Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 7, 5.1 paśyāma te vīryaṃ jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ /
AVŚ, 4, 16, 7.1 śatena pāśair abhi dhehi varuṇainaṃ mā te mocy anṛtavāṅ nṛcakṣaḥ /
AVŚ, 4, 29, 2.2 yau gacchatho nṛcakṣasau babhruṇā sutaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 6, 39, 1.2 prasarsrāṇam anu dīrghāya cakṣase haviṣmantaṃ mā vardhaya jyeṣṭhatātaye //
AVŚ, 6, 41, 1.2 matyai śrutāya cakṣase vidhema haviṣā vayam //
AVŚ, 7, 41, 1.1 ati dhanvāny aty apas tatarda śyeno nṛcakṣā avasānadarśaḥ /
AVŚ, 7, 41, 2.1 śyeno nṛcakṣā divyaḥ suparṇaḥ sahasrapācchatayonir vayodhāḥ /
AVŚ, 8, 3, 8.2 tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam //
AVŚ, 8, 3, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānaṃ mā tvā dabhan yātudhānā nṛcakṣaḥ //
AVŚ, 8, 3, 10.1 nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā /
AVŚ, 8, 3, 17.1 saṃvatsarīṇaṃ paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ /
AVŚ, 8, 4, 2.2 brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṃ kimīdine //
AVŚ, 10, 3, 18.1 yathā yaśaś candramasy āditye ca nṛcakṣasi /
AVŚ, 10, 6, 8.2 taṃ somaḥ praty amuñcata mahe śrotrāya cakṣase /
AVŚ, 13, 2, 1.2 ādityasya nṛcakṣaso mahivratasya mīḍhuṣaḥ //
AVŚ, 13, 2, 17.2 sūrāya viśvacakṣase //
AVŚ, 13, 2, 21.1 yenā pāvaka cakṣasā bhuraṇyantaṃ janāṁ anu /
AVŚ, 18, 2, 12.1 yau te śvānau yama rakṣitārau caturakṣau pathiṣadī nṛcakṣasā /
AVŚ, 18, 4, 29.1 śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate rayim /