Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 58.3 tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāv iti //
MBh, 1, 3, 75.5 cakṣuṣmāṃś ca bhaviṣyasi /
MBh, 3, 282, 22.2 putreṇa saṃgataṃ tvādya cakṣuṣmantaṃ nirīkṣya ca /
MBh, 3, 283, 8.1 cakṣuṣmantaṃ ca taṃ dṛṣṭvā rājānaṃ vapuṣānvitam /
MBh, 5, 69, 1.2 cakṣuṣmatāṃ vai spṛhayāmi saṃjaya drakṣyanti ye vāsudevaṃ samīpe /
MBh, 12, 17, 20.1 dṛśyaṃ paśyati yaḥ paśyan sa cakṣuṣmān sa buddhimān /
MBh, 12, 328, 50.2 sa cakṣuṣmān samabhavad gautamaścābhavat punaḥ //
MBh, 13, 57, 22.1 dīpālokapradānena cakṣuṣmān bhavate naraḥ /
MBh, 13, 101, 49.1 ālokadānāccakṣuṣmān prabhāyukto bhavennaraḥ /
MBh, 13, 123, 9.1 sarvavidyastu cakṣuṣmān api yādṛśatādṛśaḥ /
MBh, 13, 136, 10.2 dīpāḥ sarvasya lokasya cakṣuścakṣuṣmatām api //
MBh, 14, 17, 30.2 cakṣuṣmantaḥ prapaśyanti tathā taṃ jñānacakṣuṣaḥ //