Occurrences

Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Matsyapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Spandakārikānirṇaya
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 8.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
AVŚ, 18, 1, 9.2 anyena mad āhano yāhi tūyaṃ tena vivṛha rathyeva cakrā //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 38.2 apa cakrā avṛtsateti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 3.1 apa janyaṃ bhayaṃ nuda mā cakrā āvṛtsata /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
Ṛgveda
ṚV, 1, 34, 9.1 kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḍāḥ /
ṚV, 1, 180, 4.2 tad vāṃ narāv aśvinā paśvaiṣṭī rathyeva cakrā prati yanti madhvaḥ //
ṚV, 4, 30, 2.1 satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ /
ṚV, 4, 31, 6.1 saṃ yat ta indra manyavaḥ saṃ cakrāṇi dadhanvire /
ṚV, 10, 10, 7.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
ṚV, 10, 10, 8.2 anyena mad āhano yāhi tūyaṃ tena vi vṛha rathyeva cakrā //
ṚV, 10, 117, 5.2 o hi vartante rathyeva cakrānyam anyam upa tiṣṭhanta rāyaḥ //
Mahābhārata
MBh, 7, 29, 18.1 cakrāṇi viśikhāḥ prāsā vividhānyāyudhāni ca /
MBh, 7, 131, 34.1 āyasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatomarāḥ /
MBh, 7, 150, 36.1 āyasāni ca cakrāṇi bhuśuṇḍyaḥ śaktitomarāḥ /
MBh, 7, 154, 28.2 cakrāṇi cānekaśatakṣurāṇi prādurbabhūvur jvalanaprabhāṇi //
MBh, 7, 170, 19.2 cakrāṇi ca kṣurāntāni maṇḍalānīva bhāsvataḥ //
MBh, 8, 19, 32.1 ā tumbād avasīdanti rathacakrāṇi māriṣa /
Rāmāyaṇa
Rām, Yu, 88, 7.1 tataścakrāṇi niṣpetur bhāsvarāṇi mahānti ca /
Amarakośa
AKośa, 1, 265.2 cakrāṇi puṭabhedāḥ syur bhramāś ca jalanirgamāḥ //
Matsyapurāṇa
MPur, 163, 10.1 tāni sarvāṇi cakrāṇi mṛgendreṇa mahātmanā /
MPur, 163, 11.1 tāni cakrāṇi vadane viśamānāni bhānti vai /
Bhāratamañjarī
BhāMañj, 9, 71.1 yasyā vaśādbata natonnatabhāñji bhāvacakrāṇi hanta viśarārudaśāṃ viśanti /
Devīkālottarāgama
DevīĀgama, 1, 16.1 cakrāṇi nāḍayaḥ padmadevatābījamaṇḍalam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
Haribhaktivilāsa
HBhVil, 1, 13.1 dvārakodbhavacakrāṇi śuddhayaḥ pīṭhapūjanam /