Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Garuḍapurāṇa
Tantrāloka
Gheraṇḍasaṃhitā

Ṛgveda
ṚV, 1, 166, 9.2 aṃseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte //
ṚV, 10, 89, 2.1 sa sūryaḥ pary urū varāṃsy endro vavṛtyād rathyeva cakrā /
Mahābhārata
MBh, 1, 26, 43.4 cakrāṇi parighāṃścaiva triśūlāni paraśvadhān //
MBh, 1, 130, 1.8 na cāndhaḥ paracakrāṇi prativyūhati saṃgare /
MBh, 7, 114, 66.1 cakrāṇyaśvāṃstathā vāhān yad yat paśyati bhūtale /
MBh, 8, 14, 34.2 cakrāṇi cāpaviddhāni mudgarāṃś ca bahūn raṇe //
MBh, 8, 19, 33.1 sīdamānāni cakrāṇi samūhus turagā bhṛśam /
MBh, 8, 32, 11.2 iṣūn dhanūṃṣi khaḍgāṃś ca cakrāṇi ca paraśvadhān //
MBh, 8, 56, 38.1 akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca /
MBh, 9, 13, 7.1 kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho /
MBh, 9, 50, 30.3 vajrāṇi cakrāṇi gadā gurudaṇḍāṃśca puṣkalān //
Rāmāyaṇa
Rām, Yu, 22, 21.1 yaṣṭīśca tomarān prāsāṃścakrāṇi musalāni ca /
Rām, Yu, 83, 14.1 vyākośapadmacakrāṇi padmakesaravarcasām /
Rām, Yu, 88, 9.1 tāni cicheda bāṇaughaiścakrāṇi tu sa rāghavaḥ /
Rām, Yu, 95, 17.1 gadāśca parighāṃścaiva cakrāṇi musalāni ca /
Matsyapurāṇa
MPur, 150, 73.1 cakrāṇi kuṇapānprāsānbhuśuṇḍīḥ paṭṭiśānapi /
MPur, 163, 8.1 tataścakrāṇi divyāni daityāḥ krodhasamanvitāḥ /
Garuḍapurāṇa
GarPur, 1, 143, 46.2 nikṛtya bāhucakrāṇi rāvaṇaṃ tu nyapātayan //
Tantrāloka
TĀ, 4, 138.1 dhāvati trirasārāṇi guhyacakrāṇyasau vibhuḥ /
Gheraṇḍasaṃhitā
GherS, 3, 38.2 ṣaṭ cakrāṇi kramād dhṛtvā huṃhaṃsamanunā sudhīḥ //