Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Ānandakanda
Āyurvedadīpikā
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 2, 32, 2.0 cakṣuṣmadbhiḥ savanai rādhnoti cakṣuṣmadbhiḥ savanaiḥ svargaṃ lokam eti ya evaṃ veda //
AB, 2, 32, 2.0 cakṣuṣmadbhiḥ savanai rādhnoti cakṣuṣmadbhiḥ savanaiḥ svargaṃ lokam eti ya evaṃ veda //
AB, 3, 19, 16.0 ājarasaṃ ha cakṣuṣmān bhavati ya evaṃ veda //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 6.0 gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam eti ya evaṃ veda //
Atharvaveda (Śaunaka)
AVŚ, 12, 2, 21.2 cakṣuṣmate śṛṇvate te bravīmīheme vīrā bahavo bhavantu //
Jaiminīyabrāhmaṇa
JB, 1, 249, 13.0 naiva sudṛśenyam iva santaṃ nāha kadācana cakṣuṣmantaṃ paryemīti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 6, 10.0 paśunā vai cakṣuṣmān adhvaraḥ //
Kāṭhakasaṃhitā
KS, 20, 9, 42.0 yāś cakṣuṣmatīs tāḥ paścāt //
Mānavagṛhyasūtra
MānGS, 2, 18, 2.25 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān /
Taittirīyasaṃhitā
TS, 1, 6, 11, 43.0 agnīṣomayor ahaṃ devayajyayā cakṣuṣmān bhūyāsam ity āha //
TS, 1, 6, 11, 44.0 agnīṣomābhyāṃ vai yajñaś cakṣuṣmān //
TS, 2, 2, 9, 4.1 asmiñcakṣur dhattaś cakṣuṣmān eva bhavati /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 2.1 agninā yajñaś cakṣuṣmān agner ahaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 2.1 agninā yajñaś cakṣuṣmān agner ahaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 2.2 somena yajñaś cakṣuṣmān somasyāhaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 2.2 somena yajñaś cakṣuṣmān somasyāhaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
Śatapathabrāhmaṇa
ŚBM, 10, 3, 3, 2.6 cakṣuṣmān bhavatīti hovāca nainaṃ cakṣur jahātīti //
ŚBM, 13, 8, 3, 4.3 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān iti /
Ṛgveda
ṚV, 10, 18, 1.2 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān //
Arthaśāstra
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 1, 9, 3.1 teṣāṃ janapadabhijanam avagrahaṃ cāptataḥ parīkṣeta samānavidyebhyaḥ śilpaṃ śāstracakṣuṣmattāṃ ca karmārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca kathāyogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca saṃvāsibhyaḥ śīlabalārogyasattvayogam astambham acāpalaṃ ca pratyakṣataḥ sampriyatvam avairatvaṃ ca //
Buddhacarita
BCar, 14, 7.2 divyaṃ lebhe paraṃ cakṣuḥ sarvacakṣuṣmatāṃ varaḥ //
Mahābhārata
MBh, 1, 3, 58.3 tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāv iti //
MBh, 1, 3, 75.5 cakṣuṣmāṃś ca bhaviṣyasi /
MBh, 3, 282, 22.2 putreṇa saṃgataṃ tvādya cakṣuṣmantaṃ nirīkṣya ca /
MBh, 3, 283, 8.1 cakṣuṣmantaṃ ca taṃ dṛṣṭvā rājānaṃ vapuṣānvitam /
MBh, 5, 69, 1.2 cakṣuṣmatāṃ vai spṛhayāmi saṃjaya drakṣyanti ye vāsudevaṃ samīpe /
MBh, 12, 17, 20.1 dṛśyaṃ paśyati yaḥ paśyan sa cakṣuṣmān sa buddhimān /
MBh, 12, 328, 50.2 sa cakṣuṣmān samabhavad gautamaścābhavat punaḥ //
MBh, 13, 57, 22.1 dīpālokapradānena cakṣuṣmān bhavate naraḥ /
MBh, 13, 101, 49.1 ālokadānāccakṣuṣmān prabhāyukto bhavennaraḥ /
MBh, 13, 123, 9.1 sarvavidyastu cakṣuṣmān api yādṛśatādṛśaḥ /
MBh, 13, 136, 10.2 dīpāḥ sarvasya lokasya cakṣuścakṣuṣmatām api //
MBh, 14, 17, 30.2 cakṣuṣmantaḥ prapaśyanti tathā taṃ jñānacakṣuṣaḥ //
Rāmāyaṇa
Rām, Utt, 48, 5.2 tapasā labdhacakṣuṣmān prādravad yatra maithilī //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 167.2 kutaḥ sumaṅgalād anyaś cakṣuṣmān iti bhūpatiḥ //
Harivaṃśa
HV, 12, 26.2 śaṃsanti kuśalā nityaṃ cakṣuṣmanto hi tattvataḥ //
Harṣacarita
Harṣacarita, 1, 43.1 kva mahātapobhāravaivadhikatā kva purobhāgitvam atiroṣaṇaścakṣuṣmānandha eva janaḥ //
Matsyapurāṇa
MPur, 48, 83.2 āyuṣmāṃśca vapuṣmāṃśca cakṣuṣmāṃśca tato'bhavat //
Viṣṇusmṛti
ViSmṛ, 91, 15.1 dīpapradānena cakṣuṣmān sarvatrojjvalaśca //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 19.1 cakṣuṣmat padmarāgāgryair vajrabhittiṣu nirmitaiḥ /
Ānandakanda
ĀK, 1, 9, 55.2 tejasvī balavāndhīmāṃścakṣuṣmān rogavarjitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 55.2, 5.0 paśyato'pīti cakṣuṣmato'pītyarthaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 12.0 arkāsadhasthā cakṣuṣmantam māsmiñ jane kurutam //
KaṭhĀ, 3, 1, 13.0 cakṣuṣmān aham asmiñ jane bhūyāsam iti //
KaṭhĀ, 3, 1, 17.0 cakṣuṣmān bhavati ya evaṃ veda //
KaṭhĀ, 3, 1, 41.0 cakṣuṣmān bhavati //