Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 4, 9, 12.0 namo mitrasya varuṇasya cakṣasa iti jāgataṃ tadvāśīḥpadam āśiṣam evaitenāśāsta ātmane ca yajamānāya ca //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 10.0 sūracakṣasa iti tena sūryaṃ nātiśaṃsati yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 3, 3, 10.0 nṛcakṣāḥ pratikhyātaḥ //
AVPr, 6, 1, 19.2 agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha //
Atharvaveda (Paippalāda)
AVP, 1, 51, 3.1 tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ /
AVP, 4, 4, 5.1 paśyāmi te vīryā jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ /
AVP, 4, 38, 2.2 yau gachatho nṛcakṣasā babhruṇā sutaṃ tau no muñcatam aṃhasaḥ //
AVP, 5, 21, 1.1 dyauś ca naḥ pitā pṛthivī ca mātāgniś ca nṛcakṣā jātavedāḥ /
AVP, 10, 6, 11.2 hiraṇyākṣo atipaśyo nṛcakṣāḥ sarvaiḥ sākaṃ sacamāno na ehi //
AVP, 10, 9, 9.2 āpa iva pūto 'smy agnir iva suvarcāḥ sūrya iva sucakṣāḥ //
AVP, 10, 12, 9.1 pratyagvadhena pracyutān bhrātṛvyān ghoracakṣasaḥ /
AVP, 12, 16, 8.1 śaṃ naḥ sūrya urucakṣā ud etu śaṃ no bhavantu pradiśaś catasraḥ /
AVP, 12, 20, 7.2 tābhir me marmāṇy abhito dadasva mā tvā dabhan yātudhānā nṛcakṣaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 5.1 paśyāma te vīryaṃ jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ /
AVŚ, 4, 16, 7.1 śatena pāśair abhi dhehi varuṇainaṃ mā te mocy anṛtavāṅ nṛcakṣaḥ /
AVŚ, 4, 29, 2.2 yau gacchatho nṛcakṣasau babhruṇā sutaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 6, 39, 1.2 prasarsrāṇam anu dīrghāya cakṣase haviṣmantaṃ mā vardhaya jyeṣṭhatātaye //
AVŚ, 6, 41, 1.2 matyai śrutāya cakṣase vidhema haviṣā vayam //
AVŚ, 7, 41, 1.1 ati dhanvāny aty apas tatarda śyeno nṛcakṣā avasānadarśaḥ /
AVŚ, 7, 41, 2.1 śyeno nṛcakṣā divyaḥ suparṇaḥ sahasrapācchatayonir vayodhāḥ /
AVŚ, 8, 3, 8.2 tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam //
AVŚ, 8, 3, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānaṃ mā tvā dabhan yātudhānā nṛcakṣaḥ //
AVŚ, 8, 3, 10.1 nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā /
AVŚ, 8, 3, 17.1 saṃvatsarīṇaṃ paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ /
AVŚ, 8, 4, 2.2 brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṃ kimīdine //
AVŚ, 10, 3, 18.1 yathā yaśaś candramasy āditye ca nṛcakṣasi /
AVŚ, 10, 6, 8.2 taṃ somaḥ praty amuñcata mahe śrotrāya cakṣase /
AVŚ, 13, 2, 1.2 ādityasya nṛcakṣaso mahivratasya mīḍhuṣaḥ //
AVŚ, 13, 2, 17.2 sūrāya viśvacakṣase //
AVŚ, 13, 2, 21.1 yenā pāvaka cakṣasā bhuraṇyantaṃ janāṁ anu /
AVŚ, 18, 2, 12.1 yau te śvānau yama rakṣitārau caturakṣau pathiṣadī nṛcakṣasā /
AVŚ, 18, 4, 29.1 śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate rayim /
Jaiminīyabrāhmaṇa
JB, 1, 70, 7.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye namaḥ samudrāya namaḥ samudrasya cakṣase mā mā yonorvāṃ hāsīr iti //
JB, 1, 70, 11.0 namaḥ samudrāya namaḥ samudrasya cakṣasa iti vāg vai samudro manaḥ samudrasya cakṣa etābhyām evaitad devatābhyāṃ namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 70, 11.0 namaḥ samudrāya namaḥ samudrasya cakṣasa iti vāg vai samudro manaḥ samudrasya cakṣa etābhyām evaitad devatābhyāṃ namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 168, 4.0 tam etena mantreṇādadhata yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātv iti //
JB, 1, 168, 4.0 tam etena mantreṇādadhata yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātv iti //
Jaiminīyaśrautasūtra
JaimŚS, 6, 3.0 namaḥ samudrāya namaḥ samudrasya cakṣase //
JaimŚS, 14, 10.0 atha camasam avekṣata udgātā śyeno nṛcakṣā asy agnes tvā cakṣuṣāvapaśyāmīti //
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
Kauśikasūtra
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
Kāṭhakasaṃhitā
KS, 21, 1, 6.0 nṛcakṣasāṃ bhāgo 'si dhātur ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 7.0 ye vai vidvāṃsas te nṛcakṣasaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 10.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
MS, 1, 5, 4, 10.16 āyuś ca prāyuś ca cakṣaś ca vicakṣaś ca prāṅ cāpāṅ coruka /
MS, 1, 5, 11, 44.0 āyuś ca prāyuś ca cakṣaś ca vicakṣaś ca prāṅ cāpāṅ coruka ity ayaṃ vā urukaḥ //
MS, 2, 7, 11, 4.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣaḥ //
MS, 2, 7, 16, 7.3 namaḥ samudrasya cakṣase /
MS, 2, 8, 5, 9.0 nṛcakṣasāṃ bhāgo 'si //
MS, 2, 8, 14, 2.3 namaḥ samudrasya cakṣase /
MS, 2, 10, 2, 4.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ /
MS, 2, 13, 6, 5.1 indro dīrghāya cakṣasā ā sūryaṃ rohayad divi /
Mānavagṛhyasūtra
MānGS, 1, 9, 25.1 prāṇāpānau me tarpaya samānavyānau me tarpaya udānarūpe me tarpaya sucakṣā ahamakṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsamiti yathāliṅgam aṅgāni saṃspṛśati //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 3.0 śyeno nṛcakṣā agneṣṭvā cakṣuṣāvapaśyāmi //
PB, 1, 5, 19.0 yenā hyājim ajayad vicakṣya yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātu //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 19.2 sucakṣā ahamakṣībhyāṃ bhūyāsaṃ suvarcā mukhena /
Taittirīyasaṃhitā
TS, 2, 2, 12, 14.2 arko vā yat turate somacakṣās tatred indro dadhate pṛtsu turyām //
TS, 4, 4, 3, 3.2 āyos tvā sadane sādayāmy avataś chāyāyāṃ namaḥ samudrāya namaḥ samudrasya cakṣase /
TS, 5, 3, 4, 7.1 nṛcakṣasām bhāgo 'sīti dakṣiṇataḥ //
TS, 5, 3, 4, 8.1 śuśruvāṃso vai nṛcakṣasaḥ //
Vaitānasūtra
VaitS, 3, 12, 22.1 atra pitara iti japitvaitaṃ bhāgam etaṃ sadhasthāḥ śyeno nṛcakṣā ity anumantrayate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 23.1 samakhye devyā dhiyā saṃ dakṣiṇayorucakṣasā /
VSM, 4, 35.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
VSM, 8, 58.5 nṛcakṣāḥ pratikhyātaḥ /
VSM, 12, 20.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan /
VSM, 12, 48.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ //
VSM, 14, 24.3 nṛcakṣasāṃ bhāgo 'si dhātur ādhipatyaṃ janitraṃ spṛtaṃ saptadaśaḥ stomaḥ /
Vārāhagṛhyasūtra
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 10.2 śatena pāśair varuṇābhidhehi mā te mocy anṛtavāṅ nṛcakṣaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 1.4 divo rukma urucakṣā udeti dūrearthas taraṇir bhrājamānaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 4.8 nṛcakṣā īdhe divo agna ūdhann iti prajāpatir vai nṛcakṣāḥ /
ŚBM, 6, 7, 4, 4.8 nṛcakṣā īdhe divo agna ūdhann iti prajāpatir vai nṛcakṣāḥ /
ŚBM, 10, 2, 6, 6.1 tad etad ṛcābhyuktaṃ vibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ savitāraṃ nṛcakṣasam iti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 15.0 ata evottaraṃ tṛcam aindravāyavaṃ yāvat taras tanvo yāvadoja iti yāvannaraścakṣasā dīdhyānā ityetena rūpeṇa //
Ṛgveda
ṚV, 1, 7, 3.1 indro dīrghāya cakṣasa ā sūryaṃ rohayad divi /
ṚV, 1, 16, 1.2 indra tvā sūracakṣasaḥ //
ṚV, 1, 22, 7.2 savitāraṃ nṛcakṣasam //
ṚV, 1, 25, 5.2 mṛḍīkāyorucakṣasam //
ṚV, 1, 25, 16.2 icchantīr urucakṣasam //
ṚV, 1, 50, 2.2 sūrāya viśvacakṣase //
ṚV, 1, 50, 6.1 yenā pāvaka cakṣasā bhuraṇyantaṃ janāṁ anu /
ṚV, 1, 87, 5.1 pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā /
ṚV, 1, 89, 7.2 agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha //
ṚV, 1, 91, 2.2 tvaṃ vṛṣā vṛṣatvebhir mahitvā dyumnebhir dyumny abhavo nṛcakṣāḥ //
ṚV, 1, 92, 11.2 praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti //
ṚV, 1, 96, 2.2 vivasvatā cakṣasā dyām apaś ca devā agniṃ dhārayan draviṇodām //
ṚV, 1, 110, 4.2 saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṃvatsare sam apṛcyanta dhītibhiḥ //
ṚV, 1, 112, 8.1 yābhiḥ śacībhir vṛṣaṇā parāvṛjam prāndhaṃ śroṇaṃ cakṣasa etave kṛthaḥ /
ṚV, 1, 113, 9.1 uṣo yad agniṃ samidhe cakartha vi yad āvaś cakṣasā sūryasya /
ṚV, 2, 24, 8.2 tasya sādhvīr iṣavo yābhir asyati nṛcakṣaso dṛśaye karṇayonayaḥ //
ṚV, 3, 15, 3.1 tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsv agne aruṣo vi bhāhi /
ṚV, 3, 22, 2.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ //
ṚV, 3, 53, 9.1 mahāṁ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ /
ṚV, 3, 53, 10.2 devebhir viprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyam madhu //
ṚV, 3, 54, 6.1 kavir nṛcakṣā abhi ṣīm acaṣṭa ṛtasya yonā vighṛte madantī /
ṚV, 4, 3, 3.1 āśṛṇvate adṛpitāya manma nṛcakṣase sumṛᄆīkāya vedhaḥ /
ṚV, 6, 7, 6.1 vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā /
ṚV, 6, 51, 9.2 tāṁ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ //
ṚV, 7, 34, 10.1 ā caṣṭa āsām pātho nadīnāṃ varuṇa ugraḥ sahasracakṣāḥ //
ṚV, 7, 35, 8.1 śaṃ naḥ sūrya urucakṣā ud etu śaṃ naś catasraḥ pradiśo bhavantu /
ṚV, 7, 60, 2.1 eṣa sya mitrāvaruṇā nṛcakṣā ubhe ud eti sūryo abhi jman /
ṚV, 7, 63, 1.1 ud v eti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām /
ṚV, 7, 63, 4.1 divo rukma urucakṣā ud eti dūrearthas taraṇir bhrājamānaḥ /
ṚV, 7, 66, 10.1 bahavaḥ sūracakṣaso 'gnijihvā ṛtāvṛdhaḥ /
ṚV, 7, 79, 1.2 susaṃdṛgbhir ukṣabhir bhānum aśred vi sūryo rodasī cakṣasāvaḥ //
ṚV, 7, 91, 4.1 yāvat taras tanvo yāvad ojo yāvan naraś cakṣasā dīdhyānāḥ /
ṚV, 7, 98, 6.1 tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya /
ṚV, 7, 104, 2.2 brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṃ kimīdine //
ṚV, 8, 6, 25.1 abhi vrajaṃ na tatniṣe sūra upākacakṣasam /
ṚV, 8, 13, 30.1 ayaṃ dīrghāya cakṣase prāci prayaty adhvare /
ṚV, 8, 19, 17.1 te ghed agne svādhyo ye tvā vipra nidadhire nṛcakṣasam /
ṚV, 8, 25, 9.1 akṣṇaś cid gātuvittarānulbaṇena cakṣasā /
ṚV, 8, 43, 30.1 te ghed agne svādhyo 'hā viśvā nṛcakṣasaḥ /
ṚV, 8, 48, 9.1 tvaṃ hi nas tanvaḥ soma gopā gātre gātre niṣasatthā nṛcakṣāḥ /
ṚV, 8, 48, 15.1 tvaṃ naḥ soma viśvato vayodhās tvaṃ svarvid ā viśā nṛcakṣāḥ /
ṚV, 8, 75, 7.1 kam u ṣvid asya senayāgner apākacakṣasaḥ /
ṚV, 8, 97, 12.1 nemiṃ namanti cakṣasā meṣaṃ viprā abhisvarā /
ṚV, 8, 101, 2.1 varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā /
ṚV, 9, 5, 7.1 ubhā devā nṛcakṣasā hotārā daivyā huve /
ṚV, 9, 8, 9.1 nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam /
ṚV, 9, 10, 9.2 sūraḥ paśyati cakṣasā //
ṚV, 9, 17, 6.2 dadhānāś cakṣasi priyam //
ṚV, 9, 26, 5.2 haryatam bhūricakṣasam //
ṚV, 9, 45, 1.1 sa pavasva madāya kaṃ nṛcakṣā devavītaye /
ṚV, 9, 60, 1.2 induṃ sahasracakṣasam //
ṚV, 9, 60, 2.1 taṃ tvā sahasracakṣasam atho sahasrabharṇasam /
ṚV, 9, 65, 7.2 mahe sahasracakṣase //
ṚV, 9, 66, 15.1 ā pavasva gaviṣṭaye mahe soma nṛcakṣase /
ṚV, 9, 70, 4.2 vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau //
ṚV, 9, 73, 7.2 rudrāsa eṣām iṣirāso adruha spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ //
ṚV, 9, 78, 2.1 indrāya soma pari ṣicyase nṛbhir nṛcakṣā ūrmiḥ kavir ajyase vane /
ṚV, 9, 80, 1.1 somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari /
ṚV, 9, 83, 3.2 māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbham ā dadhuḥ //
ṚV, 9, 85, 9.2 rājā pavitram aty eti roruvad divaḥ pīyūṣaṃ duhate nṛcakṣasaḥ //
ṚV, 9, 86, 5.1 viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhos te sataḥ pari yanti ketavaḥ /
ṚV, 9, 86, 23.2 tvaṃ nṛcakṣā abhavo vicakṣaṇa soma gotram aṅgirobhyo 'vṛṇor apa //
ṚV, 9, 86, 36.2 apāṃ gandharvaṃ divyaṃ nṛcakṣasaṃ somaṃ viśvasya bhuvanasya rājase //
ṚV, 9, 86, 38.1 tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi /
ṚV, 9, 89, 3.2 śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pāty ukṣā //
ṚV, 9, 92, 2.1 acchā nṛcakṣā asarat pavitre nāma dadhānaḥ kavir asya yonau /
ṚV, 9, 97, 24.1 pavitrebhiḥ pavamāno nṛcakṣā rājā devānām uta martyānām /
ṚV, 9, 97, 46.2 svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji //
ṚV, 10, 14, 11.1 yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau /
ṚV, 10, 37, 1.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
ṚV, 10, 37, 7.1 viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ /
ṚV, 10, 37, 10.1 śaṃ no bhava cakṣasā śaṃ no ahnā śam bhānunā śaṃ himā śaṃ ghṛṇena /
ṚV, 10, 45, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan /
ṚV, 10, 63, 4.1 nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvam ānaśuḥ /
ṚV, 10, 81, 2.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ //
ṚV, 10, 87, 8.2 tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam //
ṚV, 10, 87, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānam mā tvā dabhan yātudhānā nṛcakṣaḥ //
ṚV, 10, 87, 10.1 nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā /
ṚV, 10, 87, 17.1 saṃvatsarīṇam paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ /
ṚV, 10, 107, 4.1 śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate haviḥ /
ṚV, 10, 123, 8.1 drapsaḥ samudram abhi yaj jigāti paśyan gṛdhrasya cakṣasā vidharman /
ṚV, 10, 130, 6.2 paśyan manye manasā cakṣasā tān ya imaṃ yajñam ayajanta pūrve //
ṚV, 10, 139, 2.1 nṛcakṣā eṣa divo madhya āsta āpaprivān rodasī antarikṣam /
ṚV, 10, 158, 5.2 vi paśyema nṛcakṣasaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 2, 11.1 śaśvat sauparṇau viṣitastukaṃ vāyasaṃ viśvabhujaḥ pathirakṣī nṛcakṣasau /
ṚVKh, 4, 2, 2.1 ye te rātri nṛcakṣaso yuktāso navatir nava /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 185.0 sucakṣā aham akṣibhyāṃ suvarcā mukhena suśrut karṇābhyāṃ bhūyāsam iti yathāyajuḥ //