Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Taittirīyasaṃhitā
Āśvalāyanagṛhyasūtra
Ṛgveda
Lalitavistara
Mahābhārata
Tantrāloka
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 11.2 śrotre te cakre āstāṃ divi panthāś carācaraḥ //
AVŚ, 14, 1, 12.1 śucī te cakre yātyā vyāno akṣa āhataḥ /
Gopathabrāhmaṇa
GB, 1, 4, 20, 4.0 devacakre ha vā ete pṛṣṭhyapratiṣṭhite pāpmānaṃ tṛṃhatī pariplavete //
GB, 1, 4, 20, 5.0 tad ya evaṃ viduṣāṃ dīkṣitānāṃ pāpakaṃ kīrtayed ete evāsya tad devacakre śiraś chindataḥ //
GB, 1, 4, 20, 7.0 pṛṣṭhyābhiplavau cakre //
Taittirīyasaṃhitā
TS, 6, 6, 8, 8.0 upastambhanaṃ vā etad yajñasya yad atigrāhyāś cakre pṛṣṭhāni //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 1.0 ratham ārokṣyan nānā pāṇibhyāṃ cakre 'bhimṛśed ahaṃ te pūrvapādāvārabhe bṛhadrathantare te cakre //
Ṛgveda
ṚV, 1, 121, 11.1 anu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman /
ṚV, 10, 85, 11.2 śrotraṃ te cakre āstāṃ divi panthāś carācaraḥ //
ṚV, 10, 85, 12.1 śucī te cakre yātyā vyāno akṣa āhataḥ /
Lalitavistara
LalVis, 7, 97.35 dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci arciṣmatī prabhāsvare site sahasrāre sanemike sanābhike /
Mahābhārata
MBh, 3, 134, 8.3 dvāvaśvinau dve ca rathasya cakre bhāryāpatī dvau vihitau vidhātrā //
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
Tantrāloka
TĀ, 4, 130.1 mithunatve sthite ye ca cakre dve parameśvari /
Haribhaktivilāsa
HBhVil, 5, 315.1 dve cakre ekalagne tu pūrvabhāgas tu puṣkalaḥ /
HBhVil, 5, 341.3 vāmapārśve gadācakre rekhe caiva tu dakṣiṇe //
HBhVil, 5, 344.2 uparyadhaś ca cakre dve nātidīrghaṃ mukhe bilam /
HBhVil, 5, 344.3 cakre ca rekhā lambaikā sa ca dāmodaraḥ smṛtaḥ //
HBhVil, 5, 345.3 cakre ca madhyadeśasthe pūjitaḥ sukhadaḥ sadā //
HBhVil, 5, 352.1 vāmapārśve same cakre kṛṣṇavarṇaḥ sa bindukaḥ /
HBhVil, 5, 353.2 vāmapārśve tathā cakre rekhā caiva tu dakṣiṇe //
HBhVil, 5, 356.2 dve cakre madhyadeśe tu sā śilā tu caturmukhā //