Occurrences

Kauśikasūtra
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa

Kauśikasūtra
KauśS, 2, 5, 2.0 rathacakreṇa saṃpātavatā pratipravartayati //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 15.2 ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivyā yāty āpṛṇan //
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 6.3 ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivīm etv āpṛṇann iti lāṅgalam ucchrayati //
Ṛgveda
ṚV, 1, 118, 2.1 trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātam arvāk /
Mahābhārata
MBh, 7, 131, 27.1 vikṣiptam aṣṭacakreṇa vivṛtākṣeṇa kūjatā /
MBh, 10, 8, 53.1 nākulistu śatānīko rathacakreṇa vīryavān /
Liṅgapurāṇa
LiPur, 1, 55, 81.1 ityeṣa ekacakreṇa sūryastūrṇaṃ rathena tu /
LiPur, 1, 55, 82.1 ahorātraṃ rathenāsāvekacakreṇa tu bhraman /
Matsyapurāṇa
MPur, 126, 42.1 ahorātraṃ rathenāsāvekacakreṇa vai bhraman /
MPur, 174, 22.1 udayāstagacakreṇa meruparvatagāminā /
MPur, 174, 22.2 tridivadvāracakreṇa tapatā lokamavyayam //
Viṣṇupurāṇa
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //