrvamatiṣṭhata /
LiPur, 2, 6, 24.2 cakraṃ viṣṇoratīvograṃ teṣāṃ hanti sadāśubham //
LiPur, 2, 25, 90.1 ājyena srugvadanena cakrābhidhāraṇaṃ śaktibījādīśānamūrtaye svāhā /
LiPur, 2, 27, 53.1 bhadrāmāgneyacakre tu yāmye tu kanakāṇḍajām /
LiPur, 2, 28, 52.2 śūlasya vāmadeśena cakraṃ padmaṃ tu dakṣiṇe //
LiPur, 2, 43, 1.3 sarvasaṃpatkaraṃ guhyaṃ paracakravināśanam //
Matsyapurāṇa
MPur, 11, 29.1 pṛthakcakāra tattejaścakraṃ viṣṇor akalpayat /
MPur, 22, 14.2 nemistu haricakrasya śīrṇā yatrābhavatpurā //
MPur, 45, 15.2 icche cakraprahāreṇa tvatto'haṃ maraṇaṃ prabho /
MPur, 45, 16.1 tataḥ sa jāmbavantaṃ taṃ hatvā cakreṇa vai prabhuḥ /
MPur, 47, 252.1 pravṛttacakro balavānsaṃhāraṃ tu kariṣyati /
MPur, 54, 13.2 śrīśaṅkhacakrāsigadādharāya namo viśākhāsu bhujāśca pūjyāḥ //
MPur, 58, 22.1 ṣoḍaśāraṃ tataścakraṃ padmagarbhaṃ caturmukham /
MPur, 64, 13.1 śaṅkhacakre sakaṭake svastikāṅkuśacāmarān /
MPur, 70, 39.2 gadine pītavastrāya śaṅkhacakradharāya ca //
MPur, 99, 9.2 svanāmnā śaṅkhacakrāsigadājalajapāṇaye /
MPur, 101, 2.2 haimaṃ cakraṃ triśūlaṃ ca dadyādviprāya vāsasī //
MPur, 101, 40.2 samānte dīpikāṃ dadyāccakraśūle ca kāñcane //
MPur, 101, 58.1 ekādaśyāṃ ca naktāśī yaścakraṃ vinivedayet /
MPur, 122, 104.1 parimaṇḍalastu dvīpasya cakravatpariveṣṭitaḥ /
MPur, 124, 27.1 jyotiṣāṃ cakramādāya satataṃ parigacchati /
MPur, 124, 32.2 sa śīghrameva paryeti bhānurālātacakravat //
MPur, 124, 69.2 kulālacakraparyanto yathā candro ravistathā //
MPur, 124, 70.1 dakṣiṇe cakravatsūryastathā śīghraṃ nivartate /
MPur, 124, 72.2 kulālacakramadhyastho yathā mandaṃ prasarpati //
MPur, 124, 75.1 tato mandataraṃ tābhyāṃ cakraṃ tu bhramate punaḥ /
MPur, 125, 6.2 bhramantamanusarpanti nakṣatrāṇi ca cakravat //
MPur, 125, 38.1 sthitena tvekacakreṇa pañcāreṇa triṇābhinā /
MPur, 125, 38.2 hiraṇmayenāṇunā vai aṣṭacakraikaneminā /
MPur, 125, 38.3 cakreṇa bhāsvatā sūryaḥ syandanena prasarpiṇā //
MPur, 125, 41.1 chandobhirvājirūpaistairyathācakraṃ samāsthitaiḥ /
MPur, 125, 43.1 aharnābhistu sūryasya ekacakrasya vai smṛtaḥ /
MPur, 125, 48.1 cakramakṣe nibaddhaṃ tu dhruve cākṣaḥ samarpitaḥ /
MPur, 125, 48.2 sahacakro bhramatyakṣaḥ sahākṣo bhramati dhruvaḥ //
MPur, 125, 49.1 akṣaḥ sahaiva cakreṇa bhramate'sau dhruveritaḥ /
MPur, 125, 51.2 bhramato bhramato raśmī tau cakrayugayostu vai //
MPur, 125, 52.2 kulālacakrabhramavanmaṇḍalaṃ sarvatodiśam //
MPur, 126, 40.1 ityeṣa ekacakreṇa sūryastūrṇaṃ prasarpati /
MPur, 126, 42.1 ahorātraṃ rathenāsāvekacakreṇa vai bhraman /
MPur, 126, 43.1 chandorūpaiśca tairaśvairyutaścakraṃ tataḥ sthitiḥ /
MPur, 126, 48.2 tricakrobhayato 'śvaśca vijñeyaḥ śaśino rathaḥ //
MPur, 126, 49.2 sahāraistaistribhiścakrairyuktaḥ śuklairhayottamaiḥ //
MPur, 127, 17.1 tailapīḍaṃ yathā cakraṃ bhramate bhrāmayanti vai /
MPur, 127, 18.1 alātacakravadyānti vātacakreritāni tu /
MPur, 127, 18.1 alātacakravadyānti vātacakreritāni tu /
MPur, 127, 26.1 tanmukhābhimukhāḥ sarve cakrabhūtā divi sthitāḥ /
MPur, 127, 28.2 jyotiṣāṃ cakramādāya ākarṣaṃstamadhomukhaḥ /
MPur, 129, 35.1 aṭṭālakair yantraśataghnibhiśca sacakraśūlopalakampanaiśca /
MPur, 133, 18.1 cakruścandraṃ ca sūryaṃ ca cakre kāñcanarājate /
MPur, 133, 49.2 muktvā cakrāyudhaṃ devaṃ so'pyasyeṣuṃ samāśritaḥ //
MPur, 133, 61.2 rathacakre tu rakṣete rudrasya priyakāṅkṣiṇau //
MPur, 140, 12.2 anye vidāritāścakraiḥ patanti hyudadherjale //
MPur, 142, 63.1 cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā /
MPur, 142, 72.1 pādayoścakramatsyau tu śaṅkhapadme ca hastayoḥ /
MPur, 144, 58.2 pravṛttacakro balavāñchūdrāṇāmantakṛdbabhau //
MPur, 144, 74.2 saṃśrayanti ca deśāṃstāṃścakravatparivartanāḥ //
MPur, 148, 37.2 saṃyojyatāṃ me rathamaṣṭacakraṃ balaṃ ca me durjayadaityacakram /
MPur, 148, 37.2 saṃyojyatāṃ me rathamaṣṭacakraṃ balaṃ ca me durjayadaityacakram /
MPur, 148, 39.2 turagāṇāṃ sahasreṇa cakrāṣṭakavibhūṣitam //
MPur, 149, 8.2 cakraiśca śaṅkubhiścaiva tomarairaṅkuśaiḥ sitaiḥ //
MPur, 149, 15.1 bhagneṣādaṇḍacakrākṣā rathāśca śakalīkṛtāḥ /
MPur, 150, 73.1 cakrāṇi kuṇapānprāsānbhuśuṇḍīḥ paṭṭiśānapi /
MPur, 150, 194.1 jagrāha cakramaṣṭāraṃ tailadhautaṃ raṇāntakam /
MPur, 150, 194.2 tena cakreṇa so'śvibhyāṃ cicheda rathakūbaram //
MPur, 150, 202.2 ratho dhvajo dhanuścakraṃ kavacaṃ cāpi kāñcanam //
MPur, 150, 220.1 ayaṃ sa daityacakrāṇāṃ kṛtāntaḥ keśavo'rihā /
MPur, 150, 241.1 smitapūrvamuvācedaṃ vākyaṃ cakrāyudhaḥ prabhuḥ /
MPur, 151, 8.1 cakreṇa mahiṣaḥ kruddho jambhaḥ śaktyā mahāraṇe /
MPur, 151, 31.1 nārāyaṇāstraṃ grasano gṛhītvā cakraṃ nimiḥ svāstravaraṃ mumoca /
MPur, 151, 34.1 jagrāha cakraṃ tapanāyutābham ugrāramātmānamiva dvitīyam /
MPur, 151, 35.1 cakraṃ tadākāśagataṃ vilokya sarvātmanā daityavarāḥ svavīryaiḥ /
MPur, 151, 36.1 tamapratarkyaṃ janayannajayyaṃ cakraṃ papāta grasanasya kaṇṭhe /
MPur, 152, 2.2 tīkṣṇānanaiśca nārācaiścakraiḥ śaktibhireva ca //
MPur, 152, 9.2 daityastvabhimukhaṃ dṛṣṭvā śaṅkhacakragadādharam //
MPur, 153, 197.1 labdhasaṃjñaḥ kṣaṇādviṣṇuścakraṃ jagrāha durdharam /
MPur, 153, 198.2 papāta cakraṃ daityasya hṛdaye bhāskaradyuti //
MPur, 154, 25.2 alaṃ nīlotpalābhena cakreṇa madhusūdana //
MPur, 163, 8.1 tataścakrāṇi divyāni daityāḥ krodhasamanvitāḥ /
MPur, 163, 9.1 tairāsīdgaganaṃ cakraiḥ saṃpatadbhiritastataḥ /
MPur, 163, 10.1 tāni sarvāṇi cakrāṇi mṛgendreṇa mahātmanā /
MPur, 163, 11.1 tāni cakrāṇi vadane viśamānāni bhānti vai /
MPur, 163, 107.1 aṣṭacakreṇa yānena bhūtayutena bhāsvatā /
MPur, 172, 25.1 śakticitrabalodagraṃ śaṅkhacakragadādharam /
MPur, 173, 2.2 catuścakraṃ suvipulaṃ sukalpitamahāyugam //
MPur, 173, 30.2 cakraiśca daityapravarāścakrur ānanditaṃ balam //
MPur, 174, 4.2 sucārucakracaraṇo hemavajrapariṣkṛtaḥ //
MPur, 174, 22.1 udayāstagacakreṇa meruparvatagāminā /
MPur, 174, 22.2 tridivadvāracakreṇa tapatā lokamavyayam //
MPur, 174, 37.1 arighnamamarādīnāṃ cakraṃ gṛhya gadādharaḥ /
Meghadūta
Megh, Uttarameghaḥ, 50.2 kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa //
Nāṭyaśāstra
NāṭŚ, 2, 61.1 kampane paracakrāttu bhayaṃ bhavati dāruṇam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
Suśrutasaṃhitā
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Śār., 4, 15.2 snehābhyakte yathā hyakṣe cakraṃ sādhu pravartate /
Su, Śār., 7, 5.2 sirābhir āvṛtā nābhiścakranābhir ivārakaiḥ //
Su, Cik., 3, 27.1 matimāṃścakrayogena hy āñchedūrvasthi nirgatam /
Su, Cik., 13, 26.2 śaṅkhacakragadāpāṇistvāmājñāpayate 'cyutaḥ //
Su, Utt., 62, 7.1 vāyunonmathanaṃ cāpi bhramaścakragatasya vā /
Sāṃkhyakārikā
SāṃKār, 1, 67.2 tiṣṭhati saṃskāravaśāccakrabhramavaddhṛtaśarīraḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 9.2, 1.20 iha kulālaḥ śakto mṛddaṇḍacakracīvararajjunīrādikaraṇopakaraṇaṃ vā śakyam eva ghaṭam mṛtpiṇḍād utpādayati /
SKBh zu SāṃKār, 67.2, 1.3 cakrabhramavaccakrabhrameṇa tulyam /
SKBh zu SāṃKār, 67.2, 1.3 cakrabhramavaccakrabhrameṇa tulyam /
SKBh zu SāṃKār, 67.2, 1.4 yathā kulālaścakraṃ bhramayitvā ghaṭaṃ karoti mṛtpiṇḍaṃ cakram āropya /
SKBh zu SāṃKār, 67.2, 1.4 yathā kulālaścakraṃ bhramayitvā ghaṭaṃ karoti mṛtpiṇḍaṃ cakram āropya /
SKBh zu SāṃKār, 67.2, 1.5 punaḥ kṛtvā ghaṭaṃ paryāmuñcati cakraṃ bhramatyeva saṃskāravaśāt /
Sūryasiddhānta
SūrSiddh, 1, 54.2 vilomagatayaḥ pātās tadvac cakrād viśodhitāḥ //
SūrSiddh, 1, 68.1 bhacakraliptāśītyaṃśaṃ paramaṃ dakṣiṇottaram /
SūrSiddh, 2, 46.2 bhacakrakalikābhis tu liptāḥ karyā grahe 'rkavat //
SūrSiddh, 2, 54.1 bhavanti vakriṇas tais tu svaiḥ svaiś cakrād viśodhitaiḥ /
SūrSiddh, 2, 59.2 cakrāsavo labdhayutā svāhorātrāsavaḥ smṛtāḥ //
Tantrākhyāyikā
TAkhy, 1, 400.1 evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ //
Varāhapurāṇa
VarPur, 27, 21.1 tacchrutvā cakramādāya garuḍastho janārdanaḥ /
VarPur, 27, 26.1 itare 'pyandhakāḥ sarve cakreṇa parameṣṭhinā /
Viṣṇupurāṇa
ViPur, 1, 4, 31.1 jayeśvarāṇāṃ parameśa keśava prabho gadāśaṅkhadharāsicakradhṛk /
ViPur, 1, 8, 30.1 vibhāvarī śrīr divaso devaś cakragadādharaḥ /
ViPur, 1, 9, 65.2 evaṃ saṃstūyamānas tu bhagavāñchaṅkhacakradhṛk /
ViPur, 1, 9, 66.1 taṃ dṛṣṭvā te tadā devāḥ śaṅkhacakragadādharam /
ViPur, 1, 9, 87.1 rūpeṇānyena devānāṃ madhye cakragadādharaḥ /
ViPur, 1, 9, 110.1 tato devā mudā yuktāḥ śaṅkhacakragadādharam /
ViPur, 1, 12, 45.1 śaṅkhacakragadāśārṅgavarāsidharam acyutam /
ViPur, 1, 13, 45.1 haste tu dakṣiṇe cakraṃ dṛṣṭvā tasya pitāmahaḥ /
ViPur, 1, 13, 46.1 viṣṇucihnaṃ kare cakraṃ sarveṣāṃ cakravartinām /
ViPur, 1, 15, 153.2 yasmin prayuktaṃ cakreṇa kṛṣṇasya vitathīkṛtam //
ViPur, 1, 19, 19.1 tato bhagavatā tasya rakṣārthaṃ cakram uttamam /
ViPur, 1, 22, 69.2 cakrasvarūpaṃ ca mano dhatte viṣṇukare sthitam //
ViPur, 2, 8, 3.2 yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam //
ViPur, 2, 8, 6.3 dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale //
ViPur, 2, 8, 10.2 maitreya bhagavān bhānurjyotiṣāṃ cakrasaṃyutaḥ //
ViPur, 2, 8, 27.1 kulālacakraparyanto bhramanneṣa divākaraḥ /
ViPur, 2, 8, 32.1 kulālacakraparyanto yathā śīghraṃ pravartate /
ViPur, 2, 8, 35.1 kulālacakramadhyastho yathā mandaṃ prasarpati /
ViPur, 2, 8, 39.1 adho mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā /
ViPur, 2, 8, 40.1 kulālacakranābhistu yathā tatraiva vartate /
ViPur, 2, 9, 2.2 bhramantam anu taṃ yānti nakṣatrāṇi ca cakravat //
ViPur, 2, 12, 1.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
ViPur, 2, 12, 27.1 tailapīḍā yathā cakraṃ bhramanto bhrāmayanti vai /
ViPur, 2, 12, 28.1 alātacakravadyānti vātacakreritāni tu /
ViPur, 2, 12, 28.1 alātacakravadyānti vātacakreritāni tu /
ViPur, 3, 2, 11.1 tvaṣṭaiva tejasā tena viṣṇoścakramakalpayat /
ViPur, 3, 17, 35.3 śaṅkhacakragadāpāṇiṃ garuḍasthaṃ surā harim //
ViPur, 4, 3, 49.1 sagaro 'pi svam adhiṣṭhānam āgamya askhalitacakraḥ saptadvīpavatīm imām urvīṃ praśaśāsa //
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 4, 12, 16.1 taccāricakram apāstaputrakalatrabandhubalakośaṃ svam adhiṣṭhānaṃ parityajya diśaḥ pratividrutam //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 13, 97.1 kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanuṣaḥ śiraś cicheda //
ViPur, 4, 13, 151.1 balasatyāvalokanāt kṛṣṇo 'py ātmānaṃ gocakrāntarāvasthitam iva mene //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 15, 14.1 tatas tam evākrośeṣūccārayaṃstam eva hṛdayena dhārayann ātmavadhāya yāvad bhagavaddhastacakrāṃśumālojjvalam akṣayatejaḥsvarūpaṃ brahmabhūtam apagatadveṣādidoṣaṃ bhagavantam adrākṣīt //
ViPur, 4, 15, 15.1 tāvac ca bhagavaccakreṇāśu vyāpāditas tatsmaraṇadagdhākhilāghasaṃcayo bhagavatāntam upanītas tasminn eva layam upayayau //
ViPur, 4, 24, 144.1 pṛthuḥ samastān pracacāra lokān avyāhato yo 'rividāricakraḥ /
ViPur, 4, 24, 145.1 yaḥ kārtavīryo bubhuje samastān dvīpān samākramya hatāricakraḥ /
ViPur, 5, 3, 10.2 jñāto 'si devadeveśa śaṅkhacakragadādharam /
ViPur, 5, 5, 20.1 śārṅgacakragadāpāṇeḥ śaṅkhanādahatāḥ kṣayam /
ViPur, 5, 9, 19.1 raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim /
ViPur, 5, 10, 33.2 sukhinastvakhile loke yathā vai cakracāriṇaḥ //
ViPur, 5, 11, 8.2 nādāpūritadikcakrairdhārāsāram apātyata //
ViPur, 5, 17, 29.1 yenāgnividyudraviraśmimālākarālam atyugramapāsya cakram /
ViPur, 5, 17, 29.2 cakraṃ ghnatā daityapaterhṛtāni daityāṅganānāṃ nayanāñjanāni //
ViPur, 5, 18, 31.1 eṣa kṛṣṇarathasyoccaiścakrareṇurnirīkṣyatām /
ViPur, 5, 18, 39.2 caturbāhumudārāṅgaṃ cakrādyāyudhabhūṣaṇam //
ViPur, 5, 21, 1.4 mohāya yaducakrasya vitatāna sa vaiṣṇavīm //
ViPur, 5, 23, 2.2 sutamicchaṃstapastepe yaducakrabhayāvaham //
ViPur, 5, 23, 37.1 mayā saṃsāracakre 'smin bhramatā bhagavansadā /
ViPur, 5, 28, 28.2 dvārakāmājagāmātha yaducakraṃ sa keśavaḥ //
ViPur, 5, 29, 17.1 tāṃścicheda hariḥ pāśānkṣiptvā cakraṃ sudarśanam /
ViPur, 5, 29, 18.2 cakradhārāgninirdagdhāṃścakāra śalabhāniva //
ViPur, 5, 29, 21.2 kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā //
ViPur, 5, 29, 21.2 kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā //
ViPur, 5, 30, 59.1 śibikāṃ ca dhaneśasya cakreṇa tilaśo vibhuḥ /
ViPur, 5, 30, 60.2 cakravicchinnaśūlāgrā rudrā bhuvi nipātitāḥ //
ViPur, 5, 30, 65.2 jagrāha vāsavo vajraṃ kṛṣṇaścakraṃ sudarśanam //
ViPur, 5, 30, 66.2 vajracakradharau dṛṣṭvā devarājajanārdanau //
ViPur, 5, 30, 67.2 na mumoca tathā cakraṃ śakraṃ tiṣṭheti cābravīt //
ViPur, 5, 33, 35.2 jagrāha daityacakrārirhariścakraṃ sudarśanam //
ViPur, 5, 33, 35.2 jagrāha daityacakrārirhariścakraṃ sudarśanam //
ViPur, 5, 33, 36.1 muñcato bāṇanāśāya taccakraṃ madhuvidviṣaḥ /
ViPur, 5, 33, 46.3 tvadvākyagauravādetanmayā cakraṃ nivartitam //
ViPur, 5, 34, 6.2 tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma cātmanaḥ //
ViPur, 5, 34, 8.2 nijacihnamahaṃ cakraṃ samutsrakṣye tvayīti vai //
ViPur, 5, 34, 10.2 samutsrakṣyāmi te cakraṃ nijacihnamasaṃśayam //
ViPur, 5, 34, 16.2 cakrahastaṃ gadākhaḍgabāhuṃ pāṇigatāmbujam //
ViPur, 5, 34, 20.2 gadācakranipātaiśca sūdayāmāsa tadbalam //
ViPur, 5, 34, 23.1 cakrametatsamutsṛṣṭaṃ gadeyaṃ te visarjitā /
ViPur, 5, 34, 24.2 ityuccārya vimuktena cakreṇāsau vidāritaḥ /
ViPur, 5, 34, 36.2 cakramutsṛṣṭamakṣeṣu krīḍāsaktena līlayā //
ViPur, 5, 34, 37.2 kṛtyāmanujagāmāśu viṣṇucakraṃ sudarśanam //
ViPur, 5, 34, 38.1 cakrapratāpavidhvastā kṛtyā māheśvarī tadā /
ViPur, 5, 34, 39.2 viṣṇucakrapratihataprabhāvā munisattama //
ViPur, 5, 34, 40.2 samastaśastrāstrayutaṃ cakrasyābhimukhaṃ yayau //
ViPur, 5, 34, 43.2 dadāha taddhareścakraṃ sakalāmeva tāṃ purīm //
ViPur, 5, 34, 44.2 taccakraṃ prasphuraddīpti viṣṇorabhyāyayau karam //
ViPur, 5, 37, 47.1 cakraṃ tathā gadā śārṅgatūṇī śaṅkho 'sireva ca /
ViPur, 6, 7, 85.1 śārṅgaśaṅkhagadākhaḍgacakrākṣavalayānvitam /
ViPur, 6, 7, 87.1 tataḥ śaṅkhagadācakraśārṅgādirahitaṃ budhaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 50.1 nārāyaṇa jagannātha śaṅkhacakragadādhara /
ViSmṛ, 3, 69.1 paracakropaghātāṃś ca śastranityatayā //
ViSmṛ, 86, 10.1 ekasmin pārśve cakreṇāparasmin pārśve śūlena //
ViSmṛ, 97, 10.1 tatrāpyasamartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅgadinaṃ śrīvatsāṅkaṃ vanamālāvibhūṣitoraskaṃ saumyarūpaṃ caturbhujaṃ śaṅkhacakragadāpadmadharaṃ caraṇamadhyagatabhuvaṃ dhyāyet //
ViSmṛ, 98, 2.1 bhagavan tvatsamīpe satatam evaṃ catvāri bhūtāni kṛtālayāni ākāśaḥ śaṅkharūpī vāyuścakrarūpī tejaśca gadārūpi ambho 'mbhoruharūpi /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.6 evaṃ vṛttisaṃskāracakram aniśam āvartate /
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //
YSBhā zu YS, 4, 11.1, 2.1 tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṃ ṣaḍaraṃ saṃsāracakram //
Yājñavalkyasmṛti
YāSmṛ, 1, 266.1 pravṛttacakratāṃ caiva vāṇijyaprabhṛtīn api /
YāSmṛ, 1, 352.1 yathā hy ekena cakreṇa rathasya na gatir bhavet /
YāSmṛ, 3, 124.2 evam etad anādyantaṃ cakraṃ samparivartate //
YāSmṛ, 3, 146.1 mṛddaṇḍacakrasaṃyogāt kumbhakāro yathā ghaṭam /
YāSmṛ, 3, 182.2 rajastamobhyām āviṣṭaś cakravad bhrāmyate hy asau //
Śatakatraya
ŚTr, 3, 43.1 sā ramyā nagarī mahān sa nṛpatiḥ sāmantacakraṃ ca tat pārśve tasya ca sā vidagdhapariṣat tāś candrabimbānanāḥ /
Śivasūtra
ŚSūtra, 1, 6.1 śakticakrasaṃdhāne viśvasaṃhāraḥ //
ŚSūtra, 1, 19.1 śuddhavidyodayāc cakreśatvasiddhiḥ //
ŚSūtra, 2, 8.1 mātṛkācakrasaṃbodhaḥ śarīraṃ haviḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 16.2 na bhoginaṃ ghnanti samīpavartinaṃ kalāpacakreṣu niveśitānanam //
ṚtuS, Dvitīyaḥ sargaḥ, 14.2 patanti mūḍhāḥ śikhināṃ pranṛtyatāṃ kalāpacakreṣu navotpalāśayā //
Abhidhānacintāmaṇi
AbhCint, 1, 60.2 durbhikṣamanyasvakacakrato bhayaṃ syānnaita ekādaśa karmaghātajāḥ //
AbhCint, 1, 61.1 khe dharmacakraṃ camarāḥ sapādapīṭhaṃ mṛgendrāsanamujjvalaṃ ca /
AbhCint, 2, 42.2 evaṃ dvādaśabhirarairvivartate kālacakramidam //
AbhCint, 2, 133.1 yadunātho gadāśārṅgacakraśrīvatsaśaṅkhabhṛt /
AbhCint, 2, 136.2 gadā kaumodakī cāpaṃ śārṅgaṃ cakraṃ sudarśanaḥ //
AbhCint, 2, 214.1 adṛṣṭaṃ vahnitoyāderdṛṣṭaṃ svaparacakrajam /
Amaraughaśāsana
AmarŚās, 1, 65.1 daśanāḍyāśritaṃ cakraṃ nābhimadhye prakīrtitam /
AmarŚās, 1, 69.1 brahmadaṇḍacakreṇāsau kapālakarparaṃ yāvat tasmin kapālakarpare candramaṇḍalāntargataṃ kapālaliṅgaṃ lampikāsthānordhve 'mṛtadhārām abhisravati mastakamadhye garbhe tiṣṭhati tad evāmṛtaṃ rājadantamaye śaṅkhinī brahmadaṇḍatale damayitvā sravati //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 37.2 vibhāvya lobhānṛtajihmahiṃsanādyadharmacakraṃ gamanāya paryadhāt //
BhāgPur, 1, 16, 10.2 yadā parīkṣit kurujāṅgale 'vasat kaliṃ praviṣṭaṃ nijacakravartite /
BhāgPur, 2, 2, 24.2 vidhūtakalko 'tha harerudastāt prayāti cakraṃ nṛpa śaiśumāram //
BhāgPur, 2, 7, 16.1 śrutvā haristam araṇārthinam aprameyaścakrāyudhaḥ patagarājabhujādhirūḍhaḥ /
BhāgPur, 2, 7, 16.2 cakreṇa nakravadanaṃ vinipāṭya tasmāddhaste pragṛhya bhagavān kṛpayojjahāra //
BhāgPur, 2, 7, 20.1 cakraṃ ca dikṣvavihataṃ daśasu svatejo manvantareṣu manuvaṃśadharo bibharti /
BhāgPur, 2, 7, 24.2 dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā tātapyamānamakaroraganakracakraḥ //
BhāgPur, 3, 8, 17.1 tasmād yugāntaśvasanāvaghūrṇajalormicakrāt salilād virūḍham /
BhāgPur, 3, 11, 13.1 graharkṣatārācakrasthaḥ paramāṇvādinā jagat /
BhāgPur, 3, 19, 6.1 taṃ vyagracakraṃ ditiputrādhamena svapārṣadamukhyena viṣajjamānam /
BhāgPur, 3, 19, 14.2 cakreṇa cicheda niśātaneminā harir yathā tārkṣyapatatram ujjhitam //
BhāgPur, 3, 21, 10.1 kirīṭinaṃ kuṇḍalinaṃ śaṅkhacakragadādharam /
BhāgPur, 3, 28, 13.2 nīlotpaladalaśyāmaṃ śaṅkhacakragadādharam //
BhāgPur, 3, 31, 20.2 yatropayātam upasarpati devamāyā mithyā matir yadanu saṃsṛticakram etat //
BhāgPur, 4, 4, 25.1 kṛtvā samānāv anilau jitāsanā sodānam utthāpya ca nābhicakrataḥ /
BhāgPur, 4, 7, 20.2 śaṅkhābjacakraśaracāpagadāsicarmavyagrair hiraṇmayabhujair iva karṇikāraḥ //
BhāgPur, 4, 8, 47.2 śaṅkhacakragadāpadmair abhivyaktacaturbhujam //
BhāgPur, 4, 9, 20.2 yatra graharkṣatārāṇāṃ jyotiṣāṃ cakram āhitam //
BhāgPur, 4, 9, 21.1 meḍhyāṃ gocakravat sthāsnu parastāt kalpavāsinām /
BhāgPur, 4, 12, 39.1 gambhīravego 'nimiṣaṃ jyotiṣāṃ cakramāhitam /
BhāgPur, 4, 15, 10.2 yasyāpratihataṃ cakramaṃśaḥ sa parameṣṭhinaḥ //
BhāgPur, 4, 15, 16.2 hariḥ sudarśanaṃ cakraṃ tatpatnyavyāhatāṃ śriyam //
BhāgPur, 4, 16, 14.1 asyāpratihataṃ cakraṃ pṛthorāmānasācalāt /
BhāgPur, 4, 16, 27.1 diśo vijityāpratiruddhacakraḥ svatejasotpāṭitalokaśalyaḥ /
BhāgPur, 4, 24, 48.2 śaṅkhacakragadāpadmamālāmaṇyuttamarddhimat //
BhāgPur, 4, 26, 1.3 dvīṣaṃ dvicakram ekākṣaṃ triveṇuṃ pañcabandhuram //
BhāgPur, 8, 7, 13.2 mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram //
BhāgPur, 10, 1, 6.2 jugopa kukṣiṃ gata āttacakro mātuśca me yaḥ śaraṇaṃ gatāyāḥ //
BhāgPur, 10, 3, 30.2 śaṅkhacakragadāpadmaśriyā juṣṭaṃ caturbhujam //
BhāgPur, 10, 4, 10.2 dhanuḥśūleṣucarmāsiśaṅkhacakragadādharā //
BhāgPur, 11, 11, 45.1 dhiṣṇyeṣv ity eṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ /
BhāgPur, 11, 13, 34.1 īkṣeta vibhramam idaṃ manaso vilāsaṃ dṛṣṭaṃ vinaṣṭam atilolam alātacakram /
BhāgPur, 11, 14, 40.1 śaṅkhacakragadāpadmavanamālāvibhūṣitam /
Bhāratamañjarī
BhāMañj, 1, 63.2 dvādaśāraṃ tathā cakraṃ kumāraiḥ ṣaḍbhirañcitam //
BhāMañj, 1, 67.2 paṭaṃ cakraṃ vayasyaṃ ca naraṃ ca vṛṣavāhanam //
BhāMañj, 1, 106.2 hariścakreṇa cicheda kaṇṭhaprāptāmṛtaṃ śiraḥ //
BhāMañj, 1, 145.2 sudhāṃ bhrāmyanmahācakrāṃ jahāra baladarpitaḥ //
BhāMañj, 1, 1345.1 sudarśanaṃ ca kṛṣṇāya cakraṃ kaumodakīṃ tathā /
BhāMañj, 1, 1358.1 nirdhūme rociṣāṃ cakrairhaimaṃ jagadivābhavat /
BhāMañj, 1, 1375.1 athārjunena vijite suracakre sureśvaraḥ /
BhāMañj, 5, 71.2 na kvacitpratyayaṃ lebhe śakraścakrākulāśayaḥ //
BhāMañj, 5, 332.1 sakaustubhaṃ prabhācakraṃ bibhrāṇaḥ pallavāruṇam /
BhāMañj, 5, 335.2 mitrasya rāhuvitrāmatrāṇaṃ cakramivāsṛjat //
BhāMañj, 5, 359.2 vinaṣṭe rājacakre 'sminko guṇo 'nuśayādṛte //
BhāMañj, 6, 114.1 brahmādibhirbhūtasargaścakravatparivartate /
BhāMañj, 6, 139.2 cakrārūḍhamivāśeṣaṃ paśyāmi nikhilaṃ jagat //
BhāMañj, 6, 186.1 atrāntare nṛpaticakrakirīṭakoṭisaṃpātajātabahuśākulavisphuliṅga /
BhāMañj, 6, 264.1 vrajatsu rājacakreṣu bhīṣmānalapataṅgatām /
BhāMañj, 6, 279.2 cakreṇa me śiraśchinddhi bhavakleśakṛśānunā //
BhāMañj, 6, 284.2 cakrāte rājacakrāṇāṃ kṛṣṇau kṛṣṇāmbudabhramam //
BhāMañj, 6, 322.1 namaḥ pracaṇḍacakrāgraprabhābhāsurabāhave /
BhāMañj, 6, 359.2 cakraturvimukhaṃ saṃkhye rājacakrasya paśyataḥ //
BhāMañj, 7, 140.2 saṃsāracakradurbhedyaṃ cakravyūhaṃ vinirmame //
BhāMañj, 7, 140.2 saṃsāracakradurbhedyaṃ cakravyūhaṃ vinirmame //
BhāMañj, 7, 147.2 pragalbhaḥ pañcamo nāsti cakravyūhavibhedine //
BhāMañj, 7, 180.2 vidrute bhūbhujāṃ cakre bhagnamānaḥ suyodhanaḥ //
BhāMañj, 7, 200.1 sacakro vā raṇe jetuṃ bhāsvaraistridaśairapi /
BhāMañj, 7, 201.1 paracakrāntarasthasya yuṣmābhiryadi śakyate /
BhāMañj, 7, 208.1 chinnakhaḍgaḥ samādāya cakraṃ vikramalāñchanaḥ /
BhāMañj, 7, 208.2 sa cakre rājacakrāṇāṃ kṣayaṃ cakrāyudhabhramam //
BhāMañj, 7, 209.2 taccakraṃ tilaśaścakruḥ śaraiḥ saṃhāraśaṅkitāḥ //
BhāMañj, 7, 227.1 kaccinna droṇavihitaṃ cakravyūhaṃ mamātmajaḥ /
BhāMañj, 7, 269.1 tato vyūhaṃ vyadhāddroṇaḥ pṛthucakrapariṣkṛtam /
BhāMañj, 7, 437.2 bhagnacakradhvajahayādvikīrṇayugakūbarāt //
BhāMañj, 7, 578.1 chittvā ghaṭotkaco hṛṣṭaṃ cakraṃ kālānalaprabham /
BhāMañj, 7, 645.2 nirbhinno rākṣasaścakraṃ prāhiṇotkarṇapāvakam //
BhāMañj, 7, 646.2 cakāra khaṇḍaśaścakraṃ karṇaḥ sāvegamāśugaiḥ //
BhāMañj, 7, 653.1 aṣṭāṣṭacakrāmaśaniṃ kālajihvāvibhīṣaṇām /
BhāMañj, 7, 674.2 satriśūlagadācakrabhusuṇḍiśaratomarāḥ //
BhāMañj, 7, 777.2 astrajvālāvalīcakramekībhūtaṃ samāpatat //
BhāMañj, 8, 85.1 tacchāpādrathacakraṃ me paryantaṃ sādhayiṣyati /
BhāMañj, 8, 203.1 atrāntare mahī svayaṃ rathacakraṃ vidhervaśāt /
BhāMañj, 8, 204.1 tatastaccakramuddhartumudyato viṣamasthitaḥ /
BhāMañj, 8, 205.1 uddhṛte 'sminmayā cakre mahāstraṃ muñca phalguṇa /
BhāMañj, 8, 210.2 astreṇāstraṃ samāhṛtya grastacakro vyalambata //
BhāMañj, 9, 71.1 yasyā vaśādbata natonnatabhāñji bhāvacakrāṇi hanta viśarārudaśāṃ viśanti /
BhāMañj, 11, 28.2 cakrāyudhasahasrāṇi niḥsṛtāni sa vismayaḥ //
BhāMañj, 13, 18.2 saktasya śatruṇā tasmādbhūste cakraṃ grasiṣyati //
BhāMañj, 13, 135.2 yo yathārthāṃ vasumatīṃ cakre kāñcanavṛṣṭibhiḥ //
BhāMañj, 13, 692.2 śaṅkākulaścāracakraṃ visṛjya prāpa taṃ dvijam //
BhāMañj, 13, 847.2 avyayaṃ paramaṃ cakraṃ buddhiśceti paraṃ mahat //
BhāMañj, 13, 1088.2 saṃghātastattvacakrasya so 'yaṃ kasya na kasya vā //
BhāMañj, 13, 1114.2 kulālacakravadbhrānto na paśyasi diśo daśa //
BhāMañj, 13, 1209.2 rathasya cakraṃ vāreṇa balena vahatā mayā //
BhāMañj, 13, 1664.2 cakravatpaśukoṭīnāṃ lipto bhrāmyati yoniṣu //
BhāMañj, 13, 1681.1 labhate punaraiśvaryamityeva cakralīlayā /
BhāMañj, 13, 1682.2 tejorañjitadikcakro divamācakrame guruḥ //
BhāMañj, 13, 1782.1 sa galitasakalāntaḥsvāntaviśrāntimūlodgatanijabalaśaktisphoṭitāśeṣacakram /
BhāMañj, 14, 58.2 cakravatparivartante sukhaduḥkhakṣayodayāḥ //
BhāMañj, 16, 7.2 caṇḍāṃśumaṇḍaloccaṇḍaṃ tataścakraṃ suradviṣaḥ //
BhāMañj, 18, 30.2 nārāyaṇaṃ ca viśveśaṃ śaṅkhacakragadādharam //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 11.0 mūle mūlordhvacakre vṛṣaṇakulatale vahnimātaṅgakūle kampakṣobhabhramāḍhye dhvanitaparicayaṃ gharmapātordhvaroma //
Devīkālottarāgama
DevīĀgama, 1, 16.1 cakrāṇi nāḍayaḥ padmadevatābījamaṇḍalam /
Garuḍapurāṇa
GarPur, 1, 11, 25.1 tadvat khaḍgaṃ tathā cakraṃ nyasetpārśvadvayordvayam /
GarPur, 1, 11, 42.2 cakraṃ sūryasahasrābhaṃ śrīvatsaḥ kundasannibhaḥ //
GarPur, 1, 12, 15.2 ete ekādibhiścakrairvijñeyā lakṣitāḥ surāḥ //
GarPur, 1, 12, 16.1 cakrāṅkitaiḥ pūjitaḥ syāndrṛhe rakṣetsadānaraiḥ /
GarPur, 1, 12, 16.2 oṃ cakrāya svāhā oṃ vicakrāya svāhā oṃ sucakrāya svāhā oṃ mahācakrāya svāhā oṃ mahācakrāya asurāntakṛt huṃ phaṭ oṃ huṃ sahasrāra huṃ phaṭ //
GarPur, 1, 12, 17.1 dvārakācakrapūjeyaṃ gṛhe rakṣākarī śubhā //
GarPur, 1, 13, 1.3 namonamaste movidaṃ cakraṃ gṛhya sudarśanam //
GarPur, 1, 16, 1.2 punardhyānaṃ samācakṣva śaṅkhacakragadādhara /
GarPur, 1, 20, 1.3 pāśaṃ dhanuśca cakraṃ ca mudraraṃ śūlapaṭṭiśam //
GarPur, 1, 20, 13.2 stambhanādicakrāya namaḥ /
GarPur, 1, 28, 9.2 aṅgāni yathā cakraṃ ca sucakraṃ ca vicakraṃ ca tathaica //
GarPur, 1, 28, 10.1 trailokyarakṣakaṃ cakram asurārisudarśanam /
GarPur, 1, 28, 12.1 śaṅkhacakragadāpadmaṃ musalaṃ śārṅgamarcayet /
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 6.2 cakraṃ gadāṃ ca khaḍgaṃ ca musalaṃ śaṃmakhaśarṅgakam //
GarPur, 1, 30, 3.1 darśayedātmano mudrāṃ śaṅkhacakragadādikām /
GarPur, 1, 30, 3.2 dhyātvātmānaṃ śrīdharākhyaṃ śaṅkhacakragadādharam //
GarPur, 1, 30, 9.10 oṃ cakrāya namaḥ /
GarPur, 1, 31, 9.2 śaṅkhacakrasamāyuktaṃ kundendudhavalaṃ harim //
GarPur, 1, 31, 22.10 oṃ cakrāya namaḥ /
GarPur, 1, 31, 22.46 oṃ cakrāya huṃ phaṭ namaḥ /
GarPur, 1, 32, 1.2 pañcatattvārcanaṃ brūhi śaṅkhacakragadādhara /
GarPur, 1, 32, 33.2 mano vai vedavedyāya śaṅkhacakradharāya ca //
GarPur, 1, 33, 2.2 sudarśanasya cakrasya śṛṇu pūjāṃ vṛṣadhvaja /
GarPur, 1, 33, 5.1 śaṅkhacakragadāpadmadharaṃ saumyaṃ kirīṭinam /
GarPur, 1, 33, 7.1 evaṃ yaḥ kurute rudra cakrasyārcanamuttamam /
GarPur, 1, 33, 10.1 sucakrāya vicakrāya sarvamantravibhedine /
GarPur, 1, 33, 15.1 viṣṇuśastrāya cakrāya namo bhūyo namonamaḥ /
GarPur, 1, 33, 15.2 iti stotraṃ mahāpuṇyaṃ cakrasya tava kīrtitam //
GarPur, 1, 33, 16.2 cakrapūjāvidhiṃ yaśca paṭhed rudra jitendriyaḥ /
GarPur, 1, 34, 11.3 śaṅkhaṃ cakraṃ gadāṃ padmaṃ dhārayantaṃ caturbhujam //
GarPur, 1, 34, 12.2 sucakraṃ sukapolaṃ ca pītāmbaradharaṃ vibhum //
GarPur, 1, 34, 31.2 dhyātvā pradarśayenmudrāḥ śaṅkhacakrādikāḥ śubhāḥ //
GarPur, 1, 34, 40.2 śaṅkhaṃ padmaṃ tathā cakraṃ gadāṃ pūrvādito 'rcayet //
GarPur, 1, 34, 42.2 pūjayetpūrvato rudra śaṅkhacakragadādharam //
GarPur, 1, 34, 46.2 triśūlaṃ cakrapadme ca āyudhānyatha pūjayet //
GarPur, 1, 34, 53.1 namaśceśvaravandyāya śaṅkhacakradharāya ca /
GarPur, 1, 34, 55.2 hṛtpadme vimale rudra śaṅkhacakragadādharam //
GarPur, 1, 38, 5.2 vajraṃ cakraṃ śalākāṃ ca aṣṭādaśabhujāṃ smaret //
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 38, 13.2 anyau paraśucakrāḍhyau ḍamarudarpaṇānvitau //
GarPur, 1, 39, 6.3 ekacakrarathārūḍhaṃ dvibāhuṃ dhṛtapaṅkajam //
GarPur, 1, 44, 12.1 hṛtpadmakarṇikāmadhye śaṅkhacakragadābjavān /
GarPur, 1, 45, 2.1 śaṅkhacakragadāpadmī gadādharaḥ /
GarPur, 1, 45, 3.1 sacakraśaṅkhābjagadaḥ śrīgadādharaḥ /
GarPur, 1, 45, 4.2 saśaṅkhābjagadācakra //
GarPur, 1, 45, 7.1 sābjacakragadāśaṅkha /
GarPur, 1, 45, 7.2 śaṅkhacakragadāpadmin manonamaḥ //
GarPur, 1, 45, 10.1 sābjaśaṅkhagadācakra /
GarPur, 1, 45, 12.1 saśaṅkhacakrābjagadam ihānaye /
GarPur, 1, 45, 13.1 sucakrābjagadāśaṅkhayuktāya /
GarPur, 1, 45, 15.1 lagnadvicakro raktābhaḥ pūrvabhāgastupuṣkalaḥ /
GarPur, 1, 45, 15.2 saṃkarṣaṇo 'tha sūkṣmacakrastu pītakaḥ //
GarPur, 1, 45, 17.1 madhye gādakṛtī rekhā nābhicakro mahonnataḥ /
GarPur, 1, 45, 20.2 vartulo hrasvo vā rāmacakraḥ sureśvaraḥ //
GarPur, 1, 45, 22.2 sadīrgharekhaḥ suṣira ekacakrāmbujaḥ pṛthuḥ //
GarPur, 1, 45, 23.1 pṛthucchidraḥ sthūlacakraḥ kṛṣṇo viṣṇuśca bilvavat /
GarPur, 1, 45, 24.1 vaikuṇṭho maṇiratnābha ekacakrāmbujo 'sitaḥ /
GarPur, 1, 45, 25.1 rāmacakro dakṣarekhaḥ śyāmo vo 'vyāt trivikramaḥ /
GarPur, 1, 45, 26.1 ekadvāraścatuścakro vanamālāvibhūṣitaḥ /
GarPur, 1, 47, 31.1 vajraṃ cakraṃ tathānyacca muṣṭikaṃ babhrusaṃjñitam /
GarPur, 1, 58, 3.1 yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam /
GarPur, 1, 58, 6.2 dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale //
GarPur, 1, 58, 22.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ //
GarPur, 1, 64, 7.1 aṅkuśaṃ kuṇḍalaṃ cakraṃ yasyāḥ pāṇitale bhavet /
GarPur, 1, 64, 14.2 matsyāṅkuśābjacihnau ca cakralāṅgalalakṣitau //
GarPur, 1, 65, 50.2 cakrāsitomaradhanuḥkuntābhā nṛpateḥ kare //
GarPur, 1, 66, 1.2 nirlakṣaṇā śubhā syācca cakrāṅkitaśilārcanāt /
GarPur, 1, 66, 2.1 tricakro 'sāvacyutaḥ syāccatuścakraś caturbhujaḥ /
GarPur, 1, 66, 2.1 tricakro 'sāvacyutaḥ syāccatuścakraś caturbhujaḥ /
GarPur, 1, 67, 8.2 cakravacca sthitāstāstu sarvāḥ prāṇaharāḥ smṛtāḥ //
GarPur, 1, 87, 4.2 sa hato viṣṇunā daityaścakreṇa sumahātmanā //
GarPur, 1, 92, 1.2 viṣṇordhyānaṃ punarbrūhi śaṅkhacakragadādhara /
GarPur, 1, 92, 5.2 cakreṇa cānvitaḥ śānto gadāhastaḥ śubhānanaḥ //
GarPur, 1, 99, 41.2 pravṛttacakratāṃ caiva vāṇijyaprabhṛtīṃstathā //
GarPur, 1, 113, 62.2 sukhaṃ duḥkhaṃ manuṣyāṇāṃ cakravatparivartate //
GarPur, 1, 131, 14.1 nārāyaṇaṃ caturbāhuṃ śaṅkhacakragadādharam /
GarPur, 1, 133, 11.1 śaraṃ cakraṃ śalākāṃ ca durgāmāyudhasaṃyutām /
GarPur, 1, 143, 46.2 nikṛtya bāhucakrāṇi rāvaṇaṃ tu nyapātayan //
GarPur, 1, 166, 10.2 cakre tīvrarujāśvāsagarāmayavivarṇatāḥ //
Gītagovinda
GītGov, 1, 6.1 kṣitiḥ ativipulatare tava tiṣṭhati pṛṣṭhe dharaṇidharaṇakiṇacakragariṣṭhe /
Hitopadeśa
Hitop, 0, 30.3 yathā hy ekena cakreṇa na rathasya gatir bhavet /
Hitop, 1, 166.4 cakravat parivartante duḥkhāni ca sukhāni ca //
Kathāsaritsāgara
KSS, 2, 4, 146.2 haste 'syābjagadāśaṅkhacakrān hemamayān dadau //
KSS, 2, 4, 152.2 gṛhaṃ rūpaṇikāyāstāḥ śaṅkhacakragadā vahan //
KSS, 2, 4, 174.2 sa dadarśa śilāstambhaṃ cakreṇopari lāñchitam //
KSS, 2, 4, 175.1 tasya pṛṣṭhe sa cakraikasālambe tāṃ nyaveśayat /
KSS, 2, 4, 192.1 dadau ca tatra devāya śaṅkhacakrādyupāyanam /
KSS, 3, 4, 394.2 aṃsasthatadvadhūcakrakāntiprakaṭitātmanaḥ //
KSS, 3, 6, 114.1 evaṃ bālye 'pi jātāhaṃ ḍākinīcakravartinī /
KSS, 3, 6, 137.2 nayanānanavāntolkā ḍākinīcakrasaṃgatā //
KSS, 3, 6, 142.2 gatvā smaśāne cikrīḍa ḍākinīcakramadhyagā //
Kālikāpurāṇa
KālPur, 56, 45.2 oṃ kaṃ brahmāṇī pātu cakrāt ca rudrāṇī tu śaktitaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 9.1 arcite sarvadeveśe śaṅkhacakragadādhare /
KAM, 1, 15.1 vidhinā devadeveśaḥ śaṅkhacakradharo hariḥ /
KAM, 1, 29.1 ye smaranti sadā viṣṇuṃ śaṅkhacakragadādharam /
KAM, 1, 101.1 bhaktyā vā yadi vābhaktyā cakrāṅkitaśilām prati /
KAM, 1, 103.1 mlecchadeśe 'śucau vā 'pi cakrāṅko yatra tiṣṭhati /
KAM, 1, 104.1 śālagrāmodbhavo devaḥ śailaṃ cakrāṅkamaṇḍitam /
Mukundamālā
MukMā, 1, 8.1 sarasijanayane saśaṅkhacakre murabhidi mā virameha citta rantum /
MukMā, 1, 24.2 haranayanakṛśānunā kṛśo 'si smarasi na cakraparākramaṃ murāreḥ //
Mātṛkābhedatantra
MBhT, 7, 46.2 anena vāyuyogena kuṇḍalīcakraṃ saṃcaret //
MBhT, 8, 2.2 śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param //
MBhT, 8, 5.2 śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param //
MBhT, 12, 54.1 cakrabhedena ṣaṭkoṇaṃ tathaiva yonimudrayā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 2.0 ata evāsyāpekṣaṇam aupacārikaṃ na tu kumbhakārasya sūtradaṇḍacakrādyapekṣaṇatulyam //
Narmamālā
KṣNarm, 2, 88.2 dhūrto dhūlipaṭe cakre rāśicakraṃ mudhaiva saḥ //
KṣNarm, 2, 91.3 gṛhītetyatra paśyāmi cakre śukrasamāgamāt //
KṣNarm, 3, 84.2 nirvibhāgo 'bhavatteṣāṃ raticakramahotsavaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 17.0 kṣayavṛddhivikārairvikṛtasya ācamanaṃ nimittāni cakrārūḍhasyeva //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 145.1 tagare kālānusāryaṃ cakrākhyo madhuro nṛpaḥ /
Rasamañjarī
RMañj, 3, 46.2 veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet //
RMañj, 4, 3.1 hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam /
RMañj, 4, 9.1 cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam /
RMañj, 4, 9.1 cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam /
Rasaprakāśasudhākara
RPSudh, 5, 16.2 cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye //
RPSudh, 5, 21.2 ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam //
Rasaratnākara
RRĀ, Ras.kh., 3, 195.1 svāhā anena siddhamantreṇa śakticakraṃ prapūjayet /
RRĀ, Ras.kh., 3, 204.2 tenāpūrya kaṭāhaṃ taṃ siddhacakraṃ tato 'rcayet //
RRĀ, V.kh., 20, 18.1 kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam /
RRĀ, V.kh., 20, 20.1 taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet /
RRĀ, V.kh., 20, 21.1 uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ /
Rasendracintāmaṇi
RCint, 6, 43.1 mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam /
Rasendracūḍāmaṇi
RCūM, 4, 47.1 cakrāntena punaḥ kṛtvā palapramitapāradaiḥ /
RCūM, 5, 136.2 mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet //
RCūM, 14, 90.2 tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam //
Rasendrasārasaṃgraha
RSS, 1, 95.2 sahadevī nīpakaṇā nirguṇḍī cakralāṅgalike ca //
RSS, 1, 163.2 veṣṭayedarkapatreṇa cakrākāraṃ tu kārayet //
Rasārṇava
RArṇ, 2, 77.2 kuṇḍaṃ vidhāya deveśi yonicakraṃ samekhalam //
RArṇ, 12, 202.2 sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā //
RArṇ, 12, 204.2 cakratulyaṃ bhramatyetadāyudhāni nikṛntati //
RArṇ, 14, 24.1 pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /
RArṇ, 15, 63.6 bhāvayeccakrayogena bhasmībhavati sūtakam //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 6.2 pathyaṃ lāvakatittirādijanitaṃ vṛṣyaṃ laghu syāt paraṃ cakrakrauñcamayūratittirabhavaṃ deśatrayādīdṛśam //
RājNigh, Māṃsādivarga, 12.1 sārasahaṃsabalākāś cakrakrauñcādayo jale plavanāt /
RājNigh, Sattvādivarga, 9.1 anye 'pi vāyavo dehe nāḍīcakrapravāhakāḥ /
Skandapurāṇa
SkPur, 2, 5.1 darśanaṃ ṣaṭkulīyānāṃ cakrasya ca visarjanam /
SkPur, 4, 10.2 saṃvartakāśaniścaiva cakraṃ ca pratisargikam /
SkPur, 4, 37.1 tato manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha /
SkPur, 4, 37.2 kṣiptametanmayā cakramanuvrajata māciram //
SkPur, 4, 38.2 tato mumoca tac cakraṃ te ca tat samanvavrajan //
Spandakārikā
SpandaKār, 1, 6.2 sahāntareṇa cakreṇa pravṛttisthitisaṃhṛtīḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 5.0 vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 8.2, 3.0 spandatattvānuvedhaṃ vināpi tu sa eva na kiṃciditi karaṇānāṃ grāhakasya ca svaraśmicakraprasarānuvedhena cetanībhāvāpādakaṃ tattvaṃ parīkṣyamiti yuktameva //
SpandaKārNir zu SpandaKār, 1, 11.2, 3.0 iti śrīvijñānabhairavakakṣyāstotranirdiṣṭasampradāyayuktyā nimīlanonmīlanasamādhinā yugapadvyāpakamadhyabhūmyavaṣṭambhād adhyāsitaitadubhayavisargāraṇivigalitasakalavikalpo 'kramasphāritakaraṇacakraḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 5.0 evaṃ tac cakraṃ samastabāhyavastvabhedaparipūrṇaṃ sampadyate //
TantraS, 5, 6.0 tato vāsanāśeṣān api bhāvān tena cakreṇa itthaṃ kṛtān dhyāyet //
TantraS, 5, 22.0 etāś ca bhūmayaḥ trikoṇakandahṛttālūrdhvakuṇḍalinīcakrapraveśe bhavanti //
TantraS, 6, 54.0 asmāt sāmanasyāt akalyāt kālāt nimeṣonmeṣamātratayā proktāśeṣakālaprasarapravilayacakrabhramodayaḥ //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 6, 84.2 sākaṃ sṛṣṭisthemasaṃhāracakrair nityodyukto bhairavībhāvam eti //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, 12, 10.0 ābhyantaraṃ yathā tattaddharādirūpadhāraṇayā tatra tatra pārthivādau cakre tanmayībhāvaḥ //
TantraS, Trayodaśam āhnikam, 14.0 tato dvārasthāne oṃ dvāradevatācakrāya nama iti pūjayet //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 36.0 devīcakrāgragaṃ tyaktakramaḥ khecaratāṃ vrajet //
TantraS, Caturdaśam āhnikam, 4.0 samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet //
TantraS, Caturdaśam āhnikam, 7.0 tato madhyaśūlamadhyārāyāṃ samastaṃ devatācakraṃ lokapālāstraparyantam abhinnatayaiva pūjayet tadadhiṣṭhānāt sarvatra pūjitam //
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
TantraS, Viṃśam āhnikam, 16.0 iti ślokadvayoktam artham antar bhāvayan devatācakraṃ bhāvayet //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 41.0 tatra āṣāḍhaśuklāt kulapūrṇimādināntaṃ kāryaṃ pavitrakam tatra kārttikakṛṣṇapañcadaśī kulacakraṃ nityācakraṃ pūrayati iti śrīnityātantravidaḥ //
TantraS, Viṃśam āhnikam, 41.0 tatra āṣāḍhaśuklāt kulapūrṇimādināntaṃ kāryaṃ pavitrakam tatra kārttikakṛṣṇapañcadaśī kulacakraṃ nityācakraṃ pūrayati iti śrīnityātantravidaḥ //
TantraS, Viṃśam āhnikam, 50.0 jñānalābhādau laukikotsavānte 'pi sarvatra saṃvidullāsādhikyaṃ devatācakrasaṃnidhiḥ viśeṣato bhavati iti tathāvidhādhikyaparyālocanayā tathāvidham eva viśeṣam anuyāgādau kuryāt //
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
TantraS, Viṃśam āhnikam, 64.0 tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt //
TantraS, Dvāviṃśam āhnikam, 3.0 ānandakṛtrimāhāravarjaṃ cakrasya yājakāḥ //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
TantraS, Dvāviṃśam āhnikam, 16.0 evaṃ svadehe tatraiva cakre tato brahmarandhrādyanucakreṣu //
TantraS, Dvāviṃśam āhnikam, 19.1 cakram arcet tadaucityād anucakraṃ tathānugam /
TantraS, Dvāviṃśam āhnikam, 20.2 anucakragaṇaś cakratādātmyād abhilīyate //
TantraS, Dvāviṃśam āhnikam, 30.1 tṛptaṃ devīcakraṃ siddhijñānāpavargadaṃ bhavati /
TantraS, Dvāviṃśam āhnikam, 30.2 śāntābhyāse śāntaṃ śivam eti yad atra devatācakram //
TantraS, Dvāviṃśam āhnikam, 32.1 āntarapūrṇasamucchaladanucakraṃ yāti cakram atha tad api /
TantraS, Dvāviṃśam āhnikam, 40.1 tatsammīlanayoge dehāntākhye ca yāmale cakre /
TantraS, Dvāviṃśam āhnikam, 41.1 tac cakradvayamadhyagam ākarṇya kṣobhavigamasamaye yat /
TantraS, Dvāviṃśam āhnikam, 45.2 karṇākṣimukhanāsādicakrasthaṃ devatāgaṇam //
Tantrāloka
TĀ, 1, 111.2 dvādaśāramahācakranāyako bhairavastviti //
TĀ, 1, 113.1 teṣāmapi ca cakrāṇāṃ svavargānugamātmanā /
TĀ, 1, 113.2 aikyena cakrago bhedastatra tatra nirūpitaḥ //
TĀ, 1, 115.1 nāmāni cakradevīnāṃ tatra kṛtyavibhedataḥ /
TĀ, 1, 116.2 saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate //
TĀ, 1, 279.2 cakrodayo 'tha deśādhvā tattvādhvā tattvabhedanam //
TĀ, 1, 290.1 saṃviccakrodayo mantravīryaṃ japyādi vāstavam /
TĀ, 1, 293.2 cakrabhinmantravidyābhid etaccakrodaye bhavet //
TĀ, 1, 293.2 cakrabhinmantravidyābhid etaccakrodaye bhavet //
TĀ, 1, 304.1 anyaśāstragaṇotkarṣaḥ pūjā cakrasya sarvataḥ /
TĀ, 1, 321.1 parvabhedāstadviśeṣaścakracarcā tadarcanam /
TĀ, 4, 127.2 ṣoḍaśāraṃ dvādaśāraṃ tatrasthaṃ cakramuttamam //
TĀ, 4, 130.1 mithunatve sthite ye ca cakre dve parameśvari /
TĀ, 4, 132.1 taccakrapīḍanādrātrau jyotirbhātyarkasomagam /
TĀ, 4, 133.1 sahasrāraṃ bhaveccakraṃ tābhyāmupari saṃsthitam /
TĀ, 4, 133.2 tataścakrātsamudbhūtaṃ brahmāṇḍaṃ tadudāhṛtam //
TĀ, 4, 135.2 evaṃ krameṇa sarvatra cakreṣvamṛtamuttamam //
TĀ, 4, 136.1 somaḥ sravati yāvacca pañcānāṃ cakrapaddhatiḥ /
TĀ, 4, 138.1 dhāvati trirasārāṇi guhyacakrāṇyasau vibhuḥ /
TĀ, 4, 149.2 svavṛtticakreṇa samaṃ tato 'pi kalayantyalam //
TĀ, 4, 211.2 yasya prasīdecciccakraṃ drāg apaścimajanmanaḥ //
TĀ, 4, 269.1 bhuñjīta pūjayeccakraṃ parasaṃtāninā nahi /
TĀ, 5, 27.2 etad ānuttaraṃ cakraṃ hṛdayāccakṣurādibhiḥ //
TĀ, 5, 28.2 taccakrabhābhistatrārthe sṛṣṭisthitilayakramāt //
TĀ, 5, 30.1 cakreṇānena patatā tādātmyaṃ paribhāvayet /
TĀ, 5, 31.1 cakraṃ sarvātmakaṃ tattatsārvabhaumamahīśavat /
TĀ, 5, 33.1 svātmocchalattayā bhrāmyaccakraṃ saṃcintayenmahat /
TĀ, 5, 34.1 praśāmyadbhāvayeccakraṃ tataḥ śāntaṃ tataḥ śamam /
TĀ, 5, 34.2 anena dhyānayogena viśvaṃ cakre vilīyate //
TĀ, 5, 37.2 pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet //
TĀ, 5, 38.2 asaṃkhyārasahasraṃ vā cakraṃ dhyāyed ananyadhīḥ //
TĀ, 5, 76.2 saṃvidakṣamaruccakraṃ jñeyābhinnaṃ tato bhavet //
TĀ, 5, 90.1 catuṣṣaḍdvirdviguṇitacakraṣaṭkasamujjvalā /
TĀ, 5, 109.1 yogī viśettadā tattaccakreśatvaṃ haṭhādvrajet /
TĀ, 5, 110.2 tathaiva cakre kutrāpi praveśātko 'pi sambhavet //
TĀ, 5, 111.1 ānandacakraṃ vahnyaśri kanda udbhava ucyate /
TĀ, 6, 26.2 anastamitasāro hi jantucakraprabodhakaḥ //
TĀ, 6, 228.2 tathā tathā parāmarśaśakticakreśvaraḥ prabhuḥ //
TĀ, 7, 1.1 atha paramarahasyo 'yaṃ cakrāṇāṃ bhaṇyate 'bhyudayaḥ //
TĀ, 7, 3.2 yathāraghaṭṭacakrāgraghaṭīyantraughavāhanam //
TĀ, 7, 14.1 caturviṃśatisaṃkhyāke cakre navaśatī bhavet /
TĀ, 7, 15.2 dvicaturviṃśake cakre sārdhāṃ śatacatuṣṭayīm //
TĀ, 7, 16.2 catuṣpañcāśake cakre śatānāṃ tu catuṣṭayam //
TĀ, 7, 18.1 ekāśītipade cakre udayaḥ prāṇacāragaḥ /
TĀ, 7, 18.2 cakre tu ṣaṇṇavatyākhye sapādā dviśatī bhavet //
TĀ, 7, 19.1 aṣṭottaraśate cakre dviśatastūdayo bhavet /
TĀ, 7, 19.2 krameṇetthamidaṃ cakraṃ ṣaṭkṛtvo dviguṇaṃ yadā //
TĀ, 7, 39.1 cakracāragatādyatnāttadvattaccakragaiva dhīḥ /
TĀ, 7, 39.1 cakracāragatādyatnāttadvattaccakragaiva dhīḥ /
TĀ, 7, 41.1 padamantrākṣare cakre vibhāgaṃ śaktitattvagam /
TĀ, 7, 42.2 iti śaktisthitā mantrā vidyā vā cakranāyakāḥ //
TĀ, 7, 48.1 dvādaśākhye dvādaśite cakre sārdhaṃ śataṃ bhavet /
TĀ, 7, 52.2 eṣa cakrodayaḥ proktaḥ sādhakānāṃ hitāvahaḥ //
TĀ, 7, 53.1 nirudhya mānasīrvṛttīścakre viśrāntimāgataḥ /
TĀ, 7, 55.2 mantravidyācakragaṇāḥ siddhibhājo bhavanti hi //
TĀ, 7, 56.1 mantracakrodayajñastu vidyācakrodayārthavit /
TĀ, 7, 56.1 mantracakrodayajñastu vidyācakrodayārthavit /
TĀ, 7, 57.1 dvistriścaturvā mātrābhirvidyāṃ vā cakrameva vā /
TĀ, 7, 58.2 bahvakṣarastu yo mantro vidyā vā cakrameva vā //
TĀ, 7, 71.2 ityeṣa sūkṣmaparimarśanaśīlanīyaścakrodayo 'nubhavaśāstradṛśā mayoktaḥ //
TĀ, 8, 4.2 nāḍīcakrānucakreṣu barhirdehe 'dhvasaṃsthitiḥ //
TĀ, 8, 7.2 tān dehaprāṇadhīcakre pūrvavad gālayetkramāt //
TĀ, 8, 300.1 cakrāṣṭakādhipatyena tathā śrīmālinīmate /
TĀ, 9, 32.2 samagrāśca yathā daṇḍasūtracakrakarādayaḥ //
TĀ, 9, 34.2 yathā ca cakraṃ niyate deśe kāle ca hetutām //
TĀ, 9, 36.2 kumbhakārasya yā saṃvit cakradaṇḍādiyojane //
TĀ, 9, 38.1 bhinnakalpā yadi kṣepyā daṇḍacakrādimadhyataḥ /
TĀ, 12, 2.2 taddvārā śūnyadhīprāṇanāḍīcakratanuṣvatho //
TĀ, 16, 3.2 cakrapañcakamākhyātaṃ śāstre śrīpūrvasaṃjñite //
TĀ, 16, 4.2 asaṃkhyacakrasaṃbandhaḥ śrīsiddhādau nirūpitaḥ //
TĀ, 16, 5.1 tasmādyathātathā yāgaṃ yāvaccakreṇa saṃmitam /
TĀ, 16, 20.1 yāmalaṃ cakradevīśca svasthāne pūjayedbahiḥ /
TĀ, 16, 38.1 nābhicakre 'tha viśrāmyetprāṇaraśmigaṇaiḥ saha /
TĀ, 16, 44.2 āpyāyayannapānākhyacandracakrahṛdambuje //
TĀ, 16, 45.1 sthitaṃ taddevatācakraṃ tena sāreṇa tarpayet /
TĀ, 16, 47.2 jīvaṃ samarasīkuryāddevīcakreṇa bhāvanāt //
TĀ, 16, 53.1 cakrajuṣṭaśca tatraiva sa vīrapaśurucyate /
TĀ, 16, 71.2 arpayecchakticakrāya paramaṃ tarpaṇaṃ matam //
TĀ, 16, 73.1 tato 'gnau tarpaṇaṃ kuryānmantracakrasya daiśikaḥ /
TĀ, 16, 87.1 bhinnakāryākṛtivrātendriyacakrānusandhimān /
TĀ, 16, 155.2 mātṛsadbhāvamantraśca kevalaḥ śruticakragaḥ //
TĀ, 16, 157.1 anāmasaṃhṛtisthairyasṛṣṭicakraṃ caturvidham /
TĀ, 19, 15.1 ṣoḍaśādhāraṣaṭcakralakṣyatrayakhapañcakāt /
TĀ, 19, 17.1 jñānatriśūlaṃ saṃdīptaṃ dīptacakratrayojjvalam /
TĀ, 19, 18.2 kandādicakragaṃ kuryādviśeṣeṇa hṛdambuje //
TĀ, 21, 19.2 maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale //
TĀ, 21, 25.3 yāvad dhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ //
TĀ, 21, 27.2 karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasād ekībhāvyaṃ svajālavaśīkṛtaiḥ //
TĀ, 26, 43.2 arthakṛtsarvagaṃ mantracakraṃ rūḍhestathā bhavet //
TĀ, 26, 65.1 nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitām ūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 27.2 tadaiva mantracaitanyaṃ kuṇḍalīcakragaṃ bhavet //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 48.1 binducakrāmṛtā devi plavantī cārdhamātrayā /
ToḍalT, Saptamaḥ paṭalaḥ, 3.2 mūlādhāre mahīcakre saṃsthitā mānavādayaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 25.2 mūlādhāre mahīcakre saṃsthitā mānavādayaḥ /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 9.1 laṃbījasya bindumadhye pṛthvīcakraṃ manoharam /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 14.2 pṛthvīcakrasya madhye tu svayambhūliṅgam adbhutam //
ToḍalT, Navamaḥ paṭalaḥ, 13.3 mūlacakrācchiro'ntā ca suṣumnā parikīrtitā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 9.1, 7.0 ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate //
VNSūtraV zu VNSūtra, 13.1, 16.0 tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati //
Ānandakanda
ĀK, 1, 11, 16.1 śrīguruṃ siddhacakraṃ ca bhairavaṃ bhairavīṃ tathā /
ĀK, 1, 15, 592.2 śaṅkhacakragadāpāṇis tvāmājñāpayad acyutaḥ //
ĀK, 1, 20, 66.2 sarveṣu nāḍīcakreṣu vartante daśa vāyavaḥ //
ĀK, 1, 20, 163.1 mūlādhāre suvarṇābhe cakre'sminprathame priye /
ĀK, 1, 20, 165.1 bālāruṇābhe cātmānaṃ cakre'sminmaṇipūrake /
ĀK, 1, 20, 166.1 vidyunmālānibhe cakre'nāhate hṛdayasthale /
ĀK, 1, 20, 175.2 tava cakramiti khyātaṃ deyaṃ sthānaṃ ca yoginām //
ĀK, 1, 21, 61.1 cakraṃ sarasijaṃ pāśamutpalaṃ śālimañjarīm /
ĀK, 1, 23, 409.1 sudarśanaṃ mahācakraṃ preṣitaṃ muravairiṇā /
ĀK, 1, 23, 411.1 cakratulyaṃ bhramatyetadāyudhāni nikṛntati /
ĀK, 1, 23, 618.1 pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /
ĀK, 1, 23, 618.2 tāṃ kṣipeccakramadhye tu ghuṭikāṃ divyarūpiṇīm //
ĀK, 1, 24, 55.2 mārayeccakrayogena bhasmībhavati sūtakaḥ //
Āryāsaptaśatī
Āsapt, 1, 17.2 sphāre yatphaṇacakre dharā śarāvaśriyaṃ vahati //
Āsapt, 2, 234.2 tudati mama hṛdayanipuṇā rādhācakraṃ kirīṭīva //
Āsapt, 2, 310.2 bhrāmaṃ bhrāmaṃ tiṣṭhati tatraiva kulālacakram iva //
Āsapt, 2, 340.2 bālaka cetasi tasyāś cakravyūhe'bhimanyur iva //
Āsapt, 2, 462.1 yūnām īrṣyāvairaṃ vitanvatā taruṇi cakrarucireṇa /
Āsapt, 2, 547.2 cakrāṅkito bhujaṅgaḥ kāliya iva sumukhi kālindyāḥ //
Āsapt, 2, 569.1 snehamayān pīḍayataḥ kiṃ cakreṇāpi tailakārasya /
Āsapt, 2, 652.1 sundari tāṭaṅkamayaṃ cakram ivodvahati tāvake karṇe /
Āsapt, 2, 669.1 hṛtvā taṭini taraṅgair bhramitaś cakreṣu nāśaye nihitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 69.2, 15.0 cakravat parivartata iti punaḥ punar layasargābhyāṃ yujyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 12.0 svarādivargādhiṣṭhātṛmātṛcakrapariṣkṛtā //
ŚSūtraV zu ŚSūtra, 1, 6.1, 2.1 niḥśeṣanijacicchakticakrākramaṇalampaṭā /
ŚSūtraV zu ŚSūtra, 1, 6.1, 5.1 tayā prasāritasyāsya śakticakrasya yat punaḥ /
ŚSūtraV zu ŚSūtra, 1, 9.1, 18.0 śakticakrānusaṃdhānād viśvasaṃhārakāraṇāt //
ŚSūtraV zu ŚSūtra, 1, 10.1, 1.0 jāgarāditrayaṃ proktaśakticakrānusaṃdhitaḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 8.0 yadā yogī tadā tasya cakreśatvam anuttaram //
ŚSūtraV zu ŚSūtra, 2, 7.1, 42.0 asyās tv evaṃprabhāvāyāś cakraṃ yat tad ihoditam //
ŚSūtraV zu ŚSūtra, 2, 7.1, 45.0 athedṛṅmātṛkācakrasambodhodbodhitātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 11.1, 3.0 ity evaṃ prekṣakībhūtasvākṣacakrasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 8.0 śakticakrānusaṃdhānaśālinaḥ parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 29.1, 6.0 anyas tu śakticakreṇa paratantrīkṛtatvataḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 8.0 śakticakrasya jananī parānandāmṛtātmikā //
Śāktavijñāna
ŚāktaVij, 1, 1.2 utthāpanaṃ bodhanaṃ ca cakraviśrāmameva ca //
ŚāktaVij, 1, 4.2 tanmadhye kandanāmā ca cakrasthānamiti smṛtam //
ŚāktaVij, 1, 6.2 śṛṅgāṭakanibhaṃ cakraṃ ṣaḍaraṃ cāparaṃ dhruvam //
ŚāktaVij, 1, 9.1 kandacakrasya madhyasthā tv anāhatamayī kalā /
ŚāktaVij, 1, 16.1 etadbodhanam uddiṣṭaṃ cakraviśrāmaṇaṃ tataḥ /
ŚāktaVij, 1, 17.2 bindunādaṃ tathā proktaṃ cakradvādaśakaṃ kila //
ŚāktaVij, 1, 18.1 vedhayantī kramāc chaktiścakre cakre pratikṣaṇam /
ŚāktaVij, 1, 18.1 vedhayantī kramāc chaktiścakre cakre pratikṣaṇam /
ŚāktaVij, 1, 18.2 viśramet sā mahādevī cakraviśrāma uttamaḥ //
ŚāktaVij, 1, 25.2 nābhicakraviniryātā yadā śaktiḥ prabudhyate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 62.1 arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet /
ŚdhSaṃh, 2, 12, 10.1 tataḥ saṃśoṣya cakrābhaṃ kṛtvā liptvā ca hiṅgunā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 5.0 veṣṭayed arkapatraiścetyanena cakrākāraṃ dravyaṃ patrair veṣṭayitvāgnau puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 6.0 samyagiti grahaṇena tat patraveṣṭitaṃ cakrākāraṃ dravyaṃ kharpare nidhāya upari ca kharparaṃ dattvā tadūrdhvādhaḥ āraṇyakopalāni ca dattvāgniṃ prajvālya gajapuṭe puṭediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 53.0 mūrchanotthāpanavidhim abhidhāya samprati pātanānyāha tataḥ saṃśoṣya cakrābhamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.2 cakrākāraṃ bhavedvakraṃ nīlaṃ hālāhalaṃ matam //
Bhāvaprakāśa
BhPr, 7, 3, 211.2 arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet //
Dhanurveda
DhanV, 1, 8.1 dhanuścakraṃ tu kuntaṃ ca khaḍgaṃ ca churikāṃ gadām /
DhanV, 1, 149.1 bhrāmyajjale ghaṭo vedhyaḥ cakre mṛtpiṇḍakaṃ tathā /
DhanV, 1, 188.2 śaṅkhaṃ cakraṃ gadāṃ śaktiṃ mudgaraṃ parighaṃ tathā //
Gheraṇḍasaṃhitā
GherS, 3, 38.2 ṣaṭ cakrāṇi kramād dhṛtvā huṃhaṃsamanunā sudhīḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 27.2 dadṛśe medinīṃ viṣvagāvṛtāṃ cakravatsthitām //
GokPurS, 1, 76.1 cakreṇa sūryam ācchādya sandhyām evāvabhāsayat /
GokPurS, 1, 86.1 tato viṣṇuḥ svakaṃ cakram upasaṃhṛtavān raveḥ /
GokPurS, 2, 87.2 viśvāmitraṃ saṅgamaṃ ca cakraṃ kāpilam eva ca //
GokPurS, 8, 58.1 cakreṇa veṣṭayāmāsa taṃ vahniṃ madhusūdanaḥ /
GokPurS, 8, 72.2 tat saṃgṛhya śivaś cakre raudraṃ cakraṃ sudarśanam //
GokPurS, 9, 9.2 tac chrutvā bhagavān viṣṇuś cakraṃ saṃgṛhya pāṇinā //
GokPurS, 9, 10.2 adhobhāgaḥ sthito bhūmau cakropari tathā paraḥ //
GokPurS, 9, 11.1 magnam āsīt tadā cakraṃ bhāreṇa mahatā nṛpa /
GokPurS, 9, 12.1 rudram ārādhayāmāsuḥ cakrārthaṃ te divaukasaḥ /
GokPurS, 9, 13.1 tatas tasmāt punaś cakram uttatāra dvijottama /
GokPurS, 9, 14.1 cakreṇa khaṇḍitatvāc ca cakrakhaṇḍeśvaro hy abhūt /
GokPurS, 9, 14.1 cakreṇa khaṇḍitatvāc ca cakrakhaṇḍeśvaro hy abhūt /
Gorakṣaśataka
GorŚ, 1, 17.1 ādhāraḥ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam /
GorŚ, 1, 23.2 tannābhimaṇḍalaṃ cakraṃ procyate maṇipūrakam //
GorŚ, 1, 28.2 etan nāḍimayaṃ cakraṃ jñātavyaṃ yogibhiḥ sadā //
GorŚ, 1, 94.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
Haribhaktivilāsa
HBhVil, 1, 10.1 cakrādimudrā mālā ca gṛhasandhyārcanaṃ guroḥ /
HBhVil, 1, 13.1 dvārakodbhavacakrāṇi śuddhayaḥ pīṭhapūjanam /
HBhVil, 2, 205.1 ṣoḍaśāraṃ likhec cakraṃ navanābham athāpi vā /
HBhVil, 2, 211.1 aiśānyāṃ vinyasecchaṅkham āgneyyāṃ cakram eva ca /
HBhVil, 3, 30.2 yo grāhavaktrapatitāṅghrigajendraghoraśokapraṇāśam akaroddhṛtaśaṅkhacakraḥ //
HBhVil, 3, 168.1 nālokayed diśo bhāgān jyotiś cakraṃ nabho 'malam /
HBhVil, 3, 264.2 devadeva jagannātha śaṅkhacakragadādhara /
HBhVil, 3, 301.2 jalaṃ ca yeṣāṃ tulasīvimiśritaṃ pādodakaṃ cakraśilāsamudbhavam /
HBhVil, 4, 109.1 śaṅkhacakragadāpadmadharaṃ pītāmbarāvṛtam /
HBhVil, 4, 143.2 dvārakācakrasaṃyuktaśālagrāmaśilājalam /
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 4, 219.2 adhṛtvā śaṅkhacakre ca cetyādinā doṣa uktaḥ //
HBhVil, 4, 229.2 śaṅkhacakrāṅkitatanuḥ śirasā mañjarīdharaḥ /
HBhVil, 4, 246.2 matsyakūrmādicihnāni cakrādīny āyudhāni ca //
HBhVil, 4, 247.2 aṅkitaḥ śaṅkhacakrābhyām ubhayor bāhumūlayoḥ /
HBhVil, 4, 248.2 śaṅkhacakrordhvapuṇḍrādirahitaṃ brāhmaṇādhamam /
HBhVil, 4, 250.2 śaṅkhacakrādibhiś cihnair vipraḥ priyatamair hareḥ /
HBhVil, 4, 251.2 dhṛtordhvapuṇḍraḥ kutacakradhārī viṣṇuṃ paraṃ dhyāyati yo mahātmā /
HBhVil, 4, 254.2 yo viṣṇubhakto viprendra śaṅkhacakrādicihnitaḥ /
HBhVil, 4, 259.1 yac cānandapure proktaṃ cakrasvāmīsamīpataḥ /
HBhVil, 4, 259.2 gadādhollikhite cakre tat phalaṃ kṛṣṇadarśane //
HBhVil, 4, 277.2 śaṅkhacakragadāpadmaṃ likhitaṃ so 'cyutaḥ svayam //
HBhVil, 4, 292.3 śaṅkhapadmādicakraṃ vā tasya dehe vaseddhariḥ //
HBhVil, 4, 297.2 cakraṃ ca dakṣiṇe bāhau śaṅkhaṃ vāme'pi dakṣiṇe /
HBhVil, 4, 297.3 gadāṃ vāme gadādhastāt punaś cakraṃ ca dhārayet //
HBhVil, 4, 301.2 śaṅkhacakrādicihnāni sarveṣv aṅgeṣu dhārayet //
HBhVil, 4, 303.1 cakraśaṅkhau ca dhāryate saṃmiśrāv eva kaiścana //
HBhVil, 4, 304.1 śrīgopīcandanenaivaṃ cakrādīni budho 'nvaham /
HBhVil, 4, 305.2 cakraṃ syād dakṣiṇāvartaṃ śaṅkhaṃ ca śrīhareḥ smṛtaḥ //
HBhVil, 4, 320.3 ye bāhumūlaparicihnitaśaṅkhacakrās te vaiṣṇavā bhuvanam āśu pavitrayanti //
HBhVil, 5, 52.2 kuryāc ca teṣāṃ pātrāṇāṃ rakṣaṇaṃ cakramudrayā //
HBhVil, 5, 76.3 hastodyacchaṅkhacakrāmbujagadam amalaṃ pītakauśeyavāsaṃ vidyotadbhāsam udyaddinakarasadṛśaṃ padmasaṃsthaṃ namāmi //
HBhVil, 5, 98.2 nānāratnollasitavividhākalpam āpītavastraṃ viṣṇuṃ vande darakamalakaumodakīcakrapāṇim //
HBhVil, 5, 229.1 tac cakramudrayā rakṣya salilaṃ matsyamudrayā /
HBhVil, 5, 257.1 dhiṣṇyeṣv ity eṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ /
HBhVil, 5, 263.2 vāmopari gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 265.2 dakṣiṇordhve gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 266.1 dakṣiṇādhaḥsthitaṃ cakraṃ gadā yasyopari sthitā /
HBhVil, 5, 268.1 dakṣiṇopari śaṅkhaṃ ca cakraṃ cādhaḥ pradarśyate /
HBhVil, 5, 269.1 vāmordhvasaṃsthitaṃ cakram adhaḥ śaṅkhaṃ pradarśyate /
HBhVil, 5, 271.1 ūrdhvaṃ dakṣiṇataś cakram adhaḥ padmaṃ vyavasthitam /
HBhVil, 5, 273.1 dakṣiṇordhvaṃ mahācakraṃ kaumudī tadadhaḥsthitā /
HBhVil, 5, 274.2 vāmordhve saṃsthitaṃ cakraṃ kaumudī tadadhaḥsthitā /
HBhVil, 5, 277.3 vāsudevo gadāśaṅkhacakrapadmadharo mataḥ /
HBhVil, 5, 277.4 padmaṃ śaṅkhaṃ tathā cakraṃ gadāṃ vahati keśavaḥ //
HBhVil, 5, 278.1 śaṅkhaṃ padmaṃ gadāṃ cakraṃ dhatte nārāyaṇaḥ sadā /
HBhVil, 5, 278.2 gadāṃ cakraṃ tathā śaṅkhaṃ padmaṃ vahati mādhavaḥ //
HBhVil, 5, 279.1 cakraṃ padmaṃ tathā śaṅkhaṃ gadāṃ ca puruṣottamaḥ /
HBhVil, 5, 279.2 padmaṃ kaumodakīṃ śaṅkhaṃ cakraṃ dhatte'py adhokṣajaḥ //
HBhVil, 5, 280.1 saṅkarṣaṇo gadāśaṅkhapadmacakradharaḥ smṛtaḥ /
HBhVil, 5, 280.2 cakraṃ gadāṃ padmaśaṅkhau govindo dharate bhujaiḥ //
HBhVil, 5, 281.1 gadāṃ padmaṃ tathā śaṅkhaṃ cakraṃ viṣṇur bibharti yaḥ /
HBhVil, 5, 281.2 cakraṃ śaṅkhaṃ tathā padmaṃ gadāṃ ca madhusūdanaḥ //
HBhVil, 5, 282.1 gadāṃ sarojaṃ cakraṃ ca śaṅkhaṃ dhatte'cyutaḥ sadā /
HBhVil, 5, 282.2 śaṅkhaṃ kaumodakīṃ cakram upendraḥ padmam udvahet //
HBhVil, 5, 283.1 cakraśaṅkhagadāpadmadharaḥ pradyumna ucyate /
HBhVil, 5, 283.2 padmaṃ kaumodakīṃ cakraṃ śaṅkhaṃ dhatte trivikramaḥ //
HBhVil, 5, 284.1 śaṅkhaṃ cakraṃ gadāṃ padmaṃ vāmano vahate sadā /
HBhVil, 5, 284.2 padmaṃ cakraṃ gadāṃ śaṅkhaṃ śrīdharo vahate bhujaiḥ //
HBhVil, 5, 285.1 cakraṃ padmaṃ gadāṃ śaṅkhaṃ narasiṃho bibharti yaḥ /
HBhVil, 5, 286.1 aniruddhaś cakragadāśaṅkhapadmalasadbhujaḥ /
HBhVil, 5, 286.2 hṛṣīkeśo gadāṃ cakraṃ padmaṃ śaṅkhaṃ ca dhārayet //
HBhVil, 5, 287.1 padmanābho vahet śaṅkhaṃ padmaṃ cakraṃ gadāṃ tathā /
HBhVil, 5, 287.2 padmaṃ cakraṃ gadāṃ śaṅkhaṃ dhatte dāmodaraḥ sadā //
HBhVil, 5, 288.1 śaṅkhaṃ cakraṃ sarojaṃ ca gadāṃ vahati yo hariḥ /
HBhVil, 5, 288.2 śaṅkhaṃ kaumodakīṃ padmaṃ cakraṃ viṣṇur bibharti yaḥ //
HBhVil, 5, 298.1 kapilā dardurā bhagnā bahucakraikacakrikā /
HBhVil, 5, 298.2 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ /
HBhVil, 5, 298.2 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ /
HBhVil, 5, 298.3 baddhacakrāthavā kācid bhagnacakrā tv adhomukhī //
HBhVil, 5, 298.3 baddhacakrāthavā kācid bhagnacakrā tv adhomukhī //
HBhVil, 5, 301.2 kapilā karburā bhagnā bahucakraikacakrikā //
HBhVil, 5, 302.1 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ //
HBhVil, 5, 302.1 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ //
HBhVil, 5, 303.1 baddhacakrāthavā yā syād bhagnacakrā tv adhomukhī /
HBhVil, 5, 303.1 baddhacakrāthavā yā syād bhagnacakrā tv adhomukhī /
HBhVil, 5, 311.2 cakraṃ vā kevalaṃ tatra padmena saha saṃyutam /
HBhVil, 5, 313.3 tatraiva rathacakrāṅkabhedanāmāni me śṛṇu //
HBhVil, 5, 314.1 dvāradeśe same cakre dṛśyate nāntarīyake /
HBhVil, 5, 315.1 dve cakre ekalagne tu pūrvabhāgas tu puṣkalaḥ /
HBhVil, 5, 316.1 pradyumnaḥ sūkṣmacakras tu pītadīptis tathaiva ca /
HBhVil, 5, 318.2 śyāmaṃ nārāyaṇaṃ vidyān nābhicakraṃ tathonnatam //
HBhVil, 5, 320.2 parameṣṭhī lohitabhaḥ padmacakrasamanvitaḥ //
HBhVil, 5, 321.2 kṛṣṇavarṇas tathā viṣṇuḥ sthūle cakre suśobhanaḥ /
HBhVil, 5, 322.2 kapilo narasiṃho 'tha pṛthucakre ca śobhane /
HBhVil, 5, 324.1 sthūlaṃ cakradvayaṃ madhye guḍalākṣāsavarṇakam /
HBhVil, 5, 325.1 sphuṭitaṃ viṣamaṃ cakraṃ nārasiṃhaṃ tu kāpilam /
HBhVil, 5, 327.2 vārāhaṃ śaktiliṅge ca cakre ca viṣame smṛte /
HBhVil, 5, 328.2 varāhākṛtir ābhugnaś cakrarekhāsv alaṃkṛtaḥ /
HBhVil, 5, 332.2 kūrmākārā ca cakrāṅkā śilā kūrmaḥ prakīrtitaḥ //
HBhVil, 5, 333.2 hayagrīvo 'ṅkuśākāro rekhā cakrasamīpagāḥ /
HBhVil, 5, 333.3 bahucakrasamāyuktaṃ pṛṣṭhe nīradanīlakam //
HBhVil, 5, 337.2 vaikuṇṭham maṇivarṇābhaṃ cakram ekaṃ tathā dhvajam /
HBhVil, 5, 340.3 ūrdhvacakras tv adhaścakraḥ so 'bhīṣṭārthaprado 'rcitaḥ //
HBhVil, 5, 340.3 ūrdhvacakras tv adhaścakraḥ so 'bhīṣṭārthaprado 'rcitaḥ //
HBhVil, 5, 341.3 vāmapārśve gadācakre rekhe caiva tu dakṣiṇe //
HBhVil, 5, 342.2 cakrākāreṇa paṅktiḥ sā yatra rekhāmayī bhavet /
HBhVil, 5, 343.2 dāmodaras tathā sthūlo madhye cakraṃ pratiṣṭhitam /
HBhVil, 5, 344.2 uparyadhaś ca cakre dve nātidīrghaṃ mukhe bilam /
HBhVil, 5, 344.3 cakre ca rekhā lambaikā sa ca dāmodaraḥ smṛtaḥ //
HBhVil, 5, 345.3 cakre ca madhyadeśasthe pūjitaḥ sukhadaḥ sadā //
HBhVil, 5, 347.2 anantacakro bahubhiś cihnair apy upalakṣitaḥ /
HBhVil, 5, 352.1 vāmapārśve same cakre kṛṣṇavarṇaḥ sa bindukaḥ /
HBhVil, 5, 353.2 vāmapārśve tathā cakre rekhā caiva tu dakṣiṇe //
HBhVil, 5, 356.2 dve cakre madhyadeśe tu sā śilā tu caturmukhā //
HBhVil, 5, 358.3 garuḍaḥ sa tu vijñeyaś catuścakro janārdanaḥ //
HBhVil, 5, 359.1 catuścakraḥ sūkṣmadvāro vanamālāṅkitodaraḥ /
HBhVil, 5, 364.2 yaḥ pūjayeddhariṃ cakre śālagrāmaśilodbhave /
HBhVil, 5, 368.2 śālagrāmaśilācakre yathā sa ramate sadā //
HBhVil, 5, 369.2 yenārcito hariś cakre śālagrāmaśilodbhave //
HBhVil, 5, 374.1 dīkṣāvidhānamantrajñaś cakre yo balim āharet /
HBhVil, 5, 382.1 śālagrāmaśilācakraṃ yo dadyād dānam uttamam /
HBhVil, 5, 382.2 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 416.2 cakrapūjām avāpnoti samyak śāstroditaṃ phalam //
HBhVil, 5, 423.2 śālagrāmaśilācakraṃ yo dadyād dānam uttamam /
HBhVil, 5, 423.3 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 424.3 yajñāś ca medhā hy api puṇyaśailāś cakrāṅkitā yasya vasanti gehe //
HBhVil, 5, 437.2 ataḥ saṃvarjayed vipra cakrasya krayavikrayam //
HBhVil, 5, 441.2 śālagrāme śilācakre vajrakīṭavinirmite //
HBhVil, 5, 452.3 pūjayitvā śilācakraṃ labhante śāśvataṃ padam //
HBhVil, 5, 456.2 sā cārcyā dvārakācakrāṅkitopetaiva sarvadā //
HBhVil, 5, 458.2 cakrāṅkitā śilā yatra śālagrāmaśilāgrataḥ /
HBhVil, 5, 462.3 anyeṣu bahucakreṣu anantaḥ parikīrtitaḥ //
HBhVil, 5, 465.2 bhaktyā vā yadi vābhaktyā cakrāṅkaṃ pūjayen naraḥ /
HBhVil, 5, 466.2 etad vai cakratīrthaṃ tu yacchilā cakracihnitā /
HBhVil, 5, 466.2 etad vai cakratīrthaṃ tu yacchilā cakracihnitā /
HBhVil, 5, 467.2 ekacakras tu pāṣāṇo dvāravatyāḥ suśobhanaḥ /
HBhVil, 5, 469.1 caturbhujaś catuścakraś caturvargaphalapradaḥ /
HBhVil, 5, 471.2 navacakro nṛsiṃhas tu phalaṃ yacchaty anuttamam //
HBhVil, 5, 479.2 sukhadā samacakrā tu dvādaśī cottamā śubhā /
Haṃsadūta
Haṃsadūta, 1, 22.1 tamevādriṃ cakrāṅkitakarapariṣvaṅgarasikaṃ mahīcakre śaṅkemahi śikhariṇāṃ śekharatayā /
Haṃsadūta, 1, 22.1 tamevādriṃ cakrāṅkitakarapariṣvaṅgarasikaṃ mahīcakre śaṅkemahi śikhariṇāṃ śekharatayā /
Haṃsadūta, 1, 27.2 tato haṃsā bibhrannikhilanabhasaś cikramiṣayā sa vardhiṣṇuṃ viṣṇuṃ kalitadaracakraṃ tulayitā //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 5.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
HYP, Dvitīya upadeśaḥ, 39.1 kramaparicayavaśyanāḍicakrā gajakaraṇīti nigadyate haṭhajñaiḥ /
HYP, Dvitīya upadeśaḥ, 41.2 vidhivat prāṇasaṃyāmair nāḍīcakre viśodhite //
HYP, Dvitīya upadeśaḥ, 55.1 yoginī cakrasaṃmānyaḥ sṛṣṭisaṃhārakārakaḥ /
HYP, Tṛtīya upadeshaḥ, 73.2 madhyacakram idaṃ jñeyaṃ ṣoḍaśādhārabandhanam //
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 126.1 śrutiś ca dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
JanMVic, 1, 126.2 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 135.0 tā etāḥ śarīrāvasthāḥ pañcāre cakre parivartamāne tasminn ātasthur bhuvanāni viśvā //
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
Kokilasaṃdeśa
KokSam, 1, 39.2 kṣatradhvaṃsāt svayamuparato viprasātkṛtya kṛtsnaṃ pṛthvīcakraṃ bhṛgukulapatiryattaṭe saṃnidhatte //
KokSam, 1, 56.1 tasmin kāle balimahajuṣāṃ vāravāmālakānāṃ sthālīcakre stanataṭadhṛte sānurāge hṛdīva /
KokSam, 2, 21.2 kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt //
KokSam, 2, 55.2 pratyudyāntīṃ tvaritamabalāṃ śliṣyate bhāgyasīmne sāraṅgākṣi spṛhayati mano hanta cakrākhyayūne //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 75.1 pūrvaṃ pittagatiṃ prabhañjanagatiṃ śleṣmāṇam ābibhratīṃ svasthānabhramaṇaṃ muhurvidadhatīṃ cakrādhirūḍhāmiva /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 3, 1.1 evaṃ gaṇapatim iṣṭvā vidhūtasamastavighnavyatikaraḥ śakticakraikanāyikāyāḥ śrīlalitāyāḥ kramam ārabheta //
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Paraśurāmakalpasūtra, 3, 11.1 gandhapuṣpākṣatādīṃś ca dakṣiṇabhāge dīpān abhito dattvā mūlena cakram abhyarcya mūlatrikhaṇḍaiḥ prathamatryasre //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Rasakāmadhenu
RKDh, 1, 1, 75.1 tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /
RKDh, 1, 1, 271.1 yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 149.1 tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke 'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati //
SDhPS, 5, 180.2 saṃsāracakrasyājñānānnirvṛtiṃ na vijānate //
SDhPS, 5, 189.2 pratītyotpādacakrasya ajñānādduḥkhavartmanaḥ //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
SDhPS, 12, 25.1 atha khalu bhagavān yena tāny aśītibodhisattvakoṭīnayutaśatasahasrāṇi dhāraṇīpratilabdhānāṃ bodhisattvānām avaivartikadharmacakrapravartakānāṃ tenāvalokayāmāsa //
SDhPS, 16, 7.1 anye ca madhyamakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā vimalanirbhāsacakraṃ pravartayāmāsuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 23.2 aviśramanmuhūrtaṃ tu cakrārūḍha iva bhraman //
SkPur (Rkh), Revākhaṇḍa, 9, 34.2 sasmāra sa ca deveśaṃ śaṅkhacakragadādharam //
SkPur (Rkh), Revākhaṇḍa, 9, 38.2 caturvaktrāya devāyādadāccakravibhūṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 3.2 cakraśūlagadākhaḍgavajraśaktyṛṣṭipaṭṭiśaiḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 30.2 alātacakravat tūrṇam aśeṣaṃ bhrāmayaṃstataḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 36.1 saśaṅkhacakrāsidharaḥ kirīṭī savedavedāṅgamayo mahātmā /
SkPur (Rkh), Revākhaṇḍa, 19, 37.2 saṃrakṣaṇārthaṃ jagataḥ sa eva hariḥ sucakrāsigadābjapāṇiḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 55.1 viyatpayodagrahacakracitraṃ nānāvidhaiḥ prāṇigaṇair vṛtaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 20, 24.1 śaṅkhacakragadāpāṇiṃ śayānaṃ dakṣiṇena tu /
SkPur (Rkh), Revākhaṇḍa, 24, 2.2 cakraṃ jagrāha tatraiva svedājjātā saridvarā //
SkPur (Rkh), Revākhaṇḍa, 26, 31.3 tripuraṃ dānavairjuṣṭaṃ bhramattaccakrasaṃnibham //
SkPur (Rkh), Revākhaṇḍa, 26, 88.2 yasyāḥ prabhāvāttripuraṃ bhramate cakravatsadā //
SkPur (Rkh), Revākhaṇḍa, 28, 6.1 karamuktaṃ yathā cakraṃ viṣṇunā prabhaviṣṇunā /
SkPur (Rkh), Revākhaṇḍa, 28, 12.2 ādityacandrau cakre tu gandharvānārakādiṣu //
SkPur (Rkh), Revākhaṇḍa, 36, 8.2 saṃsevya paramaṃ devaṃ śaṅkhacakragadādharam //
SkPur (Rkh), Revākhaṇḍa, 38, 19.1 manyupraharaṇā viprāścakrapraharaṇo hariḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 19.2 cakrātkrūrataro manyus tasmād vipraṃ na kopayet //
SkPur (Rkh), Revākhaṇḍa, 46, 34.2 saṃgrāme vividhaiḥ śastraiś cakravajrādibhirghanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 19.1 śaṅkhaṃ cakraṃ gadāṃ cāpaṃ saṃgṛhya parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 18.1 śārṅgiṇe sitavarṇāya śaṅkhacakragadābhṛte /
SkPur (Rkh), Revākhaṇḍa, 48, 41.1 keciddevāḥ sthitāścakre kecit tuṇḍāgrapārśvayoḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 55.1 cakranālīkanārācaistomaraiḥ khaḍgamudgaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 71.1 śūlāgre 'sau sthitaḥ pāpo bhrāntavāṃś cakravat tadā /
SkPur (Rkh), Revākhaṇḍa, 56, 36.2 cakratīrthaṃ tu vikhyātaṃ cakraṃ dattaṃ purā hareḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 60.1 śriyā yuktaṃ suparṇasthaṃ śaṅkhacakragadādharam /
SkPur (Rkh), Revākhaṇḍa, 90, 2.2 cakraṃ prakṣālitaṃ tatra devadevena cakriṇā /
SkPur (Rkh), Revākhaṇḍa, 90, 40.1 cakraṃ kareṇa saṃgṛhya gadācakradharaḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 40.1 cakraṃ kareṇa saṃgṛhya gadācakradharaḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 52.3 dadṛśe keśavaṃ pārtha śaṅkhacakragadādharam //
SkPur (Rkh), Revākhaṇḍa, 90, 64.2 amoghaṃ cakramādāya muktaṃ tasya ca mūrdhani //
SkPur (Rkh), Revākhaṇḍa, 90, 69.1 cakraṃ vibhīṣaṇaṃ martye jvālāmālāsamanvitam /
SkPur (Rkh), Revākhaṇḍa, 103, 52.1 caturbhujo mahādevi śaṅkhacakragadādharaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 178.2 kaṃsāsuranihantāraṃ śaṅkhacakragadādharam //
SkPur (Rkh), Revākhaṇḍa, 108, 6.1 evamuktastu deveśaḥ śaṅkhacakragadādharaḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 8.2 vidhvastahastyaśvarathānmahātmā jagrāha cakraṃ ripusaṅghanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 9.1 jvalacca cakraṃ niśitaṃ bhayaṃkaraṃ surāsurāṇāṃ ca sudarśanaṃ raṇe /
SkPur (Rkh), Revākhaṇḍa, 109, 11.1 muktaṃ cakraṃ vināśāya hariṇā lokadhāriṇā /
SkPur (Rkh), Revākhaṇḍa, 120, 16.2 śaṅkhacakradharasyeśā nāhaṃ sarve surāsurāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 45.1 tato viṣṇuḥ svayaṃ kruddhaścakraṃ gṛhya sudarśanam /
SkPur (Rkh), Revākhaṇḍa, 157, 13.2 śaṅkhacakragadāpāṇiḥ praṇipātena tuṣyati //
SkPur (Rkh), Revākhaṇḍa, 159, 46.1 evaṃ pravartate cakraṃ bhūtagrāme caturvidhe /
SkPur (Rkh), Revākhaṇḍa, 186, 9.2 śaṅkhacakragadāpāṇer vahato 'pi jagattrayam //
SkPur (Rkh), Revākhaṇḍa, 192, 48.1 naranārāyaṇau devau śaṅkhacakrāyudhāvubhau /
SkPur (Rkh), Revākhaṇḍa, 194, 10.2 tata indrādayo devāḥ śaṅkhacakragadādharāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 21.2 nārāyaṇo 'tha bhagavāñchaṅkhacakragadābhṛtam /
SkPur (Rkh), Revākhaṇḍa, 218, 41.2 samaṃ tapaṃ cakram iti puṇyaṃ tatparikīrtitam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 115.1 kaustubhī vanamālī ca śaṅkhacakragadābjabhṛt /
Uḍḍāmareśvaratantra
UḍḍT, 1, 23.1 skandasya ca yathā śaktir viṣṇoś cakraṃ sudarśanam /
UḍḍT, 11, 8.1 dvādaśāraṃ likhec cakraṃ kuṅkumena samanvitam /
Yogaratnākara
YRā, Dh., 124.2 arkakṣīrairdinaṃ khalve cakrākāraṃ ca kārayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 13, 3.2 apa cakrā avṛtsata /
ŚāṅkhŚS, 16, 17, 1.0 vājapeye brahmaudumbaraṃ rathacakram ārohati vājasyāhaṃ savituḥ save satyasavasya bṛhaspater uttamaṃ nākaṃ roheyam iti //
ŚāṅkhŚS, 16, 17, 4.0 tasminn upaviśyāviddhe rathacakre 'sampreṣitas triḥ sāma gāyati //