Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 3, 17.22 mayoktam sarvaśāstrārthapāragaḥ śarvajño nāma cakravākaḥ /
Hitop, 3, 33.6 cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam /
Hitop, 3, 34.3 cakravāko brūte deva vijane bravīmi /
Hitop, 3, 35.2 cakravāko brūte deva aham evaṃ jānām kasyāpy asmanniyoginaḥ preraṇayā bakenedam anuṣṭhitam /
Hitop, 3, 36.3 cakravāko brūte deva praṇidhis tāvat tatra prahīyatām /
Hitop, 3, 40.4 rājā cakravākam ālokate /
Hitop, 3, 40.5 cakravākenoktaṃ kṛtāvāse tāvad gatvā tiṣṭhatu paścād ānīya draṣṭavyaḥ /
Hitop, 3, 40.8 cakravāko brūte deva tathāpi prāg eva vigraho na vidhiḥ /
Hitop, 3, 56.2 cakravāko brūte /
Hitop, 3, 59.5 cakravāko brūte deva asty evaṃ /
Hitop, 3, 66.3 paścāc cakravākeṇānīya prabodhya kanakālaṅkārādikaṃ dattvā saṃpreṣitaḥ svadeśaṃ yayau /
Hitop, 3, 100.8 cakravāko brūte deva kāka evāsau sambhavati /
Hitop, 3, 102.1 cakravākaḥ pṛcchati katham etat /
Hitop, 3, 105.4 cakravāko brūte /
Hitop, 3, 137.5 cakravāko brūte maivam /
Hitop, 4, 2.3 cakravāko brūte deva bhavato niṣkāraṇabandhur asau meghavarṇaḥ saparivāro na dṛśyate /
Hitop, 4, 14.1 cakravāko brūte deva śrutaṃ yat praṇidhiḥ kathayati /
Hitop, 4, 36.2 cakravāko 'vadatpraṇidhe sarvam avagatam /
Hitop, 4, 36.5 atha rājā hiraṇyagarbhaś cakravākaṃ pṛṣṭavān mantrin asaṃdheyāḥ kati tān śrotum icchāmi /
Hitop, 4, 58.5 tato 'sau meghavarṇaś citravarṇena rājñā samāhūya pṛṣṭaḥ vāyasa kīdṛśo hiraṇyagarbho rājā cakravāko mantrī vā kīdṛśaḥ /
Hitop, 4, 58.7 cakravākasamo mantrī na kvāpy avalokyate /
Hitop, 4, 99.19 gṛdhraḥ svagatam uvāca sādhu re cakravāka mantrin sādhu /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /
Hitop, 4, 112.3 cakravāka uvāca mantrin yuṣmadāyattaṃ sarvaṃ svecchayopabhujyatām idaṃ rājyam /
Hitop, 4, 114.3 cakravāko brūte yathā sandhānaṃ kāryam /
Hitop, 4, 141.4 prahṛṣṭamanāś cakravākaṃ gṛhītvā rājño mayūrasya saṃnidhānaṃ gataḥ /