Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Śyainikaśāstra
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 64.1 ihemāv indra saṃnuda cakravākeva daṃpatī /
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 6.1 haṃsabhāsabarhiṇacakravākapracalākakākolūkamaṇḍūkaḍiḍḍikaḍerikāśvababhrunakulādīnāṃ vadhe śūdravat //
Gautamadharmasūtra
GautDhS, 2, 8, 28.1 ubhayatodatkeśyalomaikaśaphakalaviṅkaplavacakravākahaṃsāḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 15, 7, 1.0 indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //
Vasiṣṭhadharmasūtra
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 35.0 haṃsabhāsacakravākasuparṇāś ca //
ĀpDhS, 1, 25, 13.1 vāyasapracalākabarhiṇacakravākahaṃsabhāsamaṇḍūkanakulaḍerikāśvahiṃsāyāṃ śūdravat prāyaścittam //
Ṛgveda
ṚV, 2, 39, 3.2 cakravākeva prati vastor usrārvāñcā yātaṃ rathyeva śakrā //
Buddhacarita
BCar, 1, 71.1 prajñāmbuvegāṃ sthiraśīlavaprāṃ samādhiśītāṃ vratacakravākām /
BCar, 4, 50.1 dṛśyatāṃ strīṣu māhātmyaṃ cakravāko hyasau jale /
BCar, 13, 13.2 priyāvidheyeṣu ratipriyeṣu yaṃ cakravākeṣviva notsṛjāmi //
Carakasaṃhitā
Ca, Sū., 27, 44.2 cakravākastathānye ca khagāḥ santyambucāriṇaḥ //
Lalitavistara
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 60, 56.2 cakravākāṃśca bhadraṃ te prajajñe sā tu bhāminī //
MBh, 1, 176, 29.18 reje sā cakravākāṅkā svarṇadīrghasaridvarā /
MBh, 1, 199, 45.2 haṃsakāraṇḍavayutaiścakravākopaśobhitaiḥ //
MBh, 2, 3, 32.2 haṃsakāraṇḍavayutāścakravākopaśobhitāḥ //
MBh, 3, 61, 108.1 prodghuṣṭāṃ krauñcakuraraiś cakravākopakūjitām /
MBh, 3, 150, 26.1 mattakāraṇḍavayutāṃ cakravākopaśobhitām /
MBh, 3, 155, 50.1 kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ /
MBh, 3, 175, 7.1 cakoraiś cakravākaiśca pakṣibhir jīvajīvakaiḥ /
MBh, 6, 8, 9.3 ekaikam anuraktaṃ ca cakravākasamaṃ vibho //
MBh, 7, 22, 47.1 bibhrato hemamālāśca cakravākodarā hayāḥ /
MBh, 12, 37, 18.1 bhāsā haṃsāḥ suparṇāśca cakravākā bakāḥ plavāḥ /
MBh, 13, 109, 43.1 cakravākaprayuktena vimānena sa gacchati /
MBh, 13, 110, 53.2 mayūraiścakravākaiśca kūjadbhir upaśobhitam //
Rāmāyaṇa
Rām, Ay, 44, 3.1 haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām /
Rām, Ār, 10, 3.1 sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ /
Rām, Ār, 10, 38.2 haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ //
Rām, Ār, 13, 20.1 cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī /
Rām, Ār, 14, 13.1 haṃsakāraṇḍavākīrṇā cakravākopaśobhitā /
Rām, Ki, 1, 29.1 cakravākayutā nityaṃ citraprasthavanāntarā /
Rām, Ki, 1, 43.2 cakravākānucaritāṃ kāraṇḍavaniṣevitām //
Rām, Ki, 13, 8.2 cakravākais tathā cānyaiḥ śakunaiḥ pratināditān //
Rām, Ki, 27, 16.1 samprasthitā mānasavāsalubdhāḥ priyānvitāḥ samprati cakravākāḥ /
Rām, Ki, 29, 10.1 niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām /
Rām, Ki, 29, 29.2 cakravākagaṇākīrṇā vibhānti salilāśayāḥ //
Rām, Ki, 49, 8.2 jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ //
Rām, Ki, 49, 13.2 jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ //
Rām, Su, 7, 46.2 hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan //
Rām, Su, 7, 47.1 haṃsakāraṇḍavākīrṇāścakravākopaśobhitāḥ /
Rām, Su, 12, 24.1 phullapadmotpalavanāścakravākopakūjitāḥ /
Rām, Utt, 31, 19.1 cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ /
Rām, Utt, 31, 20.1 phulladrumakṛtottaṃsāṃ cakravākayugastanīm /
Rām, Utt, 41, 8.1 phullapadmotpalavanāścakravākopaśobhitāḥ /
Saundarānanda
SaundĀ, 4, 2.1 sa cakravākyeva hi cakravākastayā sametaḥ priyayā priyārhaḥ /
SaundĀ, 6, 22.2 na sa tvadanyāṃ pramadāmavaiti svacakravākyā iva cakravākaḥ //
SaundĀ, 6, 30.1 sā cakravākīva bhṛśaṃ cukūja śyenāgrapakṣakṣatacakravākā /
SaundĀ, 7, 17.2 sarvāsvavasthāsu labhe na śāntiṃ priyāviyogādiva cakravākaḥ //
SaundĀ, 10, 4.2 anyonyasaṃśliṣṭavikīrṇapakṣau saraḥprakīrṇāviva cakravākau //
Amarakośa
AKośa, 2, 243.2 kokaścakraścakravāko rathāṅgāhvayanāmakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 16.2 kapotaparabhṛddakṣacakravākā jahaty asūn //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 2, 2, 346.1 hemakaraṇḍakācca vāsatāmbūlavīṭikāṃ karpūrasphuṭikāṃ pārijātakaṃ copayujyālaktakapāṭalena tadrasena sudhābhittau cakravākamithunaṃ niraṣṭhīvam //
DKCar, 2, 3, 111.1 avatīrṇaśca bakulavīthīmatikramya campakāvalivartmanā manāgivopasṛtyottarāhi karuṇaṃ cakravākamithunaravamaśṛṇavam //
Divyāvadāna
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 12, 389.3 bhinnasvaro 'si na ca cakravākaḥ evaṃ bhavān vātahato nirucyate //
Harivaṃśa
HV, 16, 27.2 śubhāc chubhatarāṃ yoniṃ cakravākatvam āgatāḥ //
HV, 16, 36.1 svatantraś cakravākas tu spṛhayāmāsa taṃ nṛpam /
HV, 17, 1.2 tatas taṃ cakravākau dvāv ūcatuḥ sahacāriṇau /
HV, 18, 24.1 śeṣās tu cakravākā vai kāmpilye sahacāriṇaḥ /
HV, 19, 18.2 cakravākāḥ sariddvīpe yūyaṃ tebhyo 'vasīdatha //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 182.1 vighaṭamānacakravākayugalavisṛṣṭair aspṛṣṭāpi śyāmatāmāsasāda virahaniḥśvāsadhūmaiḥ //
Harṣacarita, 2, 11.1 aśiśirasamayena cakravākamithunābhinanditāḥ sarita iva tanimānam ānīyanta soḍupāḥ śarvaryaḥ //
Kirātārjunīya
Kir, 9, 4.2 āsasāda virahayya dharitrīṃ cakravākahṛdayāny abhitāpaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 26.2 parasparākrandini cakravākayoḥ puro viyukte mithune kṛpāvatī //
KumSaṃ, 7, 15.2 sā cakravākāṅkitasaikatāyās trisrotasaḥ kāntim atītya tasthau //
KumSaṃ, 8, 32.2 nighnayoḥ sarasi cakravākayor alpam antaram analpatāṃ gatam //
KumSaṃ, 8, 51.2 kiṃ na vetsi sahadharmacāriṇaṃ cakravākasamavṛttim ātmanaḥ //
KumSaṃ, 8, 61.2 viprakṛṣṭavivaraṃ himāṃśunā cakravākamithunaṃ viḍambyate //
Kāvyālaṃkāra
KāvyAl, 1, 42.2 tathā bhramarahārītacakravākaśukādayaḥ //
KāvyAl, 2, 55.1 ayaṃ padmāsanāsīnaścakravāko virājate /
Kūrmapurāṇa
KūPur, 1, 47, 54.2 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /
KūPur, 2, 17, 32.2 ulūkaṃ cakravākaṃ ca bhāsaṃ pārāvatānapi /
KūPur, 2, 33, 11.2 cakravākaṃ plavaṃ jagdhvā dvādaśāhamabhojanam //
Liṅgapurāṇa
LiPur, 1, 52, 20.1 anyonyamanuraktāś ca cakravākasadharmiṇaḥ /
LiPur, 1, 92, 14.2 vināditaṃ sārasacakravākaiḥ pramattadātyūhavaraiś ca sarvataḥ //
Matsyapurāṇa
MPur, 20, 17.1 mānase cakravākāste saṃjātāḥ sapta yoginaḥ /
MPur, 21, 1.3 taccābhavatkasya kule cakravākacatuṣṭayam //
MPur, 21, 9.2 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 21, 28.3 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 113, 76.1 ekaikamanuraktāśca cakravākamiva dhruvam /
MPur, 116, 11.2 himābhaphenavasanāṃ cakravākādharāṃ śubhām /
MPur, 118, 48.2 ghātukāṃścakravākāṃśca kaṭukānṭiṭṭibhān bhaṭān //
MPur, 154, 303.1 nānāpakṣigaṇākīrṇaṃ cakravākopaśobhitam /
MPur, 161, 53.2 kāraṇḍavaiścakravākaiḥ sārasaiḥ kurarairapi //
Suśrutasaṃhitā
Su, Sū., 46, 105.1 haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ //
Su, Śār., 4, 73.2 suptaḥ san sakamalahaṃsacakravākān saṃpaśyed api ca jalāśayān manojñān //
Viṣṇusmṛti
ViSmṛ, 50, 33.1 haṃsabakabalākāmadguvānaraśyenabhāsacakravākānām anyatamaṃ hatvā brāhmaṇāya gāṃ dadyāt //
ViSmṛ, 51, 29.1 kalaviṅkaplavacakravākahaṃsarajjudālasārasadātyūhaśukasārikābakabalākākokilakhañjarīṭāśane trirātram upavaset //
Śatakatraya
ŚTr, 2, 51.1 unmīlattrivalītaraṅganilayā prottuṅgapīnastanadvandvenodgatacakravākayugalā vaktrāmbujodbhāsinī /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 43.2 sārasaiś cakravākaiś ca cakorair valgu kūjitam //
Bhāratamañjarī
BhāMañj, 1, 929.2 bheje virahasaṃtāpaṃ cakravāka ivākulaḥ //
BhāMañj, 1, 1031.2 cakravākayugeneva sā tāruṇyataraṅgiṇī //
Garuḍapurāṇa
GarPur, 1, 107, 37.2 haṃsasārasakrauñcānāṃ cakravākaṃ ca kukkuṭam //
Hitopadeśa
Hitop, 3, 17.22 mayoktam sarvaśāstrārthapāragaḥ śarvajño nāma cakravākaḥ /
Hitop, 3, 33.6 cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam /
Hitop, 3, 34.3 cakravāko brūte deva vijane bravīmi /
Hitop, 3, 35.2 cakravāko brūte deva aham evaṃ jānām kasyāpy asmanniyoginaḥ preraṇayā bakenedam anuṣṭhitam /
Hitop, 3, 36.3 cakravāko brūte deva praṇidhis tāvat tatra prahīyatām /
Hitop, 3, 40.4 rājā cakravākam ālokate /
Hitop, 3, 40.5 cakravākenoktaṃ kṛtāvāse tāvad gatvā tiṣṭhatu paścād ānīya draṣṭavyaḥ /
Hitop, 3, 40.8 cakravāko brūte deva tathāpi prāg eva vigraho na vidhiḥ /
Hitop, 3, 56.2 cakravāko brūte /
Hitop, 3, 59.5 cakravāko brūte deva asty evaṃ /
Hitop, 3, 66.3 paścāc cakravākeṇānīya prabodhya kanakālaṅkārādikaṃ dattvā saṃpreṣitaḥ svadeśaṃ yayau /
Hitop, 3, 100.8 cakravāko brūte deva kāka evāsau sambhavati /
Hitop, 3, 102.1 cakravākaḥ pṛcchati katham etat /
Hitop, 3, 105.4 cakravāko brūte /
Hitop, 3, 137.5 cakravāko brūte maivam /
Hitop, 4, 2.3 cakravāko brūte deva bhavato niṣkāraṇabandhur asau meghavarṇaḥ saparivāro na dṛśyate /
Hitop, 4, 14.1 cakravāko brūte deva śrutaṃ yat praṇidhiḥ kathayati /
Hitop, 4, 36.2 cakravāko 'vadatpraṇidhe sarvam avagatam /
Hitop, 4, 36.5 atha rājā hiraṇyagarbhaś cakravākaṃ pṛṣṭavān mantrin asaṃdheyāḥ kati tān śrotum icchāmi /
Hitop, 4, 58.5 tato 'sau meghavarṇaś citravarṇena rājñā samāhūya pṛṣṭaḥ vāyasa kīdṛśo hiraṇyagarbho rājā cakravāko mantrī vā kīdṛśaḥ /
Hitop, 4, 58.7 cakravākasamo mantrī na kvāpy avalokyate /
Hitop, 4, 99.19 gṛdhraḥ svagatam uvāca sādhu re cakravāka mantrin sādhu /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /
Hitop, 4, 112.3 cakravāka uvāca mantrin yuṣmadāyattaṃ sarvaṃ svecchayopabhujyatām idaṃ rājyam /
Hitop, 4, 114.3 cakravāko brūte yathā sandhānaṃ kāryam /
Hitop, 4, 141.4 prahṛṣṭamanāś cakravākaṃ gṛhītvā rājño mayūrasya saṃnidhānaṃ gataḥ /
Kathāsaritsāgara
KSS, 2, 2, 130.2 cakravākavadutkūjaṃstāṃ nināya niśāṃ vane //
Rasārṇava
RArṇ, 2, 42.1 haṃsakāraṇḍavākīrṇe cakravākopaśobhite /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 59.1 kravyaṃ tu cakravākasya laghu snigdhaṃ balapradam /
RājNigh, Siṃhādivarga, 124.1 cakraḥ kokaścakravāko rathāṅgo bhūripremā dvaṃdvacārī sahāyaḥ /
Skandapurāṇa
SkPur, 22, 16.2 haṃsakāraṇḍavākīrṇā cakravākopaśobhitā /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 28.0 cakravākāṇāṃ hi bhagavati gabhastimālinyabhyudite sati viyuktānāṃ parasparaṃ samāgamo bhavatīti sādaraṃ tadruco'rcyanta ityevamabhihitam //
Ānandakanda
ĀK, 1, 2, 30.1 haṃsasārasakāraṇḍacakravākavirājitaiḥ /
ĀK, 1, 2, 242.1 cakravākasamottuṅgapīnavṛttastanojjvalāḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 35.2 yaś cakravākasaṃsthānaś cakrāṅgaḥ sa ca kīrtitaḥ //
Kokilasaṃdeśa
KokSam, 1, 90.1 cārusvacchā śapharanayanā cakravākastanaśrīḥ kallolabhrūḥ kamalavadanā kamraśaivālakeśā /
KokSam, 2, 51.2 nidrāmūke jagati rudati śvāsacintājuṣo me saṃkrandantaścaṭulanayane cakravākāḥ sahāyāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 2.1 krauñcasārasahaṃsāṃś ca cakravākaṃ ca kukkuṭam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 24.1 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 53, 19.1 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /